________________
श्रीरूपसेन
चरित्रं
श्रीरूपसेन
चरित्रं
282828282828282828282828
मन्मथराज्ञः पुत्रः, परदेशगतोऽत्र रूपसेनाख्यः । द्वादशवषैरेव हि, मिलिष्यति श्रीकलत्रयुतः ॥४०॥
एतद्विषये च सन्देहो नास्ति, यतो देवभाषितमन्यथा न भवति, तत् श्रुत्वा राज्ञो भृशं दुःखं संजातं, परिवारोऽपि सर्व: सशोकोऽभूत् । राजा सभायामपि नोपविशति, यतस्तेन गुणिना पुत्रेण विना सभा न शोभते, यत:
एकेन वनवृक्षण, पुष्पितेन सुगन्धिना । वासितं तदनं सर्वं, सुपुत्रेण कुलं यथा ॥४१॥ एकेन राजहंसेन, या शोभा सरसो भवेत् । न सा बकसहस्रेण, सुपुत्रेण तथा कुलम् ॥४२॥
अहो तेनैव सुपुत्रेण मम कुलस्य ख्यातिर्जाताभूत् । अथ राजा पुनः पुत्रस्य कुशलागमनाय देवानां पूजोपहारधूपभोगादि मनुते । यत:
आर्ता देवान्नमस्यन्ति, तपः कुर्वन्ति रोगिणः । निर्धना विनयं यान्ति, वृद्धाः स्युः शीलशालिनः ॥४३॥
पुन: स नृप: सर्वदा तद्विषये शास्त्रज्ञान् वैदेशिकांश्च पृच्छति, एवं स राजा रुपसेनकुमारं मनसा मनागपि न विस्मरति, यत:
282828282828282828282828
॥ १४
॥
Jain Educati
For Personal Private Use Only
Jaw.jainelibrary.org