________________
श्रीरूपसेन
चरित्रं
श्रीरूपसेन
चरित्रं
282828282828282828282828
स्यात्तदा त्वया मह्यं कथनीयं, चेत्सा मद्विषये उद्वेगं कुर्वन्ती स्यात्तदा सायं तत्र गत्वा तस्या अहं हर्षमुत्पादयिष्यामि । चेन्मद्विषये तस्या मनसि मनागपि विषादो न स्यात्तदा तस्या गृहे गमनेन किं प्रयोजनं ? यतो नि:स्नेहे प्रीतिकरणत: को रस: ? यत:. पानीयस्य रस: शैत्यं, भोजनस्यादरो रस: । आनुकूल्यं रस: स्त्रीणां, श्रियो दानं रसः परः ॥१३०॥
अथ कुमारेणेत्युक्ता मालिनी पुष्पकञ्चुकं ग्रथयित्वा तदावासे प्राप्ता । अथ पुष्पकञ्चुकयुतां मालिनीमागतां विलोक्य सा कनकवती राजकुमारी जगाद हे सख्यद्य त्वं प्राभृतं लात्वा कुतः समागतासि ? अद्य नायं प्राभृतग्रहणावसरः, यतोऽद्य मम प्राणप्रियपतिवियोगो जातोऽस्ति, तेन च मे मनसि साम्प्रतं भृशं दु:खं वर्तते । कस्याग्रे चैतन्मम दुःखस्वरूपं कथयामि ? त्वमेवैका मम जीवनतुल्या सखी वर्तसे, तेन तवाग्रेऽहमेतत्सत्यं कथयामि, यत्पतिविरहो मे विषतुल्य एवाधुना जातोऽस्ति, अथाहं सर्वथा नैव जीविष्यामि, अथ समस्तायामपि निशायां मम निद्रा नागतास्ति, नूनमथाहं विषभक्षणरज्जुपाशादिना मरणं साधयिष्यामि, अद्य तु दैवं ममोपर्येव रुष्टमस्ति, येन मम प्राणनाथरूपं सर्वस्वं संहृतम् । अथ प्राणनाथं विना मम क्षणमपि रतिर्नास्ति, अहं तु
28282828282828282828282
५४
॥
JainEducar
For Personal Private Use Only