SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ कूर्मापुत्रचरित्रं कूर्मापुत्र चरित्रं 8888888888888888888888888 अत्राहमेव निदर्शनम् । एवं धर्मोपदेशं श्रुत्वा तन्मातापितरावपि तत्त्वं बुद्ध्वा चारित्रमङ्गीकृतवन्तौ तथैव श्रेष्ठसत्त्वेन तच्चारित्रं पालयित्वान्त उत्तमगतिमीयतुः । अन्येऽपि भव्या केवलिवचांसि श्रुत्वा प्रतिबुद्धाः । तेषु केचित् सम्यक्त्वम्, केचिच्चारित्रङ्केचिद्देशविरतिमङ्गीचक्रुः । एवमनेकान् भव्यान् प्रतिबोध्ययित्वा चिरकालानन्तरं सोऽपि मोक्षं जगाम । ये भव्या वैराग्यजनकमिदं कूर्मापुत्रचरित्रं शृण्वन्ति ते निष्पापा: सन्तोऽनन्तस्य मोक्षसुखस्य पात्राणि भवन्तीति-शम् जिनशासनभासन- भास्कराचार्यवर्यश्रीहेमविमलसूरीश्वरविनेयरत्नश्रीजिनमाणिक्यशिष्यराजेन विरचितप्राकृतकूर्मापुत्र- चरित्रानुसारेणसंस्कृतगद्यबद्धे कूर्मापुत्रचरित्रेऽनाभोगेन यत्किञ्चिज्जिनाज्ञाविरुद्धं स्यात् तद्विद्वज्जना मयि कृपां विधाय शोधनीयमिति विज्ञपयामि ।। ॥ समाप्तमिदं कूर्मापुत्रचरित्रम् ॥ AYYYYYYYYYYYS ॥ १०९ ॥ ॥ १०९ ॥ Jain Educati For Personal & Private Use Only Mw.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy