SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रीरुपसेन चरित्रं श्रीरूपसेन चरित्रं YYYYYYYYY*XXXXX यदि काको गजेन्द्रस्य, विष्टां कुर्वीत मूर्धनि । कुलानुरूपं तत्तस्य, यो गजो गज एव सः ॥३१॥ जगति ये दुर्जना: सन्ति तेषां परदोषग्रहणेनैव हर्षः, यत:बज्झइ वारि समुद्दह, बज्झइ पंजर सिंह । पण बांधी केणे कही, दुर्जणकेरी जीभ ॥३२॥ परापवादनिरतो, मातुरप्यधिकः खलः । माता मलं हि हस्तेन । खलः क्षालति जिह्वया ॥३३॥ तं नत्थि घरं तं नत्थि, देउलं राउलंपि तं नत्थि । जत्थ अकारणकुविया, दो तिन्नि खला न दीसंति ॥३४॥ अतो हे कुमार ! लोकानां वचनैस्त्वया मनसि किमपि नानेयं, इत्युक्त्वा स सुहृत्स्वगृहे गतः । अथ तेन रूपसेनकुमारेण चिन्तितं लोका अल्पं मां हसन्ति, केवलं मम दोषमेव जल्पन्ति, तन्मेऽत्र स्थातुं युक्तं न, मानं हि महतां धनमिति हेतोरहमत्र सर्वथा न स्थास्यामि । अथाह विविधदेशान् विलोक्य स्वभाग्यपुण्यपरीक्षां करिष्यामि, पुण्यप्रसादात्परदेशेऽपि मम सुखमेव भविष्यति, तेन परदेशगमनेनैवोत्तमानां महत्त्वं स्यात्, यत: सर्वत्र वायसा: कृष्णाः, सर्वत्र हरिताः शुकाः । सर्वत्र सुनिनां शर्म, दुःखं सर्वत्र दुःख्रिनाम् ॥३५॥ हंसा महीमंडलमंडनाय, यत्रापि तत्रापि गता भवन्ति । हानिस्तु तेषां हि सरोवराणां, येषां मरालैः सह बिप्रयोगः ॥३६॥ 128282828282828282828282 ॥ १ ॥ For Personal Private Use Only
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy