SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन चरित्रं श्रीरूपसेनचरित्रं 0282828282828282828282828 गुणिणो गुणेहिं दोसेहिं, दुज्जणा सिणेहेण सज्जणा चेव । देसंतरगयावि हु तिन्निवि हियए खडक्कंति ॥४४॥ अथ कियत्समयानन्तरं मन्त्रिप्रभृतीनामाग्रहेण राजा शोकं निवार्य सभायामुपविशन् राज्यकार्याणि करोति स्म । इतो रूपसेन: क्षणं तत्र वने विश्रम्य वनफलानि भक्षयन्नग्रे चलित:, तावता मार्गे तस्यैकः स्थविरो ब्राह्मणो मिलितः, स वृद्धो द्विज: करगृहीतयष्टिरत्यन्तं गतदृष्टितेजा अपि लोभेन भिक्षाद्यर्थं ग्रामं ग्राम प्रति भ्रमति, यत: अंगं गलितं पलितं मुण्डं, जातं दशनविहीनं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं, तदपि न मुंचत्याशापिण्डम् ॥४५॥ अथ तं द्विजं दृष्ट्वा कुमारेण तस्मै नमस्कार: कृतः, द्विजेनापि स्वस्ति भवत्विति कथयित्वा तस्य सन्मुखं विलोकितं, उपलक्षितश्च तेन यदयं मन्मथ-नृपपुत्रो रुपसेनोऽस्तीति । यतो दक्षिणाग्रहणार्थं बहुवारं मन्मथनृपसभागतेन तेन स रूपसेनकुमार: सभायां दृष्टोऽभूत् । अथ कुमारेण द्विजं प्रति प्रोक्तं भो भूदेवास्मिन् गहने वने कुतस्त्वदागमनमभूत् ? द्विजेनोक्तं भो 128282828282828282828282 Jain Educa For Personal & Private Use Only Tipw.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy