SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ कूर्मापुत्र कूर्मापुत्र चरित्रं चरित्रं *Y2YYYYYYYYYYY सर्वत्र न दृश्यन्ते । गुरुप्राप्ते सति धर्मश्रवणं दुर्लभम् । यतो बहशो जना विषयरसनिमग्ना एव भवन्ति । जिनवचनश्रद्धायां सत्यामपि तदुक्तक्रियाकरणमतीव दुर्लभम् । यतस्तामपि प्रमादशत्रु: परिभावयति । उक्तञ्च, यत: 'प्रमाद: प्राणिनां शत्र-मक्तिपरीप्रवारकः । प्रमादो नरकस्थानं तस्मात्तं परिवर्जयेत ॥१२॥ ये जना: पूर्वोक्तां सामग्री लब्ध्वा प्रमादञ्च त्यक्त्वा चारित्रिणो भवन्ति, त एव धन्यास्त एव पुण्यवन्तस्त एव मोक्षमाप्नुवन्ति । एवंविधं जिनेश्वरभाषितं धर्मोपदेशं श्रुत्वा प्रबुद्धाः केचिज्जनाश्चारित्रमङ्गीचक्रुः, केचिज्जना देशविरतिञ्च जगृहुः केचिज्जना: सम्यक्त्वमगृह्णत, । अस्मिन्नवसरे कमला-भ्रमर-द्रोण-द्रुमानां जीवा ये प्रथमं महाशुक्रदेवलोके उत्पन्ना आसन् । ते ततश्च्युत्वा भरतक्षेत्रे वैताढ्यपर्वते विद्याधरा अभवन् । तदनन्तरं चारणमुनिपावें दीक्षां गृहीत्वा विहरन्त: सन्तो यत्र श्रीमत्तीर्थंकरो धर्मदेशनां ददति तत्र समाजग्मुः । तीर्थंकरं वन्दित्वोपविष्टान् तान् दृष्ट्वा चक्रवर्ती जिनेश्वरं पप्रच्छ । भगवन् ! एते मुनिवरा: के ? कुत: समागता: ? तत् कथयतु भवान्, तदा जिनेश्वरेणाऽभाणि-राजन् ! शृणु, इमे चत्वारोऽपि मुनयो मद्वन्दनार्थं 8282828282828282828282828 ॥१०५ ॥ ॥ १०५ ॥ Jain Educal For Personal Private Use Only Hinw.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy