________________
श्रीरूपसेन
चरित्रं
श्रीरुपसेन
चरित्रं
282828282828282828282828
चिन्तितं नूनमेष सर्वो दानमहिमास्ति, यत:
याचके कीर्तिपोषाय, स्नेहपोषाय बन्धुषु । सुपात्रे पुण्यपोषाय, दानं क्वापि न निष्फलम् ॥३॥
अथ तया हृष्टया मालिन्योक्तं भो कुमारात:परं त्वं मे बान्धवोऽसि, अत्र च परमपुरुष एव साक्षी । तत: कुमारोऽपि सुखेनैव तद्गृहे स्थित: एकदा च तेन तद्दण्डादिशेषवस्तुत्रयाणामपि प्रभावस्तस्या अग्रे प्रकटित: । शास्त्रे निषिद्धमपि तस्या अग्रे स्वगुप्तवार्ता तेन प्रकटिता, यत:
स्त्रीणां गुह्यं न वक्तव्यं, प्राणैः कण्ठगतैरपि । नीतो हि पक्षिराजेन, पद्मरागो यथा फणी ॥४॥
ततस्तौ भगिनीबान्धवौ परस्परं निबिडस्नेही जातौ । अथैकदा तौ स्वावासोपरितनभूमिस्थितौ नगररचनां पश्यतः स्म । इतो निकटे कुमारेणैक: सप्तभूमिक आवासो दृष्टः, तदा तेन मालिन्यै पृष्टं, हे भगिनि एष कस्यावासो दृश्यते ? तयोक्तं हे भ्रातरिदं कनकपुराभिधं पत्तनमस्ति, अत्र च कनकप्रभाख्यो राजा राज्यं करोति, तस्य च कनकमालाभिधाना पट्टराजी वर्तते, तत्कुक्षिसम्भवा कनकवत्यभिधाना चैका पुत्री विद्यते, सा कनकवती विद्याद्यनेकगुणालंकृता साक्षात् सरस्वतीवास्ति । किंच सा सर्वोत्तमस्त्रीलक्षणयुता चतुःषष्ठिकलानिपुणात्रावासे वसति । अहं च पुष्पाणि गृहीत्वा
282828282828282828282828
॥ ३४ ॥
Jain Educat
For Personal & Private Use Only
ww .jainelibrary.org