SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीरूपसेनचरित्रं GAGAGAGAGAGAGAGRERERER Jain Education International तं क्षणमपि नैव विस्मरामि, अथ हे सखि त्वया ममापराधः क्षन्तव्यः, अद्य रात्रावहं प्राणत्यागं करिष्यामि इत्यादि कथयित्वा सा पवनं प्रति जगाद - पवन सुणे एक वातडी, हवे होइस हुं छार । तिण दिसे उडाडजे, जिण दिसि होय भरथार ॥ १३१ ॥ इत्यादि प्रलप्य सा स्वपतिस्नेहेन बाढं विलपितुं लग्ना, यतः स्नेहमूलानि दुःखानि, रसमूलाश्च व्याधयः । लोभमूलानि पापानि, त्रीणि त्यक्त्वा सुखी भव || १३२ || इत्यादि श्रुत्वा सा मालिनी तां कनकवतीं कुमरणाद्वारयामास, हे सखि ! यदि त्वं मदुक्तं करिष्यसि तदाहं ते कथयामि यत्त्वया मरणं न चिन्त्यं यतो जीवन्नरो भद्रशतानि पश्यति, नृपपरीक्षितस्नेहगंगापतिमन्त्रीश्वरवत्, तद्यथा - कस्यचिन्नृपस्यैको मन्त्रीश्वर आसीत्, तस्य मन्त्रीश्वरस्य गंगाभिधाना पत्नी बभूव, तयोर्दम्पत्योरन्योन्यं महान् स्नेहो बभूव, तयोस्तत्स्वरूपं केनापि राज्ञोऽग्रे निवेदितम् । एकदा तत्परीक्षाकरणकौतुकिना राज्ञा स मंत्रीश्वरः कटके स्वसार्धं गृहीतः, अथ मन्त्री प्रयाणे प्रयाणे स्वप्रियायै गंगायै स्नेहलेखान् प्रेषयामास । अथैकदा राज्ञा तत्स्नेहपरीक्षार्थं स्वसेवकसार्थे गंगायै For Personal & Private Use Only KAGREREREREDERERERERURY श्रीरूपसेन चरित्रं ।। ५५ ।। w.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy