SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ कूर्मापुत्रचरित्रं कूर्मापुत्रचरित्रं 8282828282828282828282828 क्षपणश्रेणिक्रमस्त्वित्थंभूतः-प्रथममनन्तानुबन्धिनश्चत्वारः कषायाः । तदनन्तरं मिथ्यात्वमोहनीयमिश्रमोहनीय-सम्यक्त्वमोहनीयनां सप्तप्रकृतयश्च सन्ति । एतान्सर्वान् क्षपयित्वा क्रमेण प्रत्याख्यानाऽप्रत्याख्यानयोर्द्धयोरष्टौ कषायौ नपुंसकवेद-स्त्रीवेदौ हास्यादिषट्कं पुरुषवेदं संज्वलनक्रोधादिकञ्च क्षपयति । अष्टकषायक्षपणमन्तरा नरकगतिं नरकानुपूर्वी तिर्यग्गति तिर्यश्चानुपूर्वीमेकेन्द्रियजाति द्वीन्द्रियजाति त्रीन्द्रियजातिं चतुरिन्द्रियजातिमातपमुद्योतं स्थावरनामकर्म सूक्ष्म साधारणं अपर्याप्तं निद्रानिद्रे प्रचला प्रचलाप्रचला स्त्यानद्धिं च क्षपयति । ततोऽष्टकषायशेषांशं क्षपयति । अनन्तरं विश्रान्तो भूत्वा केवलज्ञानप्राप्तिमन्तरा-निद्रां प्रचलां नामकर्मणां च देवगति-देवानुपूर्वीवैक्रियशरीरनामकर्मद्वितीयादिपञ्चसंघयणा: स्वेतरा: पञ्चसंख्याना-स्तीर्थंकरनामकर्म आहारशरीरनामकर्म च एता: पञ्चदश प्रकृती: क्षपयति । तथैवान्ते ज्ञानावरणस्य पञ्च प्रकृतीदर्शनावरणस्य चतस्रः (१) अपर्याप्तं नामकर्म चतुर्दशमे गुणस्थाने द्विचरमावसरे क्षपणीयमिति कर्मग्रन्थे कथितम्, तथैव षोडशप्रकृतीरपि प्रत्याख्यानप्रत्याख्यानकषाययोर्मध्ये क्षपणीया इत्युक्तमस्ति. (२) एतासु पशवशप्रकृतिषु मध्ये चतुर्दशनामकर्मप्रकृती: चतुदशर्मगुणस्थाने द्विचरमसमये क्षपयतीति, तथा च जिननाम चरमसमय क्षपयतीति, कर्मग्रन्थ उक्तम् 3282838383838383838383838 ॥ १०७ ॥ ॥ १०७ ॥ For Personal Private Use Only jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy