SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 28282828282828282828282 रूपसेनकुमार: पुण्योदयप्रभावेण रलपुरसिम्न्येकायां शुष्कवाटिकायां समुत्तीर्णः, तत्र च चम्पकाध:स्थितश्चिन्तयति । यत्पादकयोः परीक्षा तु जाता, अथ दण्डपरीक्षा करोमीति विचिन्त्य तेन स शुष्कचम्पकवृक्षो दण्डेन वारत्रयं ताडितो द्रुतमेव पल्लवित:, पुष्पितश्च, तद् दृष्ट्वा हृष्टेन तेन कुमारेण वाटिकागता: सर्वेऽपि शुष्कवृक्षा दण्डेन वारत्रयं ताडिता नवपल्लवा जाता: । एवं सा समस्तापि शुष्का वाटिका दण्डप्रभावेण प्रफुल्लिता जाता । अथ तन्मार्गेण गच्छन्तो लोकास्तां शुष्कामपि वाटिकां क्षणतो नवपल्लवीभूतां विलोक्य विस्मिता: सन्तस्तद्वाटिकाया: स्वामिने मालिकाय तद्विषयां वर्धापनिकां प्रयच्छन्ति, परं स मालिकस्तां वार्तां न मानयति, किंतु मनसि चिन्तयति चेत्कोऽपि देवस्तत्रागत: स्यात्तदा तद्देवप्रभावेणैव सा नवपल्लवा स्यात्, नान्यथा, इति विचिन्त्य तेन मालिकेन तन्निश्चयकरणाय स्वपत्नी मालिनी तत्र प्रेषिता, सापि तत्रागत्य यावत्पश्यति तावल्लोकोक्तं तत्सर्वं सत्यं विलोकयति स्म । तत: सा वाटिकामध्ये गत्वा यावद्विलोकयति तावत्तया चम्पकतरोरधः स दिव्यरूपः कुमार: सुप्तो दृष्टः, तं विलोक्य मालिन्या चिन्तितं नूनमस्य दिव्यपुरुषस्य प्रभावेणैवेयं वाटिका नवपल्लवा 28282828282828282828282 ॥ २५ ॥ Jain For Personal & Private Use Only Iw.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy