________________
श्रीरूपसेनचरित्रं
•~•
।
Jain Educati
GAGAGAGRERERERERERERERY
विलसति स्म । अथैकदा कुमारे बहिर्गते तया मालिन्या सा कुमारसत्कवस्तुग्रन्थिच्छोटिता, तन्मध्ये च योगिजनयोग्यानि कन्थादिवस्तूनि दृष्ट्वा सा मनसि विषण्णा सती चिन्तयामास, नूनमेष कोsपि धूर्तो योगी संभाव्यते । व्यवहारिवेषेण च मद्गृहे तिष्ठति । नूनं तेन वञ्चनार्थमेव मे सुवर्णको दत्तोऽस्ति, एवं च मां विप्रतार्य स यदि मदीयबालकानपनेष्य हनिष्यति, तदाहं किं करिष्यामि ? मायाविनां हि सर्वथा विश्वासो न कार्यः । यतः
त्रिदशा अपि वञ्च्यन्ते, दाम्भिकैः किं पुनर्नराः । देवी यक्षश्च वणिजा, लीलया वञ्चितावहो ॥ ७४ ॥ यथा देवपुरे कुलानन्दमदनकलिकाभिधौ दम्पती अपुत्रावास्तां, ताभ्यां पुत्रार्थं चामुण्डायै दीनारत्रिलक्षी मानिता, जाते पुत्रे च पूर्वप्रतिपन्नं लक्षलक्षमूल्यं पुष्पत्रयं घटयित्वा स्थाले च क्षिप्त्वा स चामुण्डाया मन्दिरे समागतः तेभ्य एकं चामुण्डाया भाले शेषं द्वयं च तत्करयोर्मुक्त्वा प्रणामं च विधाय पश्चाद्गच्छता तेनैकं स्वस्य कृते, द्वितीयं स्वपत्नीकृते, तृतीयं च स्वपुत्रकृते, एवं तत्पुष्पत्रयमपि तेन शेषापदे पश्चाद्गृहीतं, एवं च तत्पुष्पत्रयं पश्चाल्लात्वा स स्वगृहं ययौ तदा खिन्नया तया चामुण्डाया देव्यैकस्य यक्षस्य स्वमित्रस्याग्रे
For Personal & Private Use Only
REDEREREREREDERERE DERERE
श्रीरूपसेन
चरित्रं
॥ २८ ॥
jainelibrary.org