________________
श्रीरूपसेन
चरित्रं
श्रीरूपसेन
चरित्रं
28282828282828282828282
रूपसेनकुमार: पुण्योदयप्रभावेण रलपुरसिम्न्येकायां शुष्कवाटिकायां समुत्तीर्णः, तत्र च चम्पकाध:स्थितश्चिन्तयति । यत्पादकयोः परीक्षा तु जाता, अथ दण्डपरीक्षा करोमीति विचिन्त्य तेन स शुष्कचम्पकवृक्षो दण्डेन वारत्रयं ताडितो द्रुतमेव पल्लवित:, पुष्पितश्च, तद् दृष्ट्वा हृष्टेन तेन कुमारेण वाटिकागता: सर्वेऽपि शुष्कवृक्षा दण्डेन वारत्रयं ताडिता नवपल्लवा जाता: । एवं सा समस्तापि शुष्का वाटिका दण्डप्रभावेण प्रफुल्लिता जाता । अथ तन्मार्गेण गच्छन्तो लोकास्तां शुष्कामपि वाटिकां क्षणतो नवपल्लवीभूतां विलोक्य विस्मिता: सन्तस्तद्वाटिकाया: स्वामिने मालिकाय तद्विषयां वर्धापनिकां प्रयच्छन्ति, परं स मालिकस्तां वार्तां न मानयति, किंतु मनसि चिन्तयति चेत्कोऽपि देवस्तत्रागत: स्यात्तदा तद्देवप्रभावेणैव सा नवपल्लवा स्यात्, नान्यथा, इति विचिन्त्य तेन मालिकेन तन्निश्चयकरणाय स्वपत्नी मालिनी तत्र प्रेषिता, सापि तत्रागत्य यावत्पश्यति तावल्लोकोक्तं तत्सर्वं सत्यं विलोकयति स्म । तत: सा वाटिकामध्ये गत्वा यावद्विलोकयति तावत्तया चम्पकतरोरधः स दिव्यरूपः कुमार: सुप्तो दृष्टः, तं विलोक्य मालिन्या चिन्तितं नूनमस्य दिव्यपुरुषस्य प्रभावेणैवेयं वाटिका नवपल्लवा
28282828282828282828282
॥ २५
॥
Jain
For Personal & Private Use Only
Iw.jainelibrary.org