SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं SURYAYAYAYRY RURYRYNY RURY पण्डितेषु गुणाः सर्वे, मूर्खे दोषास्तु केवलम् । तस्मान्मूर्खसहस्रेण, प्राज्ञ एको न लभ्यते ॥१६९॥ __हे योगीन्द्र त्वं विद्वानसि, तेन च सर्वमान्योऽप्यसि, इत्यादीनि राज्ञो वचांसि श्रुत्वा योगी जगौ, हे राजंस्त्वमपि पञ्चमलोकपालत्वान्मानार्होऽसि, यत: वयोवृद्धास्तपोवृद्धा, ये च वृद्धा बहुश्रुताः । सर्वे ते धनवृद्धानां, द्वारे तिष्ठन्ति किंकराः ॥१७०॥ ततो नृपेण स योगी बहुसन्मानपूर्वकं यानारुढ: स्वावासे समानीतः, ततो राज्ञा प्रणम्य स पृष्टः, हे स्वामिन् भवतां पार्श्वे कापि कौतुककारिणी विद्या जटिका मूलिका वा वर्तते ? योगिनोक्तं गुरुप्रसादादस्त्येव, नृपः प्रोवाच तर्हि हे योगीन्द्र ! मत्पुत्री केनापि मर्कटीरूपा कृतास्ति तां त्वं सज्जीकुरु ! योगिनोक्तं चेत्तां सज्जां यथास्थितरूपां च करोमि तर्हि त्वं महा किं दास्यसि ? राज्ञोक्तं दीनारपञ्चशतीं ग्राममेकं च ते दास्यामि, योगिनोक्तं वयं योगिनो धनेन ग्रामेण च किं कुर्महे ? चेत्तया कुमार्या सह मम पाणिग्रहणं कारयिष्यसि तदैव तामहं सज्जां करिष्यामि । तत् श्रुत्वा राजा चिन्तातुरो जातः, इतस्तटी, इतश्च व्याघ्र इति न्याये पतितश्च, उक्तं च एकतो हि गमनं परदेशे-ऽप्यन्यतश्च पिशुनैः सह संगः । 8282828282828282828282828 ॥ ७७ ॥ ॥ ७७ ॥ Jain Educati For Personal Private Use Only wjoinelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy