SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ कूर्मापुत्र ।। ९८ ।। Jain Educat AGAGAGAGAGRERERERERERERE च देवीं तुतोष । साऽपि तुष्टा सती भो भद्र ! कस्मान्मामाराधयसीति बभाषे । वणिगाहभो मातश्चिन्तामणिरत्नप्राप्त्यर्थं । देव्युवाच - भद्र ! न ते तथाविधं भाग्यं, सर्वे जना भाग्यानुसारेण प्राप्नुवन्ति न तस्य [तस्मिन् ] देवा अन्ये वा पक्षपातं कुर्वन्ति । वणिग्वदति - यदि मम न तथाविधं दैवमभवत्तदाहमत्रागत्य त्वां कथमुपासयेयम्, यदि च मयोपासनाऽकारि । तत्फलं चिन्तामणिरत्नमवश्यं त्वया देयमिति हठाद्विज्ञप्ता सा तद्दत्वाऽन्तर्दधे । सोऽपि तल्लात्वा नौकायामारुह्य मध्ये समुद्रं यावता गच्छति, तावता राकापूर्णचन्द्रोदय: समजनि । तद्दृष्ट्वा मणिचन्द्रयोर्मध्ये कस्याधिकतरं तेज इति जिज्ञासुना तेन तन्मणिरत्नं हस्ते धृत्वोपदृष्टं, तयोस्तेजोनिकरं वारं वारं पश्यतस्तस्य कराभ्रष्टं तन्मणिरत्नं समुद्रे पतितं, तदा तेनातिशोकाकुलेन समुद्रे पतित्वा गवेषितमपि हस्तलग्नं नाभवत् । अथ कदाचिदपि स दुर्भागी पुनस्तन्मणिरत्नं प्राप्नुयात् ? नैव प्राप्नुयादिति निष्कर्ष:, तथैव शतशो भवभ्रमणं कृत्वा महाप्रयललब्धं मनुष्यत्वं लब्ध्वापि प्रमादवशगो जीवः क्षणाद्विनाशयति, तस्य पुनः कदाचिदपि प्राप्तिर्न सुलभा । किन्तु नृभवं प्राप्य ये जिनधर्ममाराधयन्ति त एव धन्यास्त एव गुणवन्तस्तेषामेव मनुष्यत्वं सफलम्, For Personal & Private Use Only GRERERERERERERERERERERY! कूर्मापुत्र चरित्रं ।। ९८ ।। wjainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy