SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ श्रीरुपसेनचरित्रं श्रीरूपसेन चरित्रं 282828282828282828282828 प्राप्तुं पारमपारस्य, पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां, दुश्चरित्रस्य नो पुनः ॥१५५॥ कुमित्रे नास्ति विश्वासः, कुभार्यातः कुतः सुखं । कुराज्ये निर्वृतिर्नास्ति, कुदेशे नास्ति जीवितम् ॥१५६॥ तत् श्रुत्वा राजकुमारी प्राह हे स्वामिन् युष्मादृशाः सत्पुरुषाः कृतापराधेऽपि जने न कुप्यन्ति, नूनं मया युष्माकं सन्ताप: कृतोऽस्ति, तेनाहमग्नितुल्या जातास्मि, यूयं च चन्दनसमा: स्थ, यत: सुजनो न याति विकृति, परहितनिरतो विनाशकालेऽपि ॥ छिन्नोऽपि हि चन्दनतरुः, सुरभयति मुखं कुठारस्य ॥१५७॥ अथाहं हे स्वामिन् युष्मत्पादयोर्मुहुर्मुहुः प्रणिपत्य कथयामि, यन्ममापराध: क्षन्तव्यः, इत्यादीनि कुमारीवचनानि श्रुत्वा रूपसेनकुमारेणोक्तं, हे प्रियेऽस्मिन् विषये तव कश्चिदप्यपराधो नास्ति, मम प्राक्तनकर्मण एवायं दोषोऽस्ति, यत: उदयति यदि भानुः पश्चिमायां दिशायां, विकसति यदि पद्मं पर्वताग्रे शिलायाम् । प्रचलति यदि मेरुः शीततां याति वह्नि-स्तदपि न चलतीयं भाविनी कर्मरखा ॥१५८॥ अथ हे प्रिये यदि त्वं मदाज्ञावर्तिन्यसि तदा त्वमेनामौषधीं गृहाण । आघ्राय च विलोकय 282828282828282828282828 ॥ ६८ ॥ For Personal Private Use Only
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy