SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीरुपसेन चरित्रं श्रीरूपसेनचरित्रं 28888888888888888888888 समागताः सन्ति, राजा प्राह तर्हि स योगीन्द्र: क्वास्ति ? यो मयाहूतोऽपि नायात: ? तैरुक्तं हे स्वामिन् स योगीन्द्रस्तु कन्थां परिधाय चतुष्पथमध्ये ध्यानं कुर्वन् स्थितोऽस्ति, दीनजनेभ्यश्च दीनारान् यच्छति, बहवो जनास्तस्य परित उपविष्टा: सन्ति । तेषामग्रे च स परोपकारविषयमुपदेशं यच्छति, यथा कस्तूरी पृषतां रदा: करटिनां कृत्तिः पशूनां पयो, धेनूनां छदमण्डलानि शिख्रिनां रोमाण्यवीनामपि । पुच्छस्नायुवसाविषाणनखरस्वेदादिकं किंचन. स्याज्जन्मन्युपकारि मर्त्यवपुषो नामुष्य किंचित्पुनः ॥१६१॥ [अवीधेटी] स्वहस्तेन च यद्दत्तं, लभ्यते नात्र संशयः । परहस्तेन यद्दत्तं, लभ्यते वा न लभ्यते ॥ १६२ ॥ इत्याधुपदेशं लोकेभ्यो यच्छन् स तत्र स्थितोऽस्ति, तत् श्रुत्वा कुपितो राजा जगादारे यो ममाज्ञामपि न मन्यते स चायं योगी मारणीय एव । राज्ञ इति वचनं श्रुत्वा मन्त्री जगाद हे स्वामिंस्तस्य विद्यासिद्धस्य योगीन्द्रस्योपरि भवतां कोपकरणं युक्तं न, असदृशनरेषु कोपकरणं YAYAYAYYAXRYRYYYYY ॥ 3 ॥ For Personal Private Use Only
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy