________________
श्रीरूपसेन
चरित्रं
श्रीरूपसेनचरित्रं
0282828282828282828282828
गुणिणो गुणेहिं दोसेहिं, दुज्जणा सिणेहेण सज्जणा चेव ।
देसंतरगयावि हु तिन्निवि हियए खडक्कंति ॥४४॥ अथ कियत्समयानन्तरं मन्त्रिप्रभृतीनामाग्रहेण राजा शोकं निवार्य सभायामुपविशन् राज्यकार्याणि करोति स्म । इतो रूपसेन: क्षणं तत्र वने विश्रम्य वनफलानि भक्षयन्नग्रे चलित:, तावता मार्गे तस्यैकः स्थविरो ब्राह्मणो मिलितः, स वृद्धो द्विज: करगृहीतयष्टिरत्यन्तं गतदृष्टितेजा अपि लोभेन भिक्षाद्यर्थं ग्रामं ग्राम प्रति भ्रमति, यत:
अंगं गलितं पलितं मुण्डं, जातं दशनविहीनं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं, तदपि न मुंचत्याशापिण्डम् ॥४५॥
अथ तं द्विजं दृष्ट्वा कुमारेण तस्मै नमस्कार: कृतः, द्विजेनापि स्वस्ति भवत्विति कथयित्वा तस्य सन्मुखं विलोकितं, उपलक्षितश्च तेन यदयं मन्मथ-नृपपुत्रो रुपसेनोऽस्तीति । यतो दक्षिणाग्रहणार्थं बहुवारं मन्मथनृपसभागतेन तेन स रूपसेनकुमार: सभायां दृष्टोऽभूत् । अथ कुमारेण द्विजं प्रति प्रोक्तं भो भूदेवास्मिन् गहने वने कुतस्त्वदागमनमभूत् ? द्विजेनोक्तं भो
128282828282828282828282
Jain Educa
For Personal & Private Use Only
Tipw.jainelibrary.org