SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ कूर्मापुत्रचरित्रं कूर्मापुत्रचरित्रं 9282828282828282828282828 लोके त एव श्लाघ्या: कथ्यन्ते । इति धर्मदेशनां श्रुत्वा कुमारेण गुरोः सकाशात्सर्वसंन्यासपूर्व' चारित्रमङ्गिकृतम् । यक्षिण्यापि सम्यक्त्वं गृहीतम् । तदनन्तरं स कुमार: स्थविरसाधोः पार्थाच्चतुर्दशपूर्वाण्यधीतवान्, दुष्करां तपश्चर्यांच्च कुर्वन् मातापितृभ्यां सह विजहार । एवं ते त्रयोऽपि चिरं चारित्रं प्रपाल्य महाशुक्राख्ये सप्तमे देवलोके मन्दिरनाम्नि विमाने देवत्वेनोत्पन्नाः । इत: सा यक्षिणी मृत्वा वैशाल्यां नगर्यां भ्रमाख्यस्य राज्ञ: कमलाभिधाना सत्यधर्मपरायणा भार्या बभूव । क्रमात्तौ दम्पत्यपि जिनधर्मं गृहीत्वान्ते शुभध्यानेन कालं क्षपयित्वा तस्मिन्नेव महाशुक्राख्ये देवलोके मन्दिरविमान एव श्रेष्ठदेवत्वेनोत्पन्नौ । अस्मिन् जम्बूद्वीपे देदीप्यमाननीतिमन्दिरमिव धनधान्यादिसकलसमृद्धिसंभृतं सकललोकप्रसिद्ध राजगृहं नाम नगरमस्ति । तत्र महेन्द्रसिंहो नामा राजा राज्यमकरोत् । य: सर्वशत्रुगजकुंभविदलनहरिरिवाऽभूत् । यस्य नामस्मरणमात्रेणैव रणे प्रतिभटा: पलायाञ्चक्रुः । तस्य रूपसंपत्त्याऽपरा श्रीरिव कूर्मादेवी नाम्नी राज्यासीत् । सा च विनयविवेकविचारादिगुणाभरणभूषिता बभूव । (१) सर्वत्यागपूर्वकेण (२) सिंहः 8282828282828282828282828 Jain E cate For Personal & Private Use Only jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy