SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन चरित्रं श्रीरुपसेन चरित्रं AXXXXXXXXXXXXXXXXXXXXXXX द्विजेनोक्तं तर्हि त्वं मार्गे सावधानो भूया:, इत्युक्त्वा तेनाशीर्वादो दत्तः, यथा तव वर्त्मनि वर्ततां शिवं, पुनरस्त त्वरितं समागमः । अथ साधय साधयेप्सितं, स्मरणीयाः समये वयं वयम् ॥५२॥ अथ कुमारो ब्राह्मणं प्रति जगौ भो द्विज ! त्वया राजगृहे कस्याप्यग्रे मम स्वरूपं न कथनीयं, इत्युक्त्वा तस्मै दक्षिणां दत्त्वा विसृष्टवान् । अथ रूपसेनकुमारो मनसि चिन्तयति नूनं सत्त्वमेव मनुष्याणां श्रेयस्करं, यत:सत्त्वाद्धर्षन्ति पर्जन्याः, सत्त्वात्सिद्ध्यन्ति देवताः । सत्त्वेन धार्यते पृथ्वी, सर्वं सत्त्वे प्रतिष्ठितम् ॥५३।। इति विचार्य स पञ्चपरमेष्ठिनमस्कारमेव हृदि ध्यायन्नग्रे चलितः, यत:नमस्कारसमो मन्त्रः, शत्रुञ्जयसमो गिरिः । वीतरागसमो देवो, न भूतो न भविष्यति ॥५४॥ इति ध्यायतस्तस्याग्रे गच्छत: शुभाः शकुना जाता:, यत:कालु हरण होलाहीउं वायस कुक्कर मोर । ए लीजें डाबां भला, जेथी नावे चोर ॥५५॥ जंबूचासवरक्खे, भारंडाए तहेव नूले अ । दंसणमेव पसत्थं, पयाहिणे सव्वसंपत्ती ॥५६॥ 1282828282828282828282828 ॥ १८ ॥ ॥ १८ ॥ Jain Educat For Personal Private Use Only sine bary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy