SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन-1 चरित्रं श्रीरूपसेन चरित्रं 282828282828282828282828 जातास्ति, तेन चायं कुमारो महापुण्यवान् दृश्यते, यत: धरान्तस्थं तरोर्मूल-मुच्छ्रयेणानुमीयते । अदृष्टोऽपि तथा प्राच्यो, धर्मो ज्ञायेत सम्पदा ॥७१॥ अथ येनानेन पुरुषेण मदीया वाटिका नवपल्लवा कृतास्ति तस्य भक्तिं कुर्वे । इति विचिन्त्य सा वाटिकातो मनोहरसुगन्धिपुष्पाणि गृहीत्वा तेषां च चतुःसरं हारं निर्माय जागरणानन्तरं कुमाराय प्राभृतीचकार । तदा कुमारेणाप्युचितदाने तस्यै सुवर्णटंक एको दत्त: । तं गृहीत्वा सा हृष्टा मालिनी कुमारं प्रति जगाद, भो सत्पुरुष ! मम गृहे पादाववधारय तत् श्रुत्वा कुमारेण चिन्तितं नूनमेतद्धनदानफलमेवास्ति । तत: सा मालिनी तं रूपसेनकुमारं सार्थे समादाय ततश्चलिता स्वगृहद्वारे तं संस्थाप्य स्वयं च गृहान्तरं गत्वा तं गृहमध्ये समानयनाय स्वस्वामिनं मालिकं प्रत्यपृच्छत् । तदा स मालिको लकुटं समादाय धावित्वा तां कथयामास, रे रण्डे ! यादृशांस्तादृशानज्ञातान् कथं त्वं गृहमध्ये समानयसि ? मालिन्या भणितं स्वामिन् त्वं कोपं मा करु ! एवंविधोऽतिथिस्तु भाग्येनैव लभ्यते, पुरुषाणां मध्येऽप्यन्तरं वर्तते, यत: वाजिवाहनलोहानां, काष्ठपाषाणवाससाम् । नारीपुरुषतोयाना-मन्तरं महदन्तरम् ॥७२॥ अस्यैव हि पुरुषस्य प्रभावेणास्माकं वाटिका नवपल्लवा जातास्ति, इति कथयित्वा तया 28282828282828282828282 Jain Educa For Personal & Private Use Only Tw.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy