SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन श्रीरूपसेन चरित्रं चरित्रं 282828282828282828282828 परत्र च सुखं भविष्यति, यत: अक्षतान् ढौकयेद्योऽत्र, देवाग्रे भक्तिपूर्वकम् । अखण्डसुखमाप्नोति, स्त्रीपुत्रधनसंयुतम् ॥१८२॥ सैव भूमिस्तदेवाम्भः, पश्य पात्रविशेषत: । आमे मधुरता याति, कटुत्वं निम्बपादपे ॥१८३॥ यावन्ति रोमकूपाणि, पशुगात्रेषु भारत ! । तावद्धर्षसहस्राणि, पच्यन्ते पशुघातकाः ॥१८४॥ चत्वारो नरकद्धाराः, प्रथमं रात्रिभोजनम् । परस्त्रीगमनं चैव, सन्धानानन्तकायिके ॥१८५॥ इति श्रुत्वा पापभीरुणा त्वयापि ते चत्वारो नियमा: सम्यक्पालिताः । एकदा च मार्गे गच्छत: साधोस्त्वया भावपूर्वकं घृतगुडमिश्रा: पूपका: प्रतिलाभिताः, तथैव तस्य सुपात्रदानस्य त्वयानुमोदनापि कृता । उक्तं च आनन्दाश्रूणि रोमाञ्चो, बहुमानं प्रियं वचः । किञ्चानुमोदना पात्रे, दानभूषणपञ्चकम् ॥१८६॥ दाने चैतानि दूषणानिअनादरो विलम्बश्च, वैमुख्यं विप्रियं वचः । पश्चात्तापश्च पञ्चामी, सद्दानं दूषयन्ति हि ॥१८७॥ एकदा तव श्वशुरस्त्वत्पत्न्या आनयनार्थं तव गृहे समागतः, तदा त्वयोक्तमहं तां नैव 282828282828282828282828 Jain Educat For Personal Private Use Only winnebay.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy