________________
श्रीरूपसेन
चरित्रं
श्रीरूपसेन
चरित्रं
28282828282828282828282
ततो राज्ञा महोत्सवपूर्वकं तया कन्यया सह रूपराजकुमारस्य विवाहः कृतः । धारानगरमंत्र्यादिपरिवारश्च वस्त्राभूषणादिभि: सत्कृत्य विसर्जितः । अथ तत्र राजगृहे पौरा: परस्परमिति कथयितुं लग्ना यन्नृपस्य रूपराजकुमार एव वल्लभोऽस्ति, तेन स एव गुणवानपि संभवति, किंच पित्रोस्तु सर्वेऽपि पुत्रा: समाना: स्युः । परं रूपसेनकुमारे कोऽप्यवगुण: संभवति । येन स न परिणायित:, यत:
एक आंबा ने आकडा, बिहुं सरिनां फल होय । पण आकड अवगुणभों, हाथ न झाले कोय ॥२९॥
इत्यादि लोकवचनानि श्रुत्वा रूपसेनकुमारो विषण्ण: सन् स्वमित्राग्रे कथयामास, हे मित्र ! पित्रा त्वहं मम हितकरणाय तया कन्यया सह न परिणायित: । परं लोकास्त्वसमंजसं वदन्ति, तेन मे मानसं दुनोति, तेनाहं लोकानां शिक्षां दातुमिच्छामि, तदा मित्रेणोक्तं हे मित्र ! लोकै: सह कलिकरणं ते युक्तं न, यत:- [१. मंडल-सुण = श्वा]
जइ 'मंडलेण भसिअं, हत्यिं दद्रुण रायमगंमि । ता किं गयरस जुत्तं, 'सुणहेण समं कलिं काउं ॥३०॥ लोकानां मुखानि केनापि बद्धं न शक्यन्ते, नीचा हि स्वकुलानुसारेण परदोषान् वदन्त्येव, यत:
28282828282828282828282
॥
१०
॥
॥ १०
॥
Jain Educatal
For Personal Private Use Only
w.jainelibrary.org