SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ कूर्मापुत्रचरित्रं ।। ९३ ।। Jain Educa RERERERERERERERERERERERE रत्नभाभासुरैस्तम्भै र्व्याप्तमध्यं मणिमयै- स्तोरणैरञ्जितं द्वारि चित्रितं चित्रकैरपि ॥ ४ ॥ स्तम्भान्तश्चित्रिताभिश्च पुत्तलिकाभिरागतान् । जनान् कामवशे कुर्वत्सुन्दरं सौधमद्भुतम् ||५|| दृष्ट्वा किमिदमिन्द्रजालं वा स्वप्नं वा सत्यं वेति मोहमुपगतं कुमारं सा यक्षिणी पर्यङ्कमुपविश्य विज्ञापयामास यथा - स्वामिन् ! सौम्यबुद्धे ! बहोः कालादद्य मे चातक्या मेघदर्शनमिव भवद्दर्शनं संजातमस्ति । सुरभिण्यस्मिन्वने देवभवने मत्कार्यसाधनाय भवानानीतोऽस्ति अद्यैव मे मनोरथकल्पद्रुमः सफलो जातः, येन पुण्यप्राग्भारोदयेन भवन्मेलनं सञ्जातम् । तदनन्तरमेवंविधानि राजीवनेत्राया वचांसि श्रुत्वा जातपूर्वभवस्नेहविकासस्य कुमारस्याहो ममेयं क्वचिद्दृष्टा परिचिता वा संभाव्यत इति मनसि विमृशतस्तस्य जातिस्मरणमुत्पन्नम् । तेन पूर्वभववृत्तान्तोऽखिलोऽवेदि प्रियायै कथितश्च । ततः सा देवी तच्छरीरादशुभानि पुन्द्रलानि दूरीकृत्य शुभानि पुन्द्रलानि निक्षिप्य च लज्जादिकं विहाय सुखेन विषयोपभोगमुपभुक्तवती । स्थानाङ्गसूत्रे देवानां भोगो यथा (१) कश्चिद्देवो देव्या सह (२) कश्चिद्देवश्छव्या सह (३) कश्चिच्छवी देव्या सह (४) कश्चिच्छवी छव्या सहेति चतुर्विधं कामभोगमुपभुङ्क्ते ॥ For Personal & Private Use Only PERERERERERERERERERERERE: कूर्मापुत्र चरित्रं 11 93 11 ww.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy