SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेनचरित्रं ॥ ३० ॥ Jain Educatio ERERERERERERERERERERERE सह कलहं कर्तुं प्रवृत्ता । तदा कुमारेणोक्तं हे भगिनि त्वं निर्हेतुकं विवादं कथं करोषि ? यतः - वैरवैश्वानरव्याधि-वादव्यसनलक्षणाः । महानर्थाय जायन्ते, वकाराः पञ्च वर्धिता: ।। ७५ ।। तेनाहं त्वया सह वादं न करिष्यामि, परं त्वं कथय तवाद्य किं संजातमस्ति ? एवंविधो निबिडस्नेहस्तव क्व गतः ? उक्तं च पतंगरंगवत्प्रीतिः, पामराणां क्षणं भवेत् । चोलमज्जिष्ठवद्येषां धन्यास्ते जगतीतले ॥७६॥ स्त्रीभिः सह ये स्नेहं कुर्वन्ति ते मूर्खा एव । इति कुमारवचनानि श्रुत्वा मालिनीं प्रत्यूचे, अरे मया मुग्धयाद्यावधि तव धूर्तत्वं न ज्ञातं, त्वत्तुल्येन धूर्तपुरुषेण सह ये स्नेहं कुर्वन्ति त एव मूर्खा:, यतः - अभ्रच्छाया तृणादग्निः, खले प्रीतिः स्थले जलम् । वेश्यारागः कुमित्रं च षडेते क्षुधितोपमाः ॥ ७७ ॥ तदा कुमारः प्राह, हे मालिनि त्वयाहं धूर्तः कथं ज्ञात: ? यतः - मूखं पद्मदलाकारं, वाचश्चन्दनशीतलाः । हृदयं कर्तरीतुल्यं, त्रिविधं धूर्तलक्षणम् ॥७७॥ मया त्वं कदा वञ्चिता, तदा मालिनी प्राह, भो धूर्त ! त्वं शृणु मयाद्य तव ग्रन्थिच्छोटयित्वा For Personal & Private Use Only INDEREREREREREREREDERERE श्रीरूपसेन चरित्रं "I .. jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy