SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेनचरित्रं .. Jain Educati AGAGAGAGREREREREREREREREI भार्या बभूव, तौ पुत्रपौत्रादियुतौ कृषिकर्म कुरुतः स्म । एकदा तव क्षेत्रसीमायां सहकारवृक्षतले कश्चित् सिद्धनरः समागत्य स्थितः, त्वया च स मासं यावत् सेवितः, तदा सन्तुष्टेन तेन तुभ्यं रूपपरावर्तिनी विद्या समर्पिता । तद्विद्याबलेन च त्वं सर्वाणि कार्याणि कृतवान्, दीनादीनां च त्वया भूरि दानं दत्तं, अन्यदा तव क्षेत्रसमीपवने जैनमुनयः प्राप्ताः, तदा त्वमपि सपरिवारो भद्रकपरिणामस्तेषां समीपे धर्मं श्रोतुं समुपविष्टः । गुरुभिरपि तुभ्यं दयादानादिरूपो धर्मोपदेशो दत्तः कथितं च हे भद्र ! क्षेत्राद्यारम्भकरणादिह पापं भवति, त्वयोक्तं हे स्वामिन् मम बहुकुटुम्बपशुगोकुलादिपरिवारोऽस्ति । तेन च क्षेत्रं विना मम निर्वाहः कथं स्यात् ? गुरुभिरुक्तं तथापि हे भद्र त्वं कमपि नियमं गृहाण, येन तव बहु फलं स्यात्, यतः स्तोकोऽपि नियमो येन पाल्यते स परभवे बहुसमृद्धियुतो भवति । तत् श्रुत्वा त्वया प्रोक्तं, हे स्वामिन् तर्हि (१) अतः परमहं सर्वदा जिनदर्शनं विधाय जिनमन्दिरे स्वस्तिकं करिष्यामि । (२) यथाशक्ति सुपात्रे दानं दास्यामि, (३) महज्जीवानां घातं न करिष्यामि, (४) रात्रौ च भोजनं न विधास्ये । तदा गुरुभिरपि तुभ्यं ते नियमा दत्ताः कथितं च हे भद्र एतेषां नियमानां पालनेन तवात्र For Personal & Private Use Only REDERERERERERERERERERERY श्रीरूपसेन चरित्र 11 11 jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy