SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 28282828282828282828282 ततो राज्ञा महोत्सवपूर्वकं तया कन्यया सह रूपराजकुमारस्य विवाहः कृतः । धारानगरमंत्र्यादिपरिवारश्च वस्त्राभूषणादिभि: सत्कृत्य विसर्जितः । अथ तत्र राजगृहे पौरा: परस्परमिति कथयितुं लग्ना यन्नृपस्य रूपराजकुमार एव वल्लभोऽस्ति, तेन स एव गुणवानपि संभवति, किंच पित्रोस्तु सर्वेऽपि पुत्रा: समाना: स्युः । परं रूपसेनकुमारे कोऽप्यवगुण: संभवति । येन स न परिणायित:, यत: एक आंबा ने आकडा, बिहुं सरिनां फल होय । पण आकड अवगुणभों, हाथ न झाले कोय ॥२९॥ इत्यादि लोकवचनानि श्रुत्वा रूपसेनकुमारो विषण्ण: सन् स्वमित्राग्रे कथयामास, हे मित्र ! पित्रा त्वहं मम हितकरणाय तया कन्यया सह न परिणायित: । परं लोकास्त्वसमंजसं वदन्ति, तेन मे मानसं दुनोति, तेनाहं लोकानां शिक्षां दातुमिच्छामि, तदा मित्रेणोक्तं हे मित्र ! लोकै: सह कलिकरणं ते युक्तं न, यत:- [१. मंडल-सुण = श्वा] जइ 'मंडलेण भसिअं, हत्यिं दद्रुण रायमगंमि । ता किं गयरस जुत्तं, 'सुणहेण समं कलिं काउं ॥३०॥ लोकानां मुखानि केनापि बद्धं न शक्यन्ते, नीचा हि स्वकुलानुसारेण परदोषान् वदन्त्येव, यत: 28282828282828282828282 ॥ १० ॥ ॥ १० ॥ Jain Educatal For Personal Private Use Only w.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy