________________
श्रीरुपसेन
चरित्रं
श्रीरूपसेन
चरित्रं
YYYYYYYYY*XXXXX
यदि काको गजेन्द्रस्य, विष्टां कुर्वीत मूर्धनि । कुलानुरूपं तत्तस्य, यो गजो गज एव सः ॥३१॥ जगति ये दुर्जना: सन्ति तेषां परदोषग्रहणेनैव हर्षः, यत:बज्झइ वारि समुद्दह, बज्झइ पंजर सिंह । पण बांधी केणे कही, दुर्जणकेरी जीभ ॥३२॥ परापवादनिरतो, मातुरप्यधिकः खलः । माता मलं हि हस्तेन । खलः क्षालति जिह्वया ॥३३॥ तं नत्थि घरं तं नत्थि, देउलं राउलंपि तं नत्थि । जत्थ अकारणकुविया, दो तिन्नि खला न दीसंति ॥३४॥ अतो हे कुमार ! लोकानां वचनैस्त्वया मनसि किमपि नानेयं, इत्युक्त्वा स सुहृत्स्वगृहे गतः ।
अथ तेन रूपसेनकुमारेण चिन्तितं लोका अल्पं मां हसन्ति, केवलं मम दोषमेव जल्पन्ति, तन्मेऽत्र स्थातुं युक्तं न, मानं हि महतां धनमिति हेतोरहमत्र सर्वथा न स्थास्यामि । अथाह विविधदेशान् विलोक्य स्वभाग्यपुण्यपरीक्षां करिष्यामि, पुण्यप्रसादात्परदेशेऽपि मम सुखमेव भविष्यति, तेन परदेशगमनेनैवोत्तमानां महत्त्वं स्यात्, यत:
सर्वत्र वायसा: कृष्णाः, सर्वत्र हरिताः शुकाः । सर्वत्र सुनिनां शर्म, दुःखं सर्वत्र दुःख्रिनाम् ॥३५॥ हंसा महीमंडलमंडनाय, यत्रापि तत्रापि गता भवन्ति । हानिस्तु तेषां हि सरोवराणां, येषां मरालैः सह बिप्रयोगः ॥३६॥
128282828282828282828282
॥
१
॥
For Personal Private Use Only