SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 8282828282828282828282828 कथमप्येकवारमपि चेत्तया सह मिलनं स्यात्तदापि मे भाग्योदयः, परं तत्सर्वं मे मनोवाञ्छितं प्राक्तनपुण्येनैव जिनधर्मप्रसादाच्च भविष्यति, यत:जिनधर्मं विना नृणां, न स्युर्वाञ्छितसिद्धयः । सूर्यं विना न कोऽपि स्या-द्राजीवानां विकासकः ॥१०॥ अथ सा कनकवती स्वमनसि चिन्तयति, नूनमस्य वैदेशिकस्य विद्यावत: कापि कला यदि भविष्यति, तदा स स्वयमेव कयापि बुद्ध्या केनाप्युपायेनात्र मम पार्श्वे समागमिष्यतीति चिन्तयन्ती सा चक्रवाकीव तमेव ध्यायन्ती तस्थौ, अथ रूपसेनकुमारस्तत्सकलमपि दिनमतिवाह्य सायं सज्जीभूय लोकप्रचाररहितायां रात्रौ पादुकाप्रयोगेणाकाशमार्गेण तस्या कनकवत्या मन्दिरे प्राप्त: । तदा देवकुमारसदृशं तमेव तत्रागतं विलोक्य राजकुमारी ससम्भ्रमं समुत्थिता, यत: सम्भ्रमः स्नेहमाख्याति, देशमाख्याति भाषितम् । आचार: कुलमाख्याति, वपुराख्याति भोजनम् ॥११॥ अथ तस्य राजकुमारस्य दर्शनमात्रतस्तस्या मन: प्रफुल्लितम् । ततस्तया तस्य वरासनदानादिभिर्बहुमान-पुरस्सरं प्रतिपत्तिः कृता, ततस्तयोक्तं हे स्वामिन् कथमत्र भवतामागमनं जातं ? का बुद्धिर्भवता विरचिता ? यतोऽत्र मदावासरक्षणार्थं मदीयपित्रा सायुधा: सप्तशतप्राहरिका 8282828282828282828282828 ॥ ३७ ॥ Jain Educa For Personal & Private Use Only Paw.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy