________________
श्रीरूपसेनचरित्रं
श्रीरूपसेन
चरित्रं
RXXXXXXXXXXXXXXXXXXXXXXX
युक्तं न, यत:- यद्यपि मृगपतिपुरतो, विरसं रसतीह मत्तगोमायुः ।
तदपि न कुप्यति सिंहो, विसदृशपुरुषेषु कः कोपः ॥१६३।। हे स्वामिंस्त्वं राजासि, एष च योगी वर्तते, राजोक्तं तर्हि हे मन्त्रिस्त्वं तत्र गत्वा तस्य योगिन: स्वरूपं विलोकय ! ततो मंत्री स्तोकपरिवारयुतस्तत्र गतः, मन्त्रिणमागच्छन्तं विलोक्य स योगीन्द्रोऽपि बहुमानपूर्वकमभ्युत्थानादिना तस्य प्रतिपत्तिं चकार । तदा मन्त्रिणोक्तं हे योगीन्द्र ! यूयं सर्वेषामपि पूज्या: स्थ । ततो मयि कृपां विधाय युष्मत्स्थाने उपविशत । योगिनोक्तं हे मन्त्रीश ! यूयमपि राजमान्यत्वात्सत्कारार्हा एव स्थ. उक्तं च
राजमान्यं धनाढ्यं च, विद्यावन्तं तपस्विनम् । रणे शूरं च दातारं, कनिष्ठमपि ज्येष्ठयेत् ॥१६४॥
ततो मन्त्री स्माह हे योगिराज ! राज्ञा यूयमाकारिता: स्थ, राजा च सर्वदर्शनाधारो वर्तते, तेन कृपां विधाय यूयं राजसभायामागत्य कामपि कलां दर्शयत । तत् श्रुत्वा योगी प्राह हे मन्त्रीन्द्रास्मादृशां योगिनां राज्ञ: किं प्रयोजनं ? यत:
भुञ्जीमहि वयं भिक्षा, जीर्णं वासो वसीमहि । शयीमहि महीपीठे, कुर्वीमहि किमीश्वरीम् ॥१६४॥
RSASRYAVASANAYASASASRYAN
॥
४
॥
Jain Educat
For Personal Private Use Only
Jw.jainelibrary.org