SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेनचरित्रं ॥ ३५ Jain Educat KERERERERERERERERERERERE तस्या अर्पणार्थं सर्वदा तत्र यामि । अस्यावासस्य षष्ट्यधिकत्रिशतमितानि द्वाराणि सन्ति, चतुरशीतिगवाक्षाश्च वतन्ते, वर्षमध्ये प्रतिदिनं च सैकैकं वारकेण द्वारमुद्घाटयति, तेन द्वारेण च सा नगरकौतुकानि पश्यति, राज्ञ आदेशं विना च सा दृष्टिदोषभयाद्बहिर्न निस्सरति, तत् श्रुत्वा कुमारेण पृष्टं हे भगिनीदमात्मगृहसन्मुखं तस्य प्रासादस्य द्वारं कस्मिन् दिने उद्घाटिष्यते ? सावदत्तदहं सम्यग् न जानामि । अथैवं वार्तां कुर्वतोस्तयोः कनकवत्या तद्गृहसन्मुखं तदेव द्वारमुद्घाटितं, तदा कुमारोऽपि हृष्टः, यत उत्तमानां मनोरथास्तु चिन्तितमात्रा एव सिद्ध्यन्ति । यतः - रम्येषु वस्तुषु मनोहरतां गतेषु रे चित्त खेदमुपयासि मुधा किमत्र । पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा, पुण्यैर्विना न हि भवन्ति समीहितार्थाः ॥८५॥ अथ शुभपुण्यकर्मयोगेन भवितव्यतया च तस्याः कुमार्या दृष्टिः कुमारोपरि पतिता, तेन कुमारस्यापि हर्षो जातः, अथ तां दृष्ट्वा कुमारेण चिन्तितमहोऽस्या रूपनिर्माणं ! अथ तयोर्नेत्रमिलनतः परस्परं स्नेहः समुत्पन्नः । अथ कनकवत्या मनसि चिन्तितं मत्पिता मदर्थं सर्वदा वरं गवेषयति, परं तादृशो योग्यो वरो न लभ्यते, परं दैवयोगेन चेदसौ महापुरुषो For Personal & Private Use Only EDERERERERERERERERERERES श्रीरूपसेन चरित्रं ।। ३५ ।। jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy