Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust
Catalog link: https://jainqq.org/explore/002260/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo नमः श्री गुरु प्रेमसूरये. श्रीमन्मुनिसुंदरसूरिकृतवृतियुतं देवेन्द्र.- न्र्केन्द्र्प्र्क्र्न्न्म्। -: प्रकाशक : श्री जिनशासन आराधना ट्रस्ट 7, बीजो भोईवाडो, भुलेश्वर, मुंबई - 400 002 Page #2 -------------------------------------------------------------------------- ________________ नमो नमः श्री गुरु प्रेमसरये. श्रीमन्मुनिसुंदरसूरिकृतवृतियुतं देवेन्द्र्-न्र्केन्द्र्प्र्क्र्न्न्म्। -: प्रकार :श्री जिनशासन आराधना ट्रस्ट -7, जोजो भोईवाडो, मुलेवर, मुंबई-400.02. विक्रम संवत 2045 वीर संवत 2515 मूल्य रु. 32 Page #3 -------------------------------------------------------------------------- ________________ दव्य सहायक परम पूजय वैराग्यवारिधि स्व.आचार्यदेव श्रीमद् विजय यशोदेवसूरि महाराज साहेबना पटालंकार प्रशान्तमंत माचार्यदेव श्रीमद् विजय घनपानसुरी महाराज साहेबना माणावर्ती स्व.प्रवतनी श्री राजनाथीजी महारजना संयम, तप, स्वार कल्याणनी दीर्धकालिन आराधनानी अनुमोदनार्थे तेओश्रीना शिष्याम पूजय सध्वीजी, श्री गीजी महाराज, पूजय साध्वीजी श्री विनयपभाथीजी महाराज, पूजय साध्वीजी श्री वसंतप्रभाथीजी महाराज, पूजय साध्वज गरमाळाथीज महाराज तथा पूजय साध्वीजी श्री यशोधराथीजी महाराज. आंदनी प्रेरणाथी श्री कन्याशाळा जैन श्राविका उपाश्रयमां (रजन विहार) स्व.पूजयश्रीनी निश्रामां थयेला चातुमसोमां थयेल ज्ञाननधमांथी आ ग्रंथना प्रकाशननी संपूर्णपणे लाभ लेवामां आवेल छे. एनी अमे भूरी भूरी अनुमोदना करीए छीए. - ली. शी जिनशरन मारधना ट्रस्ट -: प्रकाशकीय H- शी मुनिदररारि महाराज फत TIDA सहीत '' देवेन्द्र नरकेन्द्र प्रकरण'' ने अमे सानंदे प्रकाशित करीए छीए. Page #4 -------------------------------------------------------------------------- ________________ मूळ प्रकरण 'ऽविमान प्रज्ञप्ति-नरक विषुकत वगेरे प्रकीर्षक (पन्ना) ना आधारे कोई पूर्वाचार्य भगवत रच्युं छे. रचंयताना नामनो उल्लेख प्राप्त थई शकयो नथी. नामने अनुसार प्रस्तुत ग्रंथमां नरकावासोनुं, देवावासोनुं वर्णन छे, पण साथे साथे नारकी अने देवलोकनी बीजी पण अनेक वातो प्रस्तुत ग्रंथमां संग्रहीत छे. आ ग्रंथ अत्यंत प्राचिन छे. - तेना उपर पूजयपाद पुनरुदरसूरी महाराजे टीका पण संवत 1168 नी सालमां रचेल छे. आम आजथी लगभग 877 वर्ष पूर्वे रचायेल आ टीका सहीत प्रस्तुत ग्रधनुं संशोधन संपादन पूजयपाद चतुरवय महाराजे करी, श्री मात्मानंद जैन सभा तरफथी संवत 1916 मां प्रकाशित करेल छे. 69 वर्ष पूर्वे प्रकाशित थयेल आ 2ध पण अंतर्ण थई गयो छे तेथी सपादक पूजयश्रीना उपकारने चांद करवा पूर्वक तथा प्राच्य प्रकाशक संस्था प्रत्ये कृतज्ञता भाव प्रदर्शित करवा पूर्वक अमे आनुं प्रकाशन करी रहया छीए. प्रकरणना अभ्यासी साधु-साध्वीजीने आ ग्रंथ धणोज उपयोगी छे. प्राकृत संस्कृतना ज्ञाता श्रावक श्रवडाओने पण लाभदायी छे. आवा प्रकरणना अभ्यासथी वैराग्य दूढ बने छे अने अपूर्व कनर्जरानी प्राप्ति थाय che. Page #5 -------------------------------------------------------------------------- ________________ पूजयपाद कलिकालकल्पतरु सिध्धातमहोदधि स्व. आचार्यदेव श्रीमद् विजयप्रेमसूरीश्वरजी महाराजनी दिव्य कृपाथी तेओश्रीना पटालकार वर्धमान तपनध न्याय विशारद आचार्यदेव श्रीमद् विजय भुवनभानुरिश्वरजी महाराजना शुभ आशीर्वादथी तथा तेओश्रीना शिष्यरत्न, समतासागर, चारसंनिधि पन्यासजी श्रीपदमावजयजी गणिवर्यना शिष्यरत्न पूजय आचार्यदेव श्रीमद् विजय हेमचंद्रसूरि महाराज साहेबनी प्रेरणाथी चालता मृतभकितना कार्योमां विशेष प्रगति थती रहे एज शुभाभिलाषा. ली.जिनशासन माराधना ट्रस्ट - ट्रस्टीमां चंद्रकुमार बी. जरीवाळा ललितभाई आर. कोठारी नविनचंद्र बी. शाह पंडरीक e. शाह : प्राप्ति स्थान :(1) प्रकाशक (2) श्री जिनशासन आराधना ट्रस्ट (1) C/o. सुमतिलाल उत्तमचंद मारफतीया महेतानो पाडो, गोळशरी, पाटण 384 265 (u.gu.) (11) c/o दिपक अरविंदलाल गांधी - घी कांटा, वडफळीया, रापुरा, वडोदरा (3) मूळीबेन अबालाल रतनचंद जैन धर्मशाळा, स्टेशन रोड, वीरमगाम. Page #6 -------------------------------------------------------------------------- ________________ उपघात. * जो के संस्कृत प्राकृत आदि शास्त्रीय भाषाना प्रगट थता - शेनी प्रस्तावना संस्कृतमां लखवानो बहुधा प्रघात छे. परंतु छे बदलवानां केटलांक कारणे अनुभवमां आवतां जाय छे जेमके - "1 विषयने जाणनार पण शास्त्रीयभाषा न जाणनार के ते ते भाषाना ग्रंथनी हकीक्त प्रस्तावना द्वारा पण मेळवी शक्ता नथी. 2 बहुधा संस्कृत भाषामां लखाती प्रस्तावनाए शब्दाडंबरवाळी होई वस्तुशानमां ओछी ज मदद करे छे. खास करी जैन समाजना साहित्यमां आ देष जणाया सिवाय रहेतो नथी. ए वात सत्यप्रेमीने ते दीवा जेवी छे. 3 गमे तेवा महत्वपूर्ण विषना शास्त्रीय ग्रंथ तरफ केने आकर्षित करवानुं साधन तेओ समक्ष मातृभाषामां ते ते शेनी माहिती आपवी तेज छे. 4. आ साहित्य-प्रकाशनना पूर जमानामां साधारण नियम प्रस्तावना द्वारा ग्रंथनी माहिती मेळववाने थई पडे छे. ते वखते प्रचलित भाषामां लखाएल प्रस्तावनादि संस्कृत भाषाना ओछामां ओछा अभ्यासी के सर्वथा अनाभ्यासी सुधांनी जिज्ञासा तृप्त करवामां सहायक थाय ए देखितुं छे. 5 प्रस्तुत ग्रंथ जेवा प्राकरणिक ग्रंथोना अभ्यासी मेटे भागे साधु साध्वी अगर जैन मात्र होय छे. तेमां पण शास्त्रीय भाषानुं उंडुं ज्ञान बहुज छेडाने होय छे. आवी परिस्थितिमां छपाएल गये मात्र भंडारना अलंकारे ज बने छे. एटले प्रच. Page #7 -------------------------------------------------------------------------- ________________ लित भाषामां लखाएल प्रस्तावना आदि हाय तेआ एकवार पुस्तक हाथमां आव्या पछी खीलकुल उपेक्षाता नज थई शके अने परिणामे मूळ ग्रंथ तरफ रूचि आकर्षाय." इत्यादि कारण उपर विचार करी अत्यार सुधीनी अमारी चालु पद्धति बदली .मातृभाषामांज प्रस्तावना के विषयानुक्रमणिका आपवाना अमे विचार करी छे. मूलग्रन्थ--प्रस्तुत पुस्तक देवेन्द्रनरकेन्द्रक नामनुं प्रकरण छे, जे आर्या--पद्ममय छे. तेनी कुल गाथाए 378 छे. भाषा प्राकृत अने सरल हाइ सुत्रेआध छे. विषय एना देव अने नरकनां मुख्य स्थाना जे के अनुक्रमे विमान अने नरकावासना नामथी एळखाय छे ते छे. मात्र मुख्य स्थानेआनु ज नहीं पण देव अने नारकी साथे sa`khaMdha धरावता बीजा अनेक विषया आ ग्रंथमां चर्चेला छे. जे विषये बहुधा बीजा काइ पण ग्रंथमां अद्यापि जोवामां आव्या नथी. विषयनी माहिती माटे वाचके विषयानुक्रम तरफ द्रष्टि फेरववी. विषयनी ष्टिए आ ग्रंथ तद्न अपूर्व छे. कारण आ प्रकरणमां चर्चाएल विषय बहुधा मंग के उपांगमां ष्टिगोचर थतो नथी. एटलु ज नही पण श्रीमान् जिनभद्रगणि समामणु कृत संग्रहणीनी टीकामां श्रीमान् मलयगिरिसूरिए अने बीचन्द्रीय संग्रहणीनी टीकामां मलधारगच्छीय श्रीदेव - दृष्टिए प्रस्तुत प्रकरणनी अनेक गाथाओ प्रस ंगे प्रस ंगे वयपुष्टिअर्थे उधृत करेली छे. आ ग्रंथ बे विभागमां विभक्त एले छे तेमां आदिथी 127 गाथामां नरकेन्द्र अने 128 थी 378 सुधीमां देवेंद्रक छे. आधार--प्रस्तुत ग्रंथमां वर्णवेल विषय अंग-उपांगमां अनुधा उपलब्ध नथी ए सांभळतां ज प्रश्न थाय छे के त्यारे आ ग्रंथ शाना आधारे रचाया ? तेना उत्तर टीकाकार पाते ja Ape Page #8 -------------------------------------------------------------------------- ________________ che. te kahe che ke-विमानप्रज्ञप्ति-नरविभक्ति आदि प्रकीण - कना उद्धार रूपे प्रस्तुत ग्रंथनी रचना थई छे. जे उक्त महान ग्रंथामां प्रवेश करवा माटे उपयागी छे. आ स्थले प्रश्न थाय छे के ते आधारभूत विमानप्रज्ञप्ति अने नरविभक्ति ए ए प्रकीका कयां ? ते उपलब्ध छे अगर कयांइए तेना उल्लेख मळे छे ? आना उत्तर ए छे के-e ए प्रकी केआनुं नाम प्रस्तुत प्रकरणनी टीका सिवाय अन्यत्र जोवामां आव्युं नथी. श्रीमान् मलयगिरिसूरिए अने श्रीदेवभद्रसूरि सुधां pote peAtAnI sa ंग्रहणीनी टीकामां देवे द्रनरकेंद्र प्रकरण जोवानी ज भलामण kare che. kayAMIe ukta be प्रकी केआना उल्लेख करता नथी. प्रस्तुत प्रकरणना टीकाकारे एना आधार तरीके उक्त बे प्रकी क आदिना उल्लेख कर्यो छे. ते खाखतमां तेमने कांइ प्रमाणु मळेलु हावु जोइए. गमे तेम होय . पण अत्यारे ते प्रकीर्ण क उपलब्ध नथी. नदीसूत्र अने पाक्षिकसूत्रमां चेआरासी 84 आगमोनां नामे छे. जेमां क्षुल्लिका विमानप्रविभक्ति अने महती विमानप्रविभक्ति e be nAme maLe che. संभव छे के प्रस्तुत '-बहुवुद्धिबोध्यविमानप्रज्ञप्ति-नरकविभक्तिप्रभृतिप्रकीकश्रुतावधारणप्रवरान्तः करणानवलोक्यैदंयुगीन मानवांस्तदनुजिघृक्षयैव तदुद्धारभूतं देवेन्द्रनरकेन्द्रकाख्यं प्रकरणं - " इति देवेन्द्रनर केन्द्रकप्रकरणवृत्ति पृष्ठ- 1 / पृष्ठ 62 / 2 " अविधमानसयं मयंत, तेना--सामायएं चणवोम्त्थो 2 वंदणयं 3 पडिक्कमणं 4 काउस्सग्गो 5 पञ्चक्खाणं 6 | उक्कालिअं भगवंतं तंजहा - दसवेयालियं 1 कप्पाकप्पियं 2 चुल्लकप्पियं 3 महाकप्पसुयं 4 ओवाइयं 5 रायप्प सेणइयं 6 जीवाभिगमो 7 पन्नवणा 8 महापण्णवणा 9 नंदी 10 अणुअंगदाराई Page #9 -------------------------------------------------------------------------- ________________ पकरणना आधारभूत उक्त बे प्रकीर्ण के पैकी विमान प्राप्ति नंदी अने पाक्षिकसूत्रमां उल्लिखित ते बे प्रविभक्तिओमांथी एकाद होय, पण आश्चर्यनी वात che ke A be सूत्रोमां उल्लिखित आगमनामावलीमां नरर्मविभक्ति नाम मळी आवतुं नथी. 11 देविदत्थओ 12 तंदुलवेयालियं 13 चंदाविज्झयं 11 पमायप्पमायं 15 पोरिसीमंडलं 16 मंडलप्पवेसो 17 गणिविजा 18 विजाचारणविणिच्छी 19 झाणविभत्ती 20 मरणविभत्ती 21 आयविसोही 22 संलेहणासुयं 23 वीयरागसुयं 24 विहारकप्पो 25 चरणविही 26 आउरपञ्चक्खाणं 27 महापञ्चक्खाणं 28... / कालियं भगवंतं तंजहा- उत्तरज्झयणाई 1 दसाओ 2 कप्पो ववहारी 4 इसिभासिआई 5 निसीहं 6 महानिसीहं 7 जंबुद्दीवपन्नत्ती 8 सूरपन्नत्ती 9 चंदपन्नत्ती 10 दीक्सागरपन्नत्ती 11 खुर्3इयाविमाणपविभत्ती 12 महल्लियाविमाणपविभत्ती 13 अंगचूलियाए 14 वग्गलियाए 15 विवाहचूलियाए 16 अरुणोववाए 17 वरुणांववाए 18 गरुलोववाए 19 धरणोववाए 20 वेसमणोववाए 21 वेलंधरोववाए 22 देविंदोववाए 23 उट्ठाणसुए 24 समुट्ठाणमुए 25 नागपरियावणियाणं 26 निरयावलियाणं 27 कप्पियाणं 28 कप्पवाडि सियाणं 29 पुफियाणं 30 पुप्फचूलियाणं 31 वहिआणं 32 वहिदसाणं 33 आसीविसभावणाणं 34 दिट्ठीविसभावणाणं 35 चारणसुमिणभावणाणं 36 महासुमिणभावणाणं 37 तेयगनिसग्गाणं 38.............. ............ / दुवालसंगं गणिपिडगं भगवंतं तंजहा-आयारो1 सूयगडा 2 ठाणं 3 समवाओ4 विवाहपन्नत्ती 5 नायाधम्मकहाओ 6 उवासगदसाओ7 अंतगडदसाओ 8 अणुत्तरोववाइयदसाओ9 पण्हापागरणं 10 विवागसुयं 11 दिट्ठीवाओ 12 ॥ " इति मुद्रितसटीकपाक्षिकसूत्रे । Page #10 -------------------------------------------------------------------------- ________________ क-प्रस्तुत प्रकरणना कर्ता केण हता ? ते संबंधमां कई पण स्थळे प्रमाण मळी आवतुं नथी. आ प्रकरणना टीकाकार सुधां आने चिरंतन आचार्यनी कृति तरीके ओळखावे छे. चिरतनाचार्य गमे ते होय पण ते बहु प्राचीन लेवा जोईए. अने तेओ पूर्वधर या ते विशेष आगमस होवा जोईए. टीका अने टीकाकार-प्रस्तुत प्रकरण उपर बे टीकाओ लखायानी साबिती मळी आवे छे. जेमांनी एक टका श्रीमान मलयगिरिसरिए करेली जे अत्यारे उपलब्ध थती नथी. तेने उल्लेख स्वयं श्री संलयगिरि महाराजे श्रीमानुं जिनभद्वगणिक्षमाशमणुविरचित संग्रहणीनी टीकामां करेलो छे. बीजी टीका मूळग्रंथ साथे ज मुद्रित करवामां आवी छे, जे अतिविस्तृत के अतिसंक्षिप्त नथी. जो के गाथाओनी व्याख्या बहुधा छाया रूपे जणाय छे पण ते सकारण छे. प्रस्तुत प्रकरणमां अनेक विषये होई एक विषय उपर ज्यारे घणी गाथाओ होय त्यारे ते दरेक गाथानुं संक्षिप्त अर्थ कथन करी विषय समाप्त थतां तेने सघळो भावार्थ एक साथे कही देवानी प्राचीन अने पुनरूक्ति विनानी पद्धति स्वीकाराएली छे. टीकानी भाषा अने पद्धति सुंदर छे. आ टेकाना कर्ता श्रीमान मुनिचंद्रसूरि छे. जेमनी ओळखाण नीचे प्रमाणे छे. . (4) भगवान श्री महावीरस्वामिथी 20 वर्ष पछी 16 मी पाटे एटले विक्रमनी बीजी सदीमां दशपूर्वधर श्री वज. 1" वृत्तादीनां च प्रतिपृथिवि परिमाणं देवेन्द्रनरकेन्द्र प्रपचितमिति नेह भूयः प्रपञ्चते, ग्रन्थगौरवभयात् । " इति मुद्रितसंग्रहणीटीका 263 तमगाथावृत्तौ पृष्ठ-106 ॥ Page #11 -------------------------------------------------------------------------- ________________ स्वामिना प्रशिष्य श्री चंद्रसूरि द्वारा प्रसिद्ध थयेल चंद्रकुलमां अनुक्रमे 34मी पाटे श्री उधोतनसूरि थया. तेमना हाथे विकमनी दशमी सदीमां वडगच्छ (वृहदग7) नी स्थापना थई. आ गच्छमां प्रस्तुत प्रकरणनी टेकाना प्रणेता श्रीमान मुनिचंद्रसरि थया. जेमनी जाति जन्मभूमि उमरनुं प्रमाण आदि अनेक बाबतमां कांई माहिती मळती नथी. पण तेमने स्वर्गवास विक्रम संवत 1178मां थयानुं निश्चित प्रमाण मळे छे. तेमनी विद्वत्ता 1"श्रीवनसेना15ca ततो बब कुलानि चत्वारि सुविस्तृतानि । नागेन्द्रचान्द्रे अथ नैर्वृतं च वैधाधरं वादिजसूरिनामा ॥ 2 ॥ विचित्रशाखाकुलगच्छमूलं नैके बभूवुर्गुरवञ्च तेस्सु। / प्रणम्य तान् चन्द्रकुलेऽथ सूरीन् . . स्तवीमि कश्चित्क्रमतो गणेन्द्रान् ॥ 25 ॥ नखर्तुवर्षेऽथ 620 जिनादिवं स श्रीवघ्रसेनोऽधिगतः श्रेयेऽस्तु । श्रीचन्द्रसूरिश्च 16 पदे तदीयेऽभवद्गुरुचन्द्रकुलस्य मूलम् ॥ 26 ॥ " . इति मुद्रितगुर्वाल्यां पृस्स्त्त्-3॥ 2"उद्योतनः सूरि 34 रवधहीन विद्यानदीविश्रमसिन्धुनाथः ॥ 45 ॥ चतुर्नवत्याभ्यधिकैः शरच्छतैः श्रीविक्रमाकत्रिषभिः स सूरिराट् । पूर्वावनीतो विहरनथाऽऽगमयात्राकृते तस्य गिरेरुपत्यकाम् ॥ 53 ॥ टेलीखेटकसीमसंस्थितवटस्याधः पृथोस्तत्र सः । ___प्राप्तः श्रेष्ठतम मुहूर्तमतुलं ज्ञात्वा तदाऽतिष्ठिपत् । सूरीन सौषकुलोदयाय भगवानष्टौ जगुस्त्वेककं केचिद् वृद्धगणोऽभवस्टगणाभिख्यस्तदादि 994 स्व्य्म्॥54॥" इति मुद्रितगुर्वावल्यां पृस्स्त्थ्-5| 3 "अष्टहयेशमिते1178'ब्दे विक्रमकालाहिवं गतो भगवान् । श्रीमुनिचन्द्रमुनीन्द्रो ददातु भद्राणि संघाय ॥ 72 ॥ " इति मुद्रितगुर्वावल्यां पृस्स्त्थ्-7॥ Page #12 -------------------------------------------------------------------------- ________________ प्रोता शिष्य परिवार आदिने विचार करतां एम अटकळ थाय cha8-तमार्नु पय 50-60 वर्षयी साधुन DA .तोश्री भगवान श्री महावीरस्वामिनी 39 मी पाटे थएला श्री सर्वदेवसूरिथी धुरंधर आठ आचार्यो थया तेमांथी त्रीजा अने 41 मी पाटे आचार्य थया. - (4) श्री मुनिचन्द्रसूरि श्री विनयचंद्र वाचकना शिष्य हता. तेओश्री नेमिचंद्रसूरिने हाथे आचार्यपद मेळवी तेमना 1 " तत्रोदियाय तमसामवसाय हेतु निस्तारकधुतिधरो bhuvnprkaashH। श्रीसर्वदेव इति साधुपतिनं यस्य पादो नवार्क इव सनतमीनकेतुः ॥ 2 ॥ ततश्च श्रीयशोभद्रनेमिचन्द्रादयोऽभवन् । अष्टावाशागजाकाराः सूरयस्तुङ्गचेष्टिताः ॥ 3 ॥ " इति updeshpdvRttiprshstau| - 2 " शिष्यस्तत्र बभूव सद्गुणनिधिः श्रीसर्वदेवप्रभोः रूपश्रीरिति भूपदविरुदः श्रीदेवसूरिः 38 प्रभुः । ... जज्ञेऽस्मान्महिमोदधिः पुनरपि श्रीसर्वदेवः 39 गुरु - स्तस्माद्दिगद्विरदोपमाः समभवन्नष्टौ च सूरीश्वराः ॥ 11 ॥ आयो यशोभद्रगुरुवितन्द्रः 40 सूरिद्वितीयः किल नेमिचन्द्रः 40 / ताभ्यामभूत् श्रीमुनिचन्द्रसूरिः 41 स्यशेमुषीतर्जितनाकिसूरिः ॥ 62 ॥ इति मुद्रितगुर्वावल्यां पृष्ठ-7 ॥ 3" उक्तं च गुरुबन्धुविनयचन्द्राध्यापक शिष्यं स नेमिचन्द्रगुरुः । .. यं गणनाथमकार्षीत् स जयति मुनिचन्द्रसूरिगुरुः ॥ 6 ॥ " Page #13 -------------------------------------------------------------------------- ________________ पटधर थया हता. तेओना अनेक शिष्यो हता पण ते बधामां वधारे प्रसिद्ध वादि देवसूरि थया जेओए बाळकाळमां पण गुणचंद्र नामना विद्वाननो मद उतार्यो हते. आ वादी देवसूरि ते छे के जेओए रासी हजार लेक प्रमाणु स्याद्वादरत्नाकर नामने ग्रंथ लखे छे. वादी देवसूरि मात्र ग्रंथना ज लेखक न हता. तेओश्री वादमां पण प्रवीण हता तेथीज तेओए सिहराज जयसिंहनी राजसभामां चोरासी वादिएने जीतनार दिगंबराचार्य श्री कुमुदचंद्रने विवादमां पराजित करेल एटलुं ज नहीं पण तेओए आखा जीवनमां चोरासी 1 " तस्मादभूदजितदेवगुरु 42 गरीयान् . प्राच्यस्तपःश्रुतनिधिर्जलधिर्गुणानाम् । श्रीदेवसूरिरपरश्च जगत्प्रसिद्धो वादीश्वरोऽस्तगुणचन्द्रमदोऽपि बाल्ये ॥ 73 ॥ " वेदमुनीशमितेऽन्दे 1174 देव्गुरुर्ज्ग्द्नुत्त्रोऽभ्युदित्ः। . श्रीमुनिचन्द्रगुरोरिति शिष्या बहवोऽभवन् विदिताः ॥ 7 ॥ " 2" स्याद्वादरत्नाकरतर्कवेधा मुदे स केषां नहि देव्सूरिः|" इति मुद्रितगुर्वावल्यां पृष्ठ 7-8 ॥ " 84 हजार स्याद्वादरत्नाकर ग्रन्थ हुतो" इति महोपाध्यायश्रीयशोविजयजीपत्रे । 3 " येनादितश्चतुरशीतिसुवादिलोला lbdhollsnjyrmaamdkelishaalii| वादाहवे कुमुदचन्द्रदिगम्बरेद्रः । श्रीसिद्धभूमिपतिसंसदि पत्तनेऽस्मिन् ॥ 7 ॥ " इति मुद्रितगुर्वावल्यां पृष्ठ8 4 " विक्रमाकांत् वेदसप्तरुद्र 1174 प्र्मित्र्त्स्रे। मूरिसूरिगुणैराळ्या अमूवन देवसूरयः ॥ 1 ॥ Page #14 -------------------------------------------------------------------------- ________________ प्रसिद्ध वादमां विजय मेळवी हती. आचार्य श्री हेमचंद्र पण वादी देवसूरनुं ज पडखुं सेवेलुं. वादी देवसूरि जेवा असाधारण विद्वान शिष्यना गुरू होई श्रीमान मुनिचंद्रसूरि 'तर्क-विद्या आदि गुणेमां तेमज वादलब्धिमां सविशेष ग्य हेय ते स्वाभाविक छे. तेओश्री फक्त एक सैवीरनुं ज पाणी पीता तेथी तेओनुं वीरपायी एवुं बिरूद हतुं. एटलुं ज नहीं चतुर्युताशीतिमितान् यो जिगाय प्रवादिनः । वादी कुमुचन्द्रोऽपि जितो यैः सोऽपि लीलया ॥ 2 ॥ ते चामीबंभ अट्ठ 8 नव बुद्ध 17 भगव अट्ठारस 35 जित्तय । सिव साल 51 दह भट्ट 61 मत्त गंधब्ध 68 विजित्तय । जित्तदिगम्बर सत्त 75 च्यारि खत्तिय 79 दुइ जोइअ 81 / इक धीवर 82 इक भिल्ल 83 भूमिपाडिअ इक भोइअ 84 / ' ता कुमुदचंद इय जित्त सवि अणहिल्लपुरि जब आविओ। वडगच्छ तिलय पहू देवसूरि, कुमुदह मद उत्तारिओ॥1॥' इति मुद्रितोपदेशसप्ततौ पृष्ठ 37 / 1"इति सकलतार्किकवैयाकरणसैद्धान्तिकसहृदयकविचक्रचक्र वर्तिचारित्रचूडामणिसुगृहीतनामधेयश्वेताम्बराधिपश्रीमन्मु. निच्न्द्र्सूरिच्र्न्न्स्र्सीर्ह्..............................|" इति मुद्रितस्याद्वादरत्नाकरप्रथमपरिच्छेदप्रान्ते पृष्ठ 127 / * " षट्तीपरितर्ककेलिरसिको यः शैववादीश्वरं . प्रज्ञाधाकृतवाक्पतिं नृपसभे जित्वोगहेत्वाशुगैः । प्रत्यक्षं विदुषां चकार विजयश्रीभाजनं शासनं . बन्योऽसौ मुनिचन्द्रसूरिसुगुरुः केषां न मेधाजुषाम् । / 70 ॥ " इति मुद्रितगुर्वावल्यां पृष्ठ-7 2 "नित्यं पपौ काञ्जिकमेकमम्भस्तत्याज सर्वा विकृतीश्च स्म्य्म्। जिगाय यो भावरिपूंच सोऽयं श्लाघ्यो न केषां मुनिच्न्द्र्सूरिः॥" इति क्रियारत्नसमुच्चयप्रशस्तौ पृष्ठ-304 / Page #15 -------------------------------------------------------------------------- ________________ पण तेओ विशुद्ध चारित्री अने प्रखर तपस्वी हता. कारण के तेओए आजीवन सघळी विकृतिएने त्याग करेले विगेरे गुणेथी ते समयमां तेओ गतम तुल्य गणता. वळी तेओश्रीए पोताना घणा गुरू बंधने दीक्षा आपी पठन पाठन करावी आ चार्यपदे स्थापित कर्या हता. () श्री मुनिचंद्रसूरिनी रकृतिए तो उपलब्ध छे. ए उपरांत बीजी कृतिओ होवाने घणे संभव छे. तेओनी कृतिओ स्वतंत्र अने टीकात्मक ema be भागमां वहेंचाई जाय छे. . (1) स्वतंत्र-1 अंगुलसित्तरी 2 आवश्यक सामति 3 वनस्पतिसप्तति 4 गाथाकेश य अनुशासनांकुशक्लक, 6 उपदेशामृतकुल 7 उपदेशामृतकुलक बीजुं 8 उपदेशपंचाशिका 9 धर्मोपदे कुलक 10 धर्मोपदेशकुलक बीजुं 11 प्राणाकिस्तुति संस्कृत 12 मोपदेशपंचाशिका 13रत्नत्रयकुलक 14 शेकहरौपदेशकुलक 15 सम्यकत्पाद विधि 16 सामान्यगुणपदेशकुल 17 हितेपदेशकुलक 18 कालशतक 19 मंडलविचारकुलक 20 द्वादशवर्ग. (2) टीकात्मक-1 ललितविस्तराखंजिका 2 अनेकान्तजसौवीर्पायोति तदेकवारिपानाद् विधिज्ञो बिरुदं बभार । जिनागमाम्भोनिधिधौतबुद्धिर्यः शुद्धचारित्रिषु लब्धरेखः ॥ 66 ॥ संविग्नमौलिविकृतीः समस्तास्तत्याज देहेऽप्यममः सदा य्ः। विद्धि नेयालिवृतप्रभाव: प्रभागुणोधैः किल गौतमाभः ॥ 6 ॥ आनन्दसूरिप्रमुखा मुनीश्वराः . श्लाघ्या न केषामिह तस्य बन्धयः । ये दीक्षिताः श्रीमुनिचन्द्रसूरिणा प्रतिष्ठिता पूगि = शिक्षित छे 72 ." इति मुद्रितगुर्वावल्यां पृष्ठ 7 / Page #16 -------------------------------------------------------------------------- ________________ यपताकापंजिका 3 उपदेशपदवृत्ति 4 देवेंद्रनरकेन्द्रवृत्ति 5 धर्मबींदुवृत्ति 6 कर्मप्रकृतिटिप्पन 7 सार्धशतकर्णि. एमनी स्वतंत्र कृतिओनो विषय नतत्व-आचार ane upadeza vigere che. टीकात्मक कृतिओमां जैन तने पण समा वेश थाय छे. कारण के अनेकांतवाद जयपताका ए तर्क पद्धतिए लखाएल स्याद्वादविषयक ग्रंथ छे. जेना उपर तेओनी टीका छे. तेओश्रीनी कृतिओ संस्कृत अने प्राकृत गद्य अने 50 एम उभय प्रकारनी छे. * प्रस्तुत प्रकरणनी टीका सरल संस्कृत अने गद्यमां छे. आ टीका श्रीचकेश्वरसूरि आदि विद्वानो द्वारा पाटणमां प्रमाण करावी छे. तेनुं लेक परिमाण 2609 जेटलुं छे. अने तेनी रचना संवत 1168मां सेढक नामना गृहस्थनी वसतिमां थई छे. खरेखर ईतिहास कहे छे के मध्यम कालीन जैन साहित्य अगर गुजर साहित्यनुं केन्द्र पाटण हतुं. " . उपयोगिता-जे के प्रस्तुत ग्रंथने विषय आपणे माटे पक्ष छे पण आपणुं ज्ञान अत्यंत परिमित अने विश्वना एक रजकण पुरतुं पण न होवाथी आपणे परोक्ष विषयनी उपेक्षा न 1 संवत 1174 मां रचाएली छे. 2 संवत 1170 मां रचाएली छे, 3" shriimckreshvrsuuripunggvrprkaavidshaayH|| अणहिलपाटकनगरे विशोध्य नीता प्रमाणमियम् ॥ 3 ॥ प्रत्यक्षरं निरूप्यास्य ग्रन्थमानं विनिचितम् । अनुष्टुमां सहस्र द्वेषशती च नवाधिके 2609 ॥ 4 ॥ निष्पत्तिमागतेयं वस्वङ्गहराख्यवत्सरे 1968 षष्ठयाम् । कृष्णायां तु सहस्ये सोहिकसोढकसत्करसतौ ॥ 5 ॥ र्ति एकनारे वृत्तिप्रत -श.' Page #17 -------------------------------------------------------------------------- ________________ 12 करी शकीए. तेम करतां आपणे अपूर्णतामां पूर्णता मानवाने ज डोळ कर्यो गणाय. आ रीते जोतां गमे ते विषय होय तेनुं ज्ञान मेळववुं अने ते संबंधी जुदी जुदी मान्यताओ जाणी लेवी ते विशेष जिज्ञासुनुं प्राथमिक लक्षण होवुं जोईए. स्वर्ग अने नरकनी कल्पना मात्र जैन शास्त्रमां नथी दुनीया उपरना पुनर्जन्मवादी दरेक संप्रदाये स्वर्ग अने नरकनुं सामान्य ताव स्वीकारेलुं छे. तेथी ते संबंधीनी जेने मान्यता जेवा ईच्छनारने आ ग्रंथ खास उपयोगी छे. जैनशासना खास अभ्यासिओने ते आ ग्रंथमांथी स्वर्ग नरकने लगतुं जेटलुं वर्णन मळशे तेटलुं बीजे क्यांईथी मळवुं कठण छे. जेओ स्वर्ग नरकनी पुराणुगत वैदिक तथा माहिती धरावता होय तेओने पण सरखामणी खातर ते विषचना बधा जेनग्रंथ जेवाने श्रम आ एकज ग्रंथथी बची शके छे. दिगंबर शास्त्रना अभ्यासीओ पण आ ग्रंथथी घणुं जाणी शके छे. कारण आ एकज ग्रंथना अवलोकनथी वर्ग नरक संबंधी वेतांबरीय सकल शास्त्रनुं मंतव्य अनायासे जाणी शकाय छे. जैन शास्त्रना अध्यापकेने ते आ ग्रंथ घणीज नवी बाबते शिखवी शके छे. तेथी आ ग्रंथ केटलो उपयोगी छे ए वात दरेक वाचकने लक्षमां आवी शकशे. उपयोगीताने आधार अधिकारी उपर छे. जे वस्तु अमुक माटे बहु उपयोगी होय ते बीजा माटे उपयोगी न पण होय तेथी कांई तेनी सामान्य उपगीता बाधित थती नथी. आ रीते जोतां स्वर्ग अने नरकना विशेष जिज्ञासुओ माटे आ ग्रंथ खास उपयोगी जणायाथी तेने प्रकाशित करवा प्रयास लीधेल छे. साथे साथे एक प्राचीन अने अपूर्व ग्रंथने उद्धार पण थई जाय che. Page #18 -------------------------------------------------------------------------- ________________ 13 pustaka ग्राप्ति-प्रस्तुत ग्रंथ तैयार करवामां फक्त एक ज हस्त लिखित प्रतिने आश्रय लीधेल छे. कारण के अनेक स्थळे शध कर्या छतां बीजी प्रति मळी शकी नही. जे प्रति मळी हती ते पूनाना भांडारकर इस्टयुटनी छे. आ प्रति श्रीयुत-जिनविजयूजी मारफते मेळवी छे ते बदल ते संस्था अने श्रीयुतजिनविजयजी ए बन्नेने आभार मानीए छीए. * अंतिम निवेदन-अमने जे प्रति मळी छे तेनां 102 स्त्र छे. 13 इंच लांबी अने पांच इंच पहोळी छे. तेना दरेक पेजमां सत्तर लईने आवेली छे. आ प्रति सुंदर जेन लिपिथी लखाएल छे. आ प्रतिमां त्रण ग्रंथे लखेला छे. तेमां पत्र 1 थी 43 सुधी शास्त्रवार्तासमुच्चय पण टीका साथे, 43 थी 44 सुधीमां श्रावकधर्मविधि प्रकरणवृत्ति अने 64 थी 102 सुधीमां देवेन्द्ररकेंद्रप्रकरण समीक छे. आ प्रतिनी अंतिम लाईनने कोईए नाश कर्यो छे. नहीं ते प्रति लख्याने संवत् अने लेखकनुं नाम गामादि मळी आववा संभव हतुं. आ प्रतिनी स्थिति अने लिपी जेमां 400 वर्ष पहेलानो होवाने संभव छे. आ प्रति घणी ज अशुद्ध हती. तेमज घणे ठेकाणे पाठो परावर्तित थएला अने पाठे पडी गएला हता. जेना उपरथी प्रस्तुत पुस्तकने शुद्धरूपमां मूकवानुं काम महारा माटे जे के घणुं कठण हतुं तथापि सहगि मुनिनी खास सहाय मळवाथी - आ पुस्तक घणे भागे शुद्धरूप थई गयुं छे. ' पुस्तकनुं संशोधन करती वखते बनती काळजी राख्या छतां के त्रुटि नहीं रही होय तेमज अक्षरजक के दष्टिदेषथी कोई स्थळे भूल नही रही होय एम कही शकाय नहीं तेथी विशेष दर्शिए. संशोधन करी लेशे एम ईच्छी विरमुं छुं. लेखक-संपादक Page #19 -------------------------------------------------------------------------- ________________ 14 देवेन्द्र-नरकेश्वक प्रकरणने विषयानुक्रम. राधा. आ विषय नरकेन्द्र प्रकरण 1 मंगळ अने ग्रंथनुं वक्तव्य. 2-3 रत्नप्रभादि नरकमां नरेन्द्रोनी संख्या तेना नाम अने एकंदर संख्या. 14-10 दिशा अने विदिशामां रहेल श्रेणिगत नारकावासनुं. केमे&मथी संख्या प्रमाण ra4 सीमंतक आदि नरेन्द्रनी पूर्वादि दिशामां रहेल श्रेणिगत आर. नरकावासनां नामे. 25-34 सीमंतक आदि नरेन्द्रकानी पूर्वादि दिशामां रहेल श्रेणित द्वितीयादि नरकावासनां नामे.. 35-36 प्रकीर्णक नरकावासनां नामे निर्देश 37-34 नरकाना प्रस्तानी एकंदर संख्या अने प्रथम प्रस्तटमां रहेल श्रेइणिगत नरकावासनुं प्रमाण * , 39-42 रत्नप्रभादि नरकेना द्वितीयादि प्रस्तामां रहेल श्रेणिब8 नरकावासनी संख्या जाणवानी रीत. पंकितबद्ध नरकावासनी संख्या उपरथी तेटला नरकावासो करी नरना क्या प्रस्तटमां छे ए जाणवानी रीत. -18 सातमी नरकना अप्रतिष्ठान प्रस्तटथी नरकावासनी संख्य जाणवानी रीत. ज-प प्रत्येक तथा समग्र नरना पंकितबद्ध नारकावासे जाणवानी रीत. 57-5 रत्नप्रभादि नरकमां रहेल पक्तिबह तथा पंक्तिबाण (प्रकीर्षक) नरकावासनी जुदी जुदी संख्या ज-7 प्रकीर्णक तथा श्रेणिबहनरकावासनुं स्थान 43 Page #20 -------------------------------------------------------------------------- ________________ 68-78 प्रत्येक नरकनी एक दिशामां रहेल श्रेणित नकावा पक्षी गळ त्रिकोण अने खंडा केटला ए जाणवानी रीत. 8-84 एक नरकमां एक दिशागत गळा त्रिकोण अने चोखंडा पंकित - बद्ध नरक्वासनी संख्या 509 प्रत्येक नरमां दिशा अने विदिशना प्रतिबद्ध गोळ आदि नरकावासेनी एकंदर संख्या जाणवानी रीत. 90-95 प्रत्ये नरकमां दिशा अने विदिशाना पंक्तिबद्ध गोळ आदि नरकावासनी एदर संख. 96-98 साते नरना दिशा अने विदिशाना पंक्तिबद्ध गाळ आदि नर कावासनी संख्या जाणवानी रीत तथा तेनी संख्या. 29-101 साते नरकना दिशा-विदिशा उभयना गोळ आदि नारकावासनी संख्या जाणवानी रीत तथा तेनी संख्या. 102 नरक पृथ्वीनी जाडाई. 13-19 नरक पृथ्वीमां प्रस्तटना आंतरा जाणवानी रीत अने तेना आंतरानुं प्रमाण , 10 साते नरकना, एक दिशामां रहेल गेळ आदि नारकावासनी एक दर संख्या जाणवानी रीत. 11-126 साते नरकमां तथा प्रत्येक मस्तटमां जलन उष्ट आयुष्य अने ते जाणवानी रीत. ऋछ नरेन्द्र प्रकरणने उपसंहार. देवेन्द्र प्रकरण 8. मंगळ अने अभिधेय. प-30 वमानिकमां देकान भिन्न भिन्न परिमाण तथा तेनी एकंदर संख्या. 11-137 देवेन्द्रनां नामे. 8 उपुनामक देवेन्द्रनी चार दिशामां आवेल पक्तिबद्ध विमान - पछी आव विमानना नामे Page #21 -------------------------------------------------------------------------- ________________ 1ra0 1प उनामक देवेद्रानी पूर्व दिशानां पबिशन विमाननां नामे. 14 उनामक देवेन्द्रकनी अन्य दिशामां रहेल पंक्तिबद्ध शेप विमा ननां नामे. ( टीकामां अन्य देवेद्रनी पदि दिशावत नामने निर्देश.) 147. - प्रकीर्णक विमाननां नामने निदेश 148-11 उआदि प्रस्तामां पूर्वानुपूवी तथा पछाप कमथी पंक्ति बद्ध विमाननुं प्रमाण जाणवानी रीत आदि. 1र-14 प्रत्येक देवलेकमां पंक्तिबद्ध-पंक्ति बाह्य विमाननी एकंदरे ऽसंख्या. 1प-166 प्रत्येक देवलेकमां आवलिका प्रविष्ट तथा प्रकीर्ण विमाननुं प्रम ण जाणवानी रीत : 167-180 प्रत्येक देवलोकना आवलिका प्रविण तथा प्रकीर्ण विमाननी संख्या. 181-183 सर्व देवकना आवलिका प्रवि, प्रकीर्ण अने उधनी एक दर संख्या. 184-196 प्रत्येक प्रस्तटमां तथा प्रत्येक देवलमां पंक्तिबद्ध विमाने पैकी वृत्त आदिनुं प्रमाण जाणवानी रीत, ' , 197-206 प्रत्येक देवकना वृत्तादि विमाननुं प्रमाण 20-208 सर्व देवलोकनी एक दिशामां रहेल तेमज चारे दिशामां रहेवा पंक्तिबद्ध वृत्तादि विमाननी एकंदर संख्या जाणवानी रीत तथा तेनी संख्या. 209-ra14 सौधर्म ईशान सनकुमार अने महेन्द्र देवलेकमां जे विमाने जे ईदनां छे तेने विभाग, 215 बब आदि देवलेना ईकोनां विमानने विभाग. 216 सौधर्म इशान विलेकनां विमानने विभागवार निर्देश. 21-ra06 सौधर्म इशाननां वृतादि विमाननुं विभागवार प्रमाण जाण वानी रीत अने तेनी संख्या. Page #22 -------------------------------------------------------------------------- ________________ 227-31 सौधर्म ईशाननां पंकितबद्ध सर्व विमानेनुं एकंदर प्रमाण जाणवानी रीत अने तेनी संख्या. 23र-ra33 सांधर्म इशानगत प्रकीर्णक विमाननुं प्रमाण 234-24 तृतीय चतुर्थ देवकनां पंक्तिबद्ध विमाननुं प्रमाण जाण वानी रीत. 24-244 तृतीय चतुर्थ देवकनां पतिबद्ध विमानोनुं तथा प्रकीर्णक विमाननुं प्रमाण 245-246 वृत्तादि विमाननुं तिर्यम् तथा उर्व अवस्थाननुं स्वरूप. . 247 वृतादिनुं स्वरूप.. 248-250 वृतादिमां केटला दरवाजा ईत्यादि. 251 विमानोना आकार. 2पर पुष्पावकीर्ण के कई दिशामां छे ते. 25-255 पंक्तिबद्ध विमाने जे द्वीपादि उपर जेटलां छे तेनां नाम तथा तेनी संख्या अने तेनुं अंतर. 25-59 उर्विलकना प्रस्तोनां आंतर इत्यादि. ra60-62 ईंद्रक तथा प्रकीर्णक विमाननी लंबाई पहोळाई. 23-ra67 सांधर्म दशानना खास पितानां पांच विमाननां नाम अने जे * प्रस्तटमां छे तेने निर्देश 268-रप त्रायाइंश सामानक लेम्पाल आदिनां विमान. ra7-ra79 उपरना देवलोकमां त्रायाइंश आदिना निवासस्थाननुं निरूपण. 281-281 अग्रमतीथीओनी संख्या अने तेना उत्तरक्रिया शरीरनी संख्या. 22-48 सीधर्मनी पितानी जींदगीमां जधन्यायण उछायक थिईओ केटली थाय तेनी संख्या आदि. 289-90 देरीएआनुं रहेठाण 281-24 सौधर्म-इशानेन्द्रनां खास पितानां पांच विमाननी लंबाई पहे LAI अने तेनी परिधि. 25-26 सर्व देवगतिनुं प्रमाण Page #23 -------------------------------------------------------------------------- ________________ 27-39 विमानिक देना आयुष्य उपरथी तेमना देह प्रमाणने जणानी रीत अने प्रमाण आदि. 310-320 कल्पविमानना आधार (घनेदधि आदि), संस्थान, शाकतप , उंचाइ, विस्तार, वर्ण, मान अने ग. आदिनुं निरूपण. कर1-333 देवताओना उपपात (आगति), उपपात, परिमाणु अपहार उंचाइ, संधयाण, संस्थान, गंध, स्पर्श, उस, अने आ हरनुं स्वरूप 34-34 देवताओना लेया, दष्टि, ज्ञान, उपयोग रोग, समुधात, वैश्यि, शाता अने धिनुं निरूपण 345-51 देवताओना विभूषा (शणगार आदि), प्रवीचार (मथुन), A. युष्य, च्यवन (मरण), उपपातनुं स्वरूप 35र-360 रत्नप्रभादि सात नरकने कल्पनाथी कान्तमां स्थापतां कह्युं नरकथ्वी कया देवलोकमां आवे इत्यादि , ' 361-377 सौधर्म आदिमां दरेक प्रस्तटमां जवन उत्कृष्ट आयुष्य जाणवानी रीत तथा तेना आयुष्यनुं निरूपण. 278 उपसंहार Page #24 -------------------------------------------------------------------------- ________________ नमो नमः श्री प्रेमवे देवेन्द्र्-न्र्केन्द्र्प्र्क्र्न्न्म्। (तत्र नरकेन्द्रप्रकरणम्) पुण्येतराचरणसश्चितकर्मपाकस्थानप्रपञ्चनपरः प्रससार यस्य । आयोजनक्षितितलामृतवारिवाहो, वाग्विस्तरस्ततयशा जयतात्स वीर्ः॥1॥ देवेन्द्र्न्र्केन्द्राख्य्ग्र्न्थ्वृत्तिमुप्क्र्मे। * किञ्चिदगुरूपदेशेन, स्वपरानुगृहीतये ॥ 2 ॥ : वाचनाया विशेषोऽस्मिन्, सूत्रे यः कश्चिदीक्ष्यते । . प्रकृत( एतद्) व्याख्यानुसारेण, स व्याख्येयो विचक्षणैः ॥ 3 ॥ - इह चाचार्यः कलुषकालबलावलुप्ताद्भुतभूतमतिवैभवानत एव बहुबुद्धिबोध्यविमानपज्ञप्ति-नरकविभक्तिप्रभृतिप्रकीर्णकश्रुतावधारणप्रवणान्तःकरणानवलोक्येदंयुगीनमानवारतदनुनिवृक्षयैव तदुद्धारभूतं देवेन्द्रनरकेन्द्रकाख्यं प्रकरणं चिकीर्षुः साक्षादेव विघ्नोपशमकतया शिष्टसमाचार 1 प्रन्येऽस्मिन् वृत्त ( ) कोष्टान्तर्गतः पाठः मूलप्रतिगताशुद्धपाटस्थाने इतुम्स [ ] कोष्टान्तर्गत पतित इति नय्यः संकरितो शेयः । - Page #25 -------------------------------------------------------------------------- ________________ (2) मुनिचन्द्रसूरिविरचितवृत्तिसमेत तया च मङ्गलं प्रेक्षावत्प्रवृत्त्यर्थं चाभिधेयं सामर्थ्याक्षिप्तं प्रयोजनं संबन्धं चोपदिदर्शयिषुरादावेवेमां गाथामाह 66 सिद्धे निद्धंतरए, केवलवरनाणदंसणसमिद्धे । अभिवंदिऊण सिरसा, विमाणण रइंदए वोच्छं ॥ 1 ॥ ' सिद्धान् ' " षिधू शास्त्रे माङ्गल्ये च " इतिवचनादं भवजलधिमध्यमज्जज्जनजातसमुत्तारणप्रवणप्रवरप्रवहणप्रतिमप्रवचनानुशासकान् ईतिदुर्भिक्षमारिप्रभृतिविविधविप्लववारनिवारकातिशायिशुभानुभाववशेन प्राप्तपरममङ्गलभावांश्चार्हत इति, यद्वा "षिधू संराद्धौ " इतिवचनात्सिध्यन्ति स्म - निष्ठितार्था अभूवन्निति सिद्धा: - शिवाचलारुजादिस्थानवतिनो जीवविशेषास्तान् । उभयानपि कीदृशान् ? इत्याह- 'निर्मातरजसः' नितरामपुनर्भविष्णुतया ध्यातं ज्वलज्ज्वलन ज्वालाकल्पाविकल्पशुक्लध्यानतो भस्मभावमापादितम्, एकत्र जीववसनरंजकत्वाद्रजोरागवेदनीयं कर्म तत्क्षयाक्षिप्तक्षयत्वेन शेषघातिकर्म च, अन्यत्र च जीवगुडकत्वेन रजो रूपत्वाद्रजः सर्वमपि कर्म यैस्ते तथा तान् । अथवा निर्गते - विनष्टे ध्वान्तरते-अज्ञानकामक्रीडालक्षणे सर्वदोषहेतू येषां ते तथा तान् । केवले - ज्ञानान्तरविरहितत्वादसहाये वरे - क्षायिकत्वात्प्रधाने ये ज्ञानदर्शने-विशेषसामान्यावबोधरूपे ताभ्यां समृद्धाःसम्यग्वृद्धिमनुप्राप्ता ये ते तथा तान् । किम् ? इत्याह--' अभिवन्द्य ' प्रणत्य 'शिरसा' मस्तकेन विमाननरकेन्द्रकान् 'वक्ष्ये' अभिधास्ये । विमानेन्द्रका नाम - उडुविमानादयः सर्वार्थसिद्धिविमानपर्यवसाना आबलिकाप्रविष्टविमानमा लागणनामूलभूतत्वेन विमानेषु मध्ये इन्द्रा इवेन्द्रका ऊर्ध्वलोकगता द्वाषष्टिः, तदेकश्रेणिप्रतिबद्धतया चोपचारादन्यान्यप्या Page #26 -------------------------------------------------------------------------- ________________ चलिकाप्रविष्टानि विमानानि विमानेन्द्रका इत्युच्यन्ते । एवं नरकेन्द्रका अपि सीमन्तकादयोऽप्रतिष्टानान्ता अधोलोकगता एकोनपञ्चाशत् , तन्मूलकाश्चान्येऽप्यावलिकागता नरकावासा नरकेन्द्रका वाच्या इति । अत्र "सिद्धानभिवन्द्य" इति मङ्गलमुक्तम् , सिद्धाभिवन्दनस्य सकलाकुशलकलापनिर्मूलोन्मूलनक्षमत्वेन भावमङ्गलत्वात् । "विमाननरकेन्द्रान् वक्ष्ये" इत्यनेन त्वभिधेयम् , तेषामेवात्राभिधातुमभिलषितत्वात् । संबन्धस्त्वभिधानाभिधेयलक्षणोऽभिधेयनिर्देशेनैवावगत इति न साक्षादुक्तः । प्रयोजनं पुनः शास्त्रप्रणयनस्य परार्थतया प्रवृत्तत्वेन कर्तुरनन्तरं सत्त्वानुग्रहः, श्रोतुश्च प्रकरणाआधिगमः; परम्परं तूभयोरपि समस्तातङ्कपकविकलोऽपवर्गः, सकलस्यापि कुशलानुष्ठानस्य सिद्धिसौधरोहं प्रत्यवन्ध्यकारणत्वादिति ॥ 1 ॥ सांप्रतं " यच्चार्चितं द्वयोः" इति न्याया. द्विमानेन्द्रकाणां प्रथममुपन्यासेऽपि गुणस्थानकानामिव हीनादिक्रमतः सर्वभावानां शास्त्रे प्रज्ञापनमिति नरकेन्द्रकानेव प्रथमतः प्रज्ञापयन्नाह . दह तियाहिया एगाहिया य नव सत्त पंच तिय एगो। .. गरइंदए कमो खलु, ओसरमाणो उ रयणाई ॥ 2 ॥ . . दश त्र्यधिका नरकेन्द्रकास्त्रयोदशेतिभावः, तथैकाधिका दशेत्यनुवर्तते एकादशेति, यावत् नव सप्त पञ्च त्रय एको नरकेन्द्रक उक्तरूपः, एकारान्तताऽत्र "e होइ अयारते" इति प्राकृतलक्षणवशात् । अयं च 'क्रमः' संख्यापरिपाटिलक्षणः खलुः' वाक्यालङ्कारे अपसरंश्च' द्विकहान्या हीयमान एव । कीदृशः ? इत्याह- रत्नादिः' पदैकदेशेऽपि पदसमुदायोपचारात्प्रभाटथिवीप्रभृतिकः । इदमुक्तं भवति-रत्नप्रभाप्रथिव्यां त्रयोदश नरकेन्द्रकाः, शर्कराप्रभायामेकादश, एवं यावत्तमस्तमःप्रभाया Page #27 -------------------------------------------------------------------------- ________________ (.) मुनिचन्द्रपुरिविरवितवृत्तिसमेत मेको नरकेन्द्रक इति ॥ 2 ॥ साम्प्रतं प्रतिनरकष्टथिवि त्रयोदशादीननन्तरमेवोद्दिष्टान् क्रमेण नरकेन्द्रकान्नामग्राहमभिधित्सुगाथादशकमाह सीमंतौ त्य पढमो, बीयो उण रोरू ति नाय्व्यो। . भंतो उण त्य तइयो, चउत्यत्रो होइ उभंतो ॥ 3 ॥ संभंतमसंभंतो, विभंतो चेव सत्तमो णरओ । अट्ठमो तत्तो पुण, णवमो सीउ त्ति णेयचो ॥ 4 ॥ . वकंतमवतो, विकंतो चे रोरुओ न्न्रो। ... परमाए पुढवीए, तेरस नरइंदया एते ॥ 5 ॥ .. 'सीमन्तकः' सीमन्तकनामा ' अत्र' नरकेन्द्रकेषु मध्ये ऽप्रथमः । मादिभूतः । 'द्वितीयः ' द्वितीयसङ्ख्यास्थानवर्ती 'पुनः ' विशेषणे ऽरोरुकः ' रोरुकनामा ज्ञातव्यः । भ्रान्तः पुनरत्र तृतीयः । चतुर्थकः ' भवति ' सम्पद्यते उद्घान्त इति ॥ 3 ॥ - संभ्रान्तः पञ्चमः, लिङ्गव्यत्ययश्च प्रारूतत्वात् , ज्ञातव्य इत्युत्तरेण योगः, एवं सर्वत्र । असंभ्रान्तः षष्ठः, विभ्रान्तश्चैवसतमः 'नरकः' इति पदैकदेशेऽपि पदसमुदायोपचारान्नरकेन्द्रकः । अष्टमकस्तप्तः, पुनर्नवमः शीत इति ज्ञातव्यः ॥ 4 ॥ . वक्रान्तो दशमः, लिङ्गव्यत्ययः प्राग्वत् । अवक्रान्त एकादशः, विक्रान्तो द्वादशः, चैवेति समुच्चये, रोरुकत्रयोदशः ' नरकः ' नरके न्द्रकः । एते च प्रथमायां पृथिव्यां त्रयोदश' इति सङ्ख्या 'नरकेन्द्रकाः महानगराकाराः लिष्टसत्त्वावासाः, 'एते ' पूर्वोक्ता भवन्तीति । एत एव किञ्चिन्नामपरावृत्त्यान्यत्रैवं दृश्यन्ते, यथा-"सीमन्तको मतः 1 पूर्वो, नरको 2 रोरुकस्ततः 3 / भ्रान्तो 4 ब्रान्तौ 5 च संभ्रान्तः 6, Page #28 -------------------------------------------------------------------------- ________________ केन्द्रप्रकरणम् । स्यादसंभ्रान्तं इन्द्रकः 7 ॥ 1 ॥ विभ्रान्तश्च 8 तथा त्रस्तो 9, धर्मायां त्रसितस्ततः 1.0 / वभ्रान्तश्च 11 ए ( वभ्रान्तश्वाथ) वक्रान्तो 12, विक्रान्तश्च 13 त्रयोदशः ॥ 2 ॥ " ॥5॥ अथ शर्कराप्रभायाम् rfue गए य तहा, मगर वर य होइ गायव्ये । घ तह संघट्टे, जिभे वजिन्भए चैव । / 6 / / लोले लोलावते, तहेव थलोलुप य बोधव्वे । बीयाए पुढवीए, एकारस इंदया एते ॥ 7 ॥ स्तनितः 1 स्तनकश्च 2 तथा मनकः 3 वनकश्च 4 भवति ज्ञातव्यः । घट्टः 5 तथेति समुच्चये सङ्घट्टः 6 जिह्नः 7 अपजिह्नः 8 चैवेति ॥ 6 ॥ - लोलः 9 लोलावर्तः 10 तथैव स्तनलोलुपश्च 11 बोद्धव्यः । द्वितीयायां शर्कराप्रभायां ष्टथिव्यामेकादश 'इन्द्रकाः ' नरकेन्द्रका एत इति । एतेऽप्यन्यत्र किञ्चिन्नामभेदेनेत्थमवलोक्यन्ते, यथा- " नरकः 1 स्तनकश्चैव 2, मनको 3 वनकस्तथा 4 / घाट 5 संघाटनामानौ 6, जिह्वाख्यो 7 जिह्निकाभिधः 8 ॥ 1 ॥ लोलव 9 लोलुपश्चापि 10, तथान्त्यः स्तनलोलुपः 11 | वंशायामिन्द्रका होते, जिनैरेकादशोदिताः ॥ 2 ॥ " इति ॥ 7 ॥ अथ वालुकाप्रभायाम् ---- तत्तो तवियो वणो, य तावणो पंचमो विदाहो य । .छट्टो उण पज्जलियो, उज्जलियो सत्तमो रम्रो ॥ 8 ॥ संजलि भट्ट, संपज्जलियो य णवमत्रो हरभो । तैयाए pur3हवीए, एते णव होंति गरदा ॥ 6 ॥ तप्तः प्रथमः 1 तपितो द्वितीयः 2 तपनस्तृतीयः 3, 'चः समु Page #29 -------------------------------------------------------------------------- ________________ (6) मुनिचन्द्रसूरिविरचितवृत्तिसमेत ञ्चये, तापनश्चतुर्थः 4 पञ्चमो निदाघश्च 5 षष्ठः पुनः प्रज्वलितः 6 उज्ज्वलितः सप्तमः 7 ' नरकः ' इति नरकेन्द्रकः । / ॥ .. संज्वलितोऽष्टमकः 8 संप्रज्वलितश्च नवमको नरकः 9 / तृतीयायां वालुकाप्रभायां पृथिव्यामेते नव भवन्ति नरकेन्द्रकाः । अन्यत्राप्यभ्यःधायि-"तप्तश्च तपितश्चान्यस्तपनस्तापनः परः । पञ्चमश्च निदाघाख्यः, पठः प्रज्वलितो मतः ॥ 1 ॥ तथैवोज्ज्वलितो ज्ञेयस्ततः संज्वलितोऽष्टमः । संप्रज्वलित इत्यन्त्यस्तृतीयायां नवेन्द्रकाः ॥ 2 ॥ " इति . ॥ 9 ॥ अधुना पङ्कप्रभायाम् पारे तारे मारे, बच्चे तमए य होति णेयव्वे । खाडखडे य खडखडे, इंदयणरया चउत्थीए ॥ 10 ॥ आरः 1 तारः 2 मारः 3 वर्चः 4 तमकश्च 5 भवति ज्ञातव्यः, खाडखडश्च 6 खडखडः 7 'इन्द्रकनरकाः' नरकेन्द्रकाश्चतुर्थ्या नरकएथिव्याम् । एतदेवान्यत्र किश्चिद्विशेषेण प्रत्यपादि, तद्यथा-"आरस्तारश्च मारश्च, वर्चस्कस्तमकस्तथा । खण्डः खडखडः सप्त, स्युश्चतुर्थ्यामितीन्द्रकाः ॥ 1 ॥ " इति ॥ 10 ॥ धूमप्रभायां पुनः खाए तमए य तहा, मसे य अंधे य तह य तिमिसे य । एते पंचमपुढवीएं पंच णरइंदया होति ॥ 11 ॥ खादः 1 तमकश्च 2 तथा झषश्च 3 अन्धकश्च 4 तथा च तमिस्रः 5 'चः' पूरणे । एते पञ्चमष्टथिव्यां पञ्च नरकेन्द्रका भवन्ति । एतदेव सविशेषमन्यत्राप्यवाचि-" तमो भ्रमो झषोऽन्धश्च, तमिस्रश्वेत्यमी स्मृताः । इन्द्रका नगराकाराः, पञ्चम्यां पञ्चसंमिताः ॥ 1 ॥ " इति ॥ 11 ॥ तमःप्रभामहातमःप्रभयोस्तु Page #30 -------------------------------------------------------------------------- ________________ गरकेन्द्रप्रकरणम् । हिमवदललल्लके, तिरिण य गरइंदया उ छडीए । एको य सत्तमाए, बोधव्वो अप्पइट्ठाणो ॥ 12 ॥ हिम 1 वार्दल 2 लल्लकाः 3, एकारः प्राकृतत्वेन । एते त्रयो नरकेन्द्रकास्तु षष्ठ्याम् । एकश्च सप्तम्यां बोद्धव्योऽप्रतिष्ठानो नरकेन्द्रक इति । अन्यत्राप्युक्तम्-"हिम 1 वार्दल 2 लल्लकास्त्रयः 3 षष्ठयामपीन्द्रकाः । सप्तम्यामप्रतिष्ठानमेकमेवेन्द्रकं विदुः ॥ 1 ॥ " इति ॥ 12 ॥ इत्थं प्रतिष्टथिवि इन्द्रकाणां लब्धसीमन्तकाद्याख्यानां संख्यां नामानि चाभिधाय साम्प्रतं सर्वसंख्या पश्चानुपूर्वीक्रमं चाभिधित्सुराह एवं पुव्वणुपुचीएं इंदया होति औणपण्णासं । पच्छाणुपुब्विए उण, एगादि दुरुत्तरा णिरया ॥ 13 ॥ ' एवं ' त्रयोदशभ्यो द्वाभ्यां द्वाभ्यां हीनतया यावदन्त एक .इत्यनेन क्रमेण ' पूर्वानुपूर्व्या' रत्नप्रभाप्रभृतिलक्षणया 'इन्द्रकाः ' सीमन्तकनरकेन्द्रकादयोऽप्रतिष्ठानावसानाः भवन्ति' वर्तन्ते, कियन्तः ? इत्याह-' एकोनपञ्चाशत् ' एकेन हीना पञ्चाशदिति । 'पश्चानुपूर्ध्या पुनः ' तमस्तमःप्रभाएथिवीप्रभृतिलक्षणया' एकादयः ' ekaprabhR'tayaH, कीदृशाः ? इत्याह-व्युत्तराः ' द्वौ द्वावुत्तरौ-वृद्धौ येषु ते तथा, 'निरयाः' निर्गतं-अपोढं अयः-इष्टफलं कर्म येभ्यस्ते तथा नरकेन्द्रका इति भावः । तद्यथा-एकस्तमस्तमःप्रभायाम् , त्रयस्तमःप्रभा. बाम् , पञ्च धूमप्रभायाम् , एवंद्वयुत्तरवृद्ध्या यावत्त्रयोदश रत्नप्रभायाम् , एवमप्येकोनपञ्चाशत् । अत्र च सीमन्तकादिनरकेन्द्रकसंबन्धात्समश्रेणिव्यवस्थितनरकावासरूपाः प्रस्तटा अप्येतन्नामान एतत्संख्याश्चावगन्तव्या इति ॥ 13 ॥ इत्थमिन्द्रकप्ररूपणां प्रतिपाद्य क्रमेण दिक्षुः . Page #31 -------------------------------------------------------------------------- ________________ (8.). मुनिचन्द्रसूरिविरचितत्तिसमेत विदिक्षु चावलिकाप्रमाणं प्रमाणतो गणनाप्रमाणतश्च प्रतिपादयन् गाथा - हयमाह एगणपनणिरया, सेढी सीमंतगस्स पुव्वेण । उत्तरो अवरेण य, दाहिणओ चैव बोध्व्वा॥ 14 ॥ एकोनपञ्चाशन्निरया 'श्रेणिः' पतिः 'सीमन्तकस्य' इति विभक्ति-. व्यत्ययात् सीमन्तकात् नारकावासात् 'पूर्वेण' पूर्वस्यां दिशि 'उत्तरतः' उत्तरस्यां दिशि 'अपरेण च ' अपरस्यां दिशि 'दक्षिणतश्चैव' दक्षिणस्यां च दिशि -- बोद्धव्याः ' एकोनपञ्चाशन्निरया प्रत्येकं श्रेणितिव्या इति ॥ 14 ॥ . .. अडयालीस णिरया, सेढी सीमंतगस्स बोधव्वा । पुवुत्तरेण णिरया, एवं सेसासु विदिसासु ॥ 15 ॥ ___ अष्टचत्वारिंशत् -- निरयाः ' नारकावासाः, किम् ? इत्याह-'श्रेणिः' पतिः 'सीमन्तकस्य' इति सीमन्तकाद् रत्नप्रभाप्रथमप्रस्तटप्रथमनरकाबासान्तमवधीकृत्येत्यर्थः, विभक्तिव्यत्ययश्च प्राकृतत्वात् , 'बोद्धव्याः' विज्ञेयाः ' पूर्वोत्तरेण' पूर्वोत्तरस्यां दिशि 1 ईशानकोणयित्यर्थः । अतिदेशमाह-'निरयाः' उक्तलक्षणाः ' एवं ' अनेन प्रकारेणाष्टचत्वारिंशल्लक्षणेन 'शेषासु ' उत्तरपश्चिमा 2 पश्चिमदक्षिणा 3 दक्षिगपूर्वालक्षणासु 4 विदिक्षु श्रेणयो भवन्ति । अत्र चैकोनपञ्चाशदष्टचत्वारिंशल्लक्षणं प्रमाणप्रमाणम् , प्रत्येकं ताश्चतस्र इति गणनाप्रमाणमवगन्तव्यमिति ॥ 15 ॥ एवं दिक्षु विदिक्षु च प्रतिप्रस्तटं श्रेणीषु प्रवृत्तासु सर्वपर्यन्तवर्तिनि प्रस्तटे यत्संपन्नं तदाह Page #32 -------------------------------------------------------------------------- ________________ माणस्येहाभिसंबन्धा अप्रतिष्ठानः ' तम् ग्र्केन्द्र्प्र्क्र्न्न्म्। (9) एकेको य दिसामुं, मज्झे निरओ य अप्पैहाणो । विदिसाणियविरहिय, तं पयरं पंचगं जाण ॥ 16 ॥ -- एकैकश्च ' पृथक्टथक् एक एव ' दिक्षु' पूर्वादिषु चतसृप्वपि ' मध्ये ' चकारस्य वक्ष्यमाणस्येहाभिसंबन्धान्मध्यभागे पुनश्चतुर्णामपि दिग्वर्तिनरकाणां । निरयः ' उक्तरूप एव 'अप्रतिष्ठानः ' अप्रतिष्ठाननामा - विदिशानिरयविरहितम् ' विदिग्वर्तिभिर्निरयैः परिहीणं 'तम्' पर्यन्तवर्तिनं ' प्रतरं ' प्रस्तटम् , कीदृशम् ? इत्याह-'पञ्चकं ' कालमहाकालादिपञ्चकनरकावासनिप्पन्नं 'जानीहि' अवबुध्यस्वेति ॥ 16 ॥ ननु कथमयमनन्तरगाथोक्तो वृत्तः ? इत्याशङ्कयाह पुष्वाणुपुविएवं, पढमाश्रो अग्रणियं सेसं । पच्छाणुपुखिए उण, अहगड्डी मुणेयव्वा ॥ 17 ॥ : 'पूर्वानुपूर्व्या' रत्नप्रभा टथिवीप्रथमप्रस्तटप्रभृतिरूपया ' एवं ' " एकेको य दिसासु" ( गाथा 16 ) त्यादिगाथोक्तलक्षणं वस्तु . सम्पद्यते, यतः प्रथमात् ' सीमन्तकाभिधानान्नरकपस्तटात्सकाशात् ' अष्टकोनितं ' वीप्साप्रधानत्वादस्य शब्दस्याप्टकेन [अष्टकेन] नरकावासानामूनितं-परिहीणं कृतं प्रतिप्रस्तटम् , चतसृषु दिक्षु विदिक्षु च पर्यन्तवर्तिन एकैकस्य नरकस्य पातादितिभाव्ः। किम् ? इत्याह-'शेष' प्रस्तंटजाते वर्तते । ततो दिक्ष्वेकोनपश्चाशतो विदिक्षु चाष्टचत्वारिंशतः प्रतिप्रतरमेकैकहानौ पर्यन्तप्रतरे दिल्वेकको विदिक्षु च न किञ्चिदितीन्द्रकमीलनेन पञ्च नरकावासा भवन्ति । इत्थमष्टकहानिं प्रतिपाद्य संप्रति पश्चानुपूयो तथैव वृद्धिमाह- 'पश्चानुपूर्व्या पुनः' अप्रतिष्ठानप्रस्तटप्रभृतिरूपया, किम् ? इत्याह-'अष्टकवृद्धिः' प्रतिप्रस्तटमूर्ध्व पश्चन Page #33 -------------------------------------------------------------------------- ________________ (10) मुनिचन्द्रसूरिविरचितवृत्तिसमेत रकावासप्रमाणात्प्रतिष्ठानप्रस्तटात्सीमन्तकं यावदष्टाप्टनरकावापवृद्धिमुणितव्येति ॥ 17 ॥ ततः किं सिद्धम् ? इत्याह दो दो दिसासु णिरया, एकेको आवि चउसु विदिसासु । .. लल्लक्के सेढीयं, बीयं पयरं तु तेरसगं ॥ 18 ॥ द्वौ द्वौ ' दिक्षु ' पूर्वादिकासु 'निरयाः ' उक्तनिरुक्ताः 'एकैकथापि ' एकैक एव चतस्पु विदिक्षु नरकावासा भवन्ति, कस्मिन् ? इत्याह- लल्लके' पूर्वानुपूर्व्या तमःप्रभातृतीयप्रस्तटे । ततोऽपि किं सिद्धम् ? इत्याह--' श्रेणिरियं ' दिक्षु नरकावासद्वयरूपा विदिक्षु चैकैकनरकावासरूपा । एवं सति किं सिद्धम् ? इत्याह-'द्वि. तीयं ' अप्रतिष्ठानाद्वितीयस्थानवर्तिनं ' प्रतरं तु ! प्रतरं पुनः 'त्रयोदशकं ' त्रयोदशनरकावासप्रमाणं जानीयात् , दिग्वर्तिनामष्टानां विदिग्वर्तिनां चतुर्णामिन्द्रकस्य च मीटन एतत्संख्यासंभवादिति ॥ 18 ॥ शेषप्रस्तटातिदेशमाह - एकेको य दिसासु, एकेको यावि चउसु विदिसासु । एस गमो णेयव्यो, पयरे पयरे उवरिहुत्तो ॥ 16 ॥ 'एकैकश्च' एकैक एव दिक्षु 'एकैकश्चापि ' एकैक एव च चतसृषु विदिक्षु नरकावासः, वर्धत इति सामर्थ्याद्गम्यते । एषः' अष्टाष्टवृद्धिरूपः 'गमः ' अर्थमार्गः 'ज्ञातव्यः' ज्ञेयः 'प्रतरे प्रतरे' प्रतिप्रतरमिति योऽर्थः, कथम् ? इत्याह-' उवरिहत्तो ऽत्ति ऊर्ध्वमुखः । ततः सीमन्तकप्रस्तटे प्रत्येकं दिल्वेकोनपञ्चाशत् विदिक्षु चाप्टचत्वारिंशन्नरकावासा भवन्तीति ॥ 19 ॥ संप्रति प्रथमप्रस्तटे चतुर्णा नरका Page #34 -------------------------------------------------------------------------- ________________ न्र्केन्द्र्प्र्क्र्न्न्म्। (11) वासानां सीमन्तकाहूनर केन्द्रकासन्नवर्तिनां पूर्वादिदिगतानां नामानि गाथाद्रयेनाह सीमंतगप्पभो खलु, गिरओ सीमंतगरम पुयेणं । सीमंतगमझिमत्रा, उत्तरपासे मुणयव्वा ॥ 20 ॥ सीमंतावत्तो उण, गिरओ सीमंतगस्स अवरंगा । सीमंतयावसिहो, दाहिणपासे मुणयनी ॥ 21 ॥ 'मीमन्तकप्रभः सीमन्तमयभनामा 'खलुः ' वाक्यालङ्कारे निरयो मुणितव्य इतीहापि संबध्यते, कथम् ? इत्याह-'सीमन्तकम्य' सीमन्तकान्नरकावासात् -- पूर्वेण ' पूर्वस्यां दिशि, तथा 'सीमन्कमध्यमकः ' सीमन्तकमध्यमकनामा, क? इत्याह-'उत्तरपार्श्वे सीमन्तकादेवोत्तरस्यां दिशि मुणितव्य इति ॥ 20 ॥ . सीमन्तकावर्तः पुनः 'निरय: नरकावासः 'सीमन्तकम्य' सीमन्तकात् 'अपरेण' अपरस्यां दिशि, तथा 'सीमन्तकावशिष्टः' सीमन्तकावशिष्टनामा 'दक्षिणपार्थे ' दक्षिणस्यां दिशि मुणितव्यः । यदत्र प्रतीतं दिक्क्रमं परित्यज्यान्यथा नरकावासनिर्देशः कृतः स नरकावा* सानाममङ्गलरूपत्वादुत्क्रम एवोचित इत्यस्यार्थस्य ख्यापनार्थ इति ॥ 21 ॥ अन्येप्वपि प्रस्तटेपु ये इन्द्रकसमीपवर्तिनश्चत्वारश्चत्वारा नरकावासास्तेषां नामनिर्देशायाह-- एवं नामविभत्ता, चउदिसि होति इण्द्य्विभागा। सेढीचरिमेसु नियमा, णिरयावासा वि ललके ॥ 22 ॥ 'एवं ' अनेन प्रथमप्रस्तटेन्द्रकासन्नवर्तिनारकावासनामक्रमेण यानि नामानि तैर्विभक्ताः-विभागवन्तः 'चउदिसिं ' ति चतुर्दिशि चतसृषु Page #35 -------------------------------------------------------------------------- ________________ . 12) मुनिचन्द्रसूरिविरचितवृत्तिसमेत दिश्वित्यर्थः 'भवन्ति ' वर्तन्ते, के ? इत्याह-'इन्द्रकविभागाः' aavlikaaprvissttnrkaavaaslkssnnendrkvishessaaH| केषु नामेन्द्रकेप्वयं प्रज्ञापनाक्रमो नेवः ? इत्याह-'श्रेणिचरमेषु' प्रतिप्रस्तटं श्रेणिगता ये चरमाः । -पश्चानुपूआ मध्यगतेन्द्रकासन्नवर्तिनश्चत्वारश्चत्वारस्तेषु विषये - नियमात् ' निश्चयेन । अस्य नामनिर्देशस्यावधिमाह-निरयावासा अपिशब्दो भिन्नक्रमे, ततो ऽलल्लकेऽपि षष्टपृथ्वीचरमप्रस्तटे किं पुनः शेषेषु ? इत्यपि शब्दार्थः, एवं नामविभक्ता बोद्धव्याः । इदमुक्तं भवति--यथा सीमन्तके प्रथमप्रस्तटे सीमन्तकप्रभादिना प्रकारेण चतुर्दिशीन्द्रकविभागो भणितस्तथा यावल्लल्लकः प्रस्तटस्तावदसौ ज्ञेयः । ततो लहकप्रभः पूर्वेण, लल्लकमध्यमक उत्तरेण, ललकावर्तोऽपरेण, लल्लकावशिष्टो दक्षिणेन । सप्तमष्टथिव्यां तु श्रेणिव्यवहार एव नास्ति यादिलक्षणत्वा[ भावा ] तस्याः, अतो न तत्रेधं नामनिर्देश इति ॥ 22 ॥ अमुमेवार्थ स्फुटयन्नाह सीमंतगादिणाम, अमुंचमाणेण होंति तव्वा । पत्यारे पत्यारे, चौरह जा पत्त ललके ॥ 23 ॥ सीमन्तकादिनाम ' मीमन्तकरोरुकभ्रान्तोद्धान्तादीनामष्टचत्वारिंशतो नरकेन्द्रकाणां नाम-संज्ञां 'अमुञ्चता * अपरित्यजता प्रज्ञापकेन भवन्ति वक्तव्याः, व ? इत्याह-' प्रस्तारे प्रस्तारे' प्रतिप्रस्तटमित्यर्थः । केषाम् ? इत्याह-' चतुर्णा ' अगृहीतवीप्सोऽप्ययं शब्दः प्रस्तावाद् गृहीतवीप्सो द्रष्टव्यः, ततश्चतुर्णा चतुर्णा नरकावासानाम् । नामविभागाः कियहरम् ? इत्याह-यावत्प्राप्तः 'लडके ' षष्ठष्टथिवीप Page #36 -------------------------------------------------------------------------- ________________ नरकेन्द्रप्रकरणम् । (??) र्यन्तवर्तिनि लल्लकनामन्यष्टचत्वारिंशतमप्रस्तर इति ॥23॥ संप्रत्यप्र तिष्ठानगतनरकावासप्रतिपादनायाह- पुवेण होति कालो, अरें अप्पर्3a महकाली । रोरू दाहिणपासे, उत्तरपासे महारारू । / 24 / / * पूर्वेण पूर्वम्यां दिशि भवति ' काल: कालनामा नरकावामः, - 6 ' अपरेण ' अपरस्यां दिशि' अप्पइट्ट ' ति अप्रतिष्ठानान्नरकावासात महाकालः ' महाकालनामा, तथा ' रोरु: ' रोरुकाख्यः ' दक्षिणपार्श्वे ' दक्षिणदिग्भागे ' उत्तरपार्श्वे ' उत्तरस्यां दिशि ' महारोरु: महारोरुकाः, अप्रतिष्ठानादिति सर्वत्र संबध्यते । अप्रतिष्ठानश्च साम र्थ्यान्मध्ये । यदत्र शेष प्रस्तटप्रसिद्धमपसव्यक्रमं परित्यज्येत्थं नामनिदेशः कृतस्तत्कालादीनां [पूर्वोक्तशेषसर्वप्रस्तटन रकावासेभ्योऽशुभतमत्वख्यापनाय ॥24॥ अथ ] सर्वनरंकावासनामाभिधानायाह-पढमबिताउ पुल्वकमेण सीमंतगस्स सेढीए । विज्जा नामविहति, अडयालीसाए श्रियाणं ॥ 25 ॥ .' प्रथमद्वितीयात् प्रथमः- पूर्वस्यां दिशि श्रेणिगतनरकावासापेक्षया सीमन्तकप्रभः, तस्माद्वितीयो यो नरकस्तस्मात् ततः प्रभृतीत्यर्थः, 'पूर्वक्रमेण' पदैकदेशेऽपि पदसमुदायोपचारात्पूर्वानुपूर्वीक्रमेण 'सीमन्तकस्य' सीमन्तकाह्नरत्नप्रभाप्रथमप्रस्तटस्य संबन्धिन्यां श्रेणौ विषयभूतायाम्, किम् ? इत्याह- 'विद्यात्' जानीयात् 'नामविभक्ति' संज्ञाविभागम्, केषाम् ? इत्याह-' अष्टचत्वारिंशतः अष्टचत्वारिंशत्संख्याप्रमाणानां 'निरयाणां ' उक्तनिरुक्तानाम् ॥ 25 ॥ तामेव गाथापञ्चकेनाह 9 - Page #37 -------------------------------------------------------------------------- ________________ (14) मुनिचन्द्ररिविरचितवृत्तिसमेतं विलए विलप्प थणिए, आघाए घायए य बोद्धव्वे । / कलिकालकरिणविज्जू, असणी इंदासणी चेव ॥ 26 ॥ .. विलयः 1 विलात्मा 2 स्तनितः 3 आघातः 4 घातकच. 5 बोद्धव्यः । कलि 6 काल 7 कर्णि 8 विद्युतः 9 अशनिः 10 इन्द्राशनिः 11 चैवेति ॥ 26 ॥ सप्पविसप्पे मुच्छियपमुच्छिए तह य लोनहरिसे य । ... खरफरुसाग्गिवेविय, उदए चैव विद्धडे (इड्ढे) ॥ 27 ॥ . - सर्प 12 विसौ 13 मूर्छित 14 प्रमूर्छितौ 15 तथा च लोमहर्षश्च 16 खरपरुष 17 अग्नि 18 वेपिताः 19 उद्दग्धः 20 चैव . दिदग्धः 21 इति ॥ 27 ॥ . . . उव्वेयणए विजलविमुहे तह विच्छवी विहगणू य । अओलट्टणपब्भटे, रुहविरुटे य नट्टे य ॥ 28 ॥ उद्वेजनकः 22 विजल 23 विमुखौ 24 तथा विच्छविः 25 व्यधज्ञः 26 च अवलटन 27 प्रभ्रष्टौ 28 रुष्ट, 29 विरुष्टौ 30 च नष्टः 31 चेति ॥ 28 ॥ .. विगए विणए मंडलजिम्भे जरए तहेव प्ज्रे। . अपैहिए य खंडे, पप्फुडिए पावदंडे य ॥ 26 ॥ 'विगतः 32 विनयः 33 मण्डल 34 निबौ 35 ज्वरकः 36 तथैव प्रज्वरकः 37 अप्रतिष्ठितः 38 च खण्डः 39 प्रस्फुटितः 40 पापदण्डः 41 चेति ॥ 29 ॥ पप्पडगपायए घायए य फुडिए तहेव बोधव्वे । काले खारे य तहा, लोले तह लोलपच्छे य ॥ 30 ॥ Page #38 -------------------------------------------------------------------------- ________________ नरकेन्द्रप्रकरणम् । (15) पर्पटकपाचकः 42 घातकः 43 च तथैव स्फुटितः 44 बोद्धव्यः । काल: 45 क्षारश्च 46 तथा लोलः 47 तथा लोलपाक्षश्च 48 / अत्र च गाथापञ्चके चादयः शब्दाः क्वचिद्गाथापूरणफलाः क्वचित्समुच्चया व्याख्येया इति ॥ 30 ॥ एवं पूर्वदिकश्रेणिनरकावासनामानि निर्द्दिश्य प्रस्तुते योजयन् शेषदिग्गत श्रेणिवृत्तान्ताभिधानायाहएवं पुरच्छिंमाए, दिसाएं निरयाण नाम निदेसो । सीमंतगसेढीसु u, सेसासु इमं कर्म जाण ॥ 31 ॥ 'एवम्' उक्तक्रमेण 'पौरस्त्यायां' पूर्वस्यां दिशि निरयाणां नामनिर्देश आवलिकाप्रविष्टानां कृतः । ' सीमन्तकश्रेणिषु तु ' सीमन्तकात्प्रवृत्तासु श्रेणीषु पुनः 'शेषासु' उत्तरपश्चिमदक्षिणदिग्भागव्यवस्थितासु 'इमं' वक्ष्यमाणं 'क्रम' परिपार्टि जानीहीति ॥ 31 ॥ यथामज्झा उत्तरपासे, यावत्ता अंवरो मुणेयव्वा । सिट्टा दाहिणपासे, पुचिल्लाओ विभैयन्वा ॥ 32 ॥ ' मध्याः ' मध्यशब्दोपपदा उत्तरपार्श्वे विलयविलात्मप्रभृतयो नरकावासा आवलिकाप्रविष्टा विज्ञेयाः । त एव 'आवर्त्ताः ' आवर्त्तोपपदाः 'अपरतः ' अपरस्यां दिशि मुणितव्याः । तथा ' शिष्टाः' इति शिष्टशब्दोपपदा विलयप्रभृतय एव दक्षिणपार्श्वे, किमुक्तं भवति ? - पौरस्त्यात् नरकावाससङ्घाताद् इच्छन्ति ( इत्थं त्रिः ) ' विभक्तव्याः ' नामान्यपेक्षा च ( क्ष्याव ) शेषदिग्वर्तिनो विभागवन्तो विधेया नरकावासाः । इदमुक्तं भवति --- पूर्वस्यां विलयो विलात्मा स्तनितः, एवमवशिष्टामानोऽष्टचत्वारिंशदपि नरका वाच्याः । उत्तरस्यां पुनर्मध्यविलयो मध्यविलात्मा मध्यस्तनित इत्यादि । अपरस्यामावर्तविलय आवर्तवि Page #39 -------------------------------------------------------------------------- ________________ (11) मुनिचन्द्ररिविरचितवृत्तिसमेत लात्मा आवर्तस्तनित इत्यादि । दक्षिणस्यां शिष्टविलयः शिष्टविलात्म शिष्टस्तनित इत्यादीति । / 32 ॥ एतद्भावनार्य स्वयमेवाह- . विलयाईया पुब्बावलीमो मझाइ उत्त्राव्लिया। . प्राक्ताई अवरा, सिट्ठाई दाहिणावलिया ॥ 33 ॥ इयं च गाथा भाविताथैवेति ॥ 33 ॥ इत्थं प्रथमप्रस्तटे चितसृषु]. दिक्ष्वावलिकागतनरकावासनामान्यभिधाय शेषप्रस्तटेप्वपि तान्यभिधातुमाह-- सेसा ते चेव भवे, गामा पुलावलीएं जे भ्न्निया। परगावासाण पुणो, णामाइं समासो सुणसु ॥ 34 ॥ 'शेषाणि' रोरुकादिलल्लकपर्यन्तप्रस्तटावलिकागतद्वितीयादिनरकावाससंबन्धीनि तानि चैव भवेयुः । नामानि' अभिधानानि, तानि कानि ? इत्याह-पूर्वावलिकायां' सीमन्तकसबन्धिन्यामुपलक्षणत्वाच्छेषदिगावलिकासु च यानि भणितानि, तानि चैवम्-यथा पूर्वावलिकायां विलयो विलात्मा स्तनित इत्यादि, उत्तरस्यां मध्यविलयो मध्यविलात्मा मध्यस्तनित इत्यादि, अपरस्यामावर्तविलय आवर्तविलात्मा आवर्तस्तनित इत्यादि, दक्षिणस्यां पुनः शिष्टविलयः शिष्टविलात्मा शिष्टस्तनित इत्यादि । किन्तु सीमन्तकादधोऽधः प्रतिप्रस्तटं सर्वावलिकासु पर्यन्ते नरकावासहानिक्रमेण नाम्हानिर्वाच्या। ये च रोरुकादीन्द्रकासन्नवर्तिनश्चत्वारश्चत्वारो नरकावासास्तेषां "एवं नामविभत्ता" (गाथा 22) इत्यायुक्तग्रन्थन्यायेन नामनिर्देशोऽभिधानीय इति । एवं तावत्प्रतिप्रस्तटं नामनिर्दिशो नेयो यावललकेऽष्टचत्वारिंशत्तमप्रस्तटे ललकप्रभः लहकमध्यमः लहकावतः लहकावशिष्टः इद्रकानन्तरवर्तिनश्चत्वारो Page #40 -------------------------------------------------------------------------- ________________ नरके न्द्रप्रकरणम् । ( 17 ) नरकांवासाः, तदनन्तरवर्तिनश्चत्वार एव क्रमेण विलयो मध्यविलय आवर्तविलयः शिष्टविलय इति । सांप्रतं सर्वानेव नरकावासान् दिग्गतावलिकाबाह्यानधिकृत्य नामान्याह - 'नस्कावासानां' क्लिष्टसत्त्वोत्पत्तिस्थानविशेषलक्षणानां शेषाणामित्युपस्कारः, पुनः ' नामानि ' अभिधानानि 'समासतः' संक्षेपतः ' शृणु' अवधारय । श्रोतुर्ददोपयोग* संपादनार्थमेतदिति ॥ 34 ॥ तान्येवाभिधातुमाह वाही सहा अहा, जे अत्थी के जीवलोगम्मि । तन्नाम गा उ गिरया, असरिसनामा य बोधव्वा ॥ 35 ॥ . 6 - 'व्याधयः ' ज्वरातीसारभगन्दरोदरशूलप्लीहप्रभृतयः ' शपथाः भग्नदलित मृतादिशब्दरूपा आक्रोशाः ' अशुभाः ' स्वभावतः एवामङ्गलभूताः कालकङ्कालबिडालशृगालवेतालादयः पदार्था ये ऽअत्थि 'त्ति सन्ति केचित् क ? इत्याह-' जीवलोके ' खर्गमर्त्यपाताललक्षणे, 6 तन्नामकास्तु' तत्तुल्यनामान एव ' निरया: ' इन्द्रक दिग्गतावलिका..बाह्या नरकावासाः अत एव ' असदृशनामान: ' शिष्टजनव्यवहरणीयनामविलक्षणत्वेनासदृशानि - अनुचितानि नामानि - अभिधानानि येषां ते तथा, 'चः' पूरणे, खरूपविशेषणमेतत् 'बोद्धव्याः ' ज्ञातव्या इति ॥ 35 ॥ एतदेव किञ्चित्सविशेषमाह संभागो खलु, दुरुत्तरो सव्वमसुभनामाणं । या उ मुणेयव्वा, बहुविह एक्केकनामस्मि ॥ 36 ॥ 'संख्येयभागः' कोटी कोट्यादिभागरूपः कश्चिन्नरकावासवाचकत्वेन भवति ज्ञ्यात्व्य्ः। 'खलुः' वाक्यालङ्कारे, कीदृशः ? इत्याह- 'दुरुत्तरः' Page #41 -------------------------------------------------------------------------- ________________ -- (18) मुनिचन्द्रसूरिविरचितवृत्तिसमेत दुष्टमुत्तरं-पर्यवसानफलं यस्य स तथा, तथाविधप्रयोजनारम्भे तन्नामश्रवणेऽमङ्गलभावात् । केषां ? इत्याह-'सर्वाशुभनाम्नां ' विश्वेषां दुष्टाभिधानानाम् । संख्यातरूपाणि चैतानि सर्वाक्षरसंयोगानां संख्यातत्वेन सर्वशुभाशुभनाम्नामपि संख्येयरूपत्वात् । अत्रैव kiJcidvizeSamAha'narakAstu' नरकावासाः पुनः 'मुणितव्याः ' बोडव्याः 'बहुविधाः' नानाप्रकाराः 'एकैकनाम्नि' एकैकस्मिन् व्याध्यादिनाग्नि, यदेकस्य नाम तहहूनां नामेत्यर्थः । / 36 ॥ सांप्रतं सामान्यतः प्रस्तटप्रमाणं प्रथमप्रस्तटावलिकागतनरकावासप्रमाणं चाभिधित्सुराह- . . . एवं तु पत्थडा खलु, औणापरणं तु होंति निरयाणं । . तिरिण सया णिरयाणं, औणाणौई य पत्थारे ॥ 37 ॥ 'एवं तु' "सीमंतओत्थ पढमो" (gA0 3) इत्यादिना पूर्वक्रमेणेव 'प्रस्तटाः' प्रतराः 'खलुः' वाक्यालङ्कारे एकोनपञ्चाशदेव तुशब्दस्यैवकारार्थत्वात् 'भवन्ति' वर्तन्ते, केषां प्रस्तटाः ? इत्याह-निरयाणां' नरकावासानाम् । तत्र त्रीणि शतानि निरयाणामेकान्ननवतिश्च प्रस्तारे प्रथमे इति गम्यते ॥ 37 ॥ इदमेव प्रथमप्रस्तटप्रमाणं व्यक्ततरमभिधातुमाह णरइंदयपयरम्मि, पढमे संखा उ होति सीमंते । तिरिण सया णिरयाणं, औणाणौया मुणेयव्वा ॥ 38 ॥ 'नरकेन्द्रकातरे ' नरकेन्द्रकसंबन्धानरकेन्द्रकः स चासौ प्रतरश्चेति तत्र 'प्रथमे ' सर्वादिमे ' संखा u' ति संख्या पुनर्भवतीति 'सीमन्ते' इति सीमन्तकनाम्नि त्रीणि शतानि निरयाणां प्रतीतार्थमेतत्, कीदृशानि ? इत्याह- एकोननवतानि' एकोननवतिसमन्वितानि 'मुणितव्यानि' बोद्धव्यानि, लिङ्गव्यत्ययश्च प्रारूतत्वात् , एवमन्यत्राप्यसौ वाच्य इति । Page #42 -------------------------------------------------------------------------- ________________ .... नरकेन्द्रप्रकरणम् । (19) अयमत्र भावः-किल दिक्षु पृथक्टथगावलिकाप्रविष्टा नरकावासा एकोनपञ्चाशद, विदिक्षु चाष्ट चत्वारिंशत्, उभयेषां मीलने चतुर्गुणत्वे इन्द्रकप्रक्षेपे च प्रस्तुतसंख्या निप्पाने, सा चेयम्-389 ॥ 38 ॥ अथ द्वितीयादिप्रस्तटेप्वावलिकागतनरकावाससंख्याऽऽनयनोपायभूतं गाथाद्वयमाह: णरइंदयम्मि जो जम्मि इच्छती णिरयसेढिपरिमाणं । रूवणं अडगुणं, वं वेव तो विसोहेज्जा ॥ 3 ॥ * मूलपयररासीओ, औणाणौएहिं तिहिं सेहितो। / बोसटे जं सेस, तं पयरं तम्मि संखायं ॥ 40 ॥ 'नरकेन्द्रके ' नरकप्रस्तटे 'यः' कश्चिदावलिकागतनरकावासप्रमाणं जिज्ञासुः ' यस्मिन् ! द्वितीयादौ ' इच्छति ' अभिलषति ज्ञातुमिति गम्यते, किम् ? इत्याह-निरयश्रेणिपरिमाणं ' आवलिकागतनरकावाससंख्यानम् , सं किं कुर्याद ? इत्याह-रूपोनं ' एकेन रूपेण हीनं सन्तं ' अष्टगुणं " अष्टाभिर्गुणितं ' तं चैव ' तमेवेष्टप्रतरं 'ततः' तदनन्तरं 'विशोधयेत्' अपनयेत् ॥ 39 ॥ कुतः? इत्याह' मूलपतरराशितः ' प्रथमप्रस्तटराशेः, किं लक्षणात् ? इत्याह-एकोननवतेभ्यः त्रिभ्यः शतेभ्यः प्रतीतरूपेभ्यः सकाशात, ततः 'व्युत्सृष्टे' परिहते रूपोनेऽष्टगुणराशौ यत् ' शेषं ' अवशिष्टमवतिष्ठते 'त' यद्विवक्षितं ' प्रतरं ' प्रतरप्रमाणं 'तस्मिन् ' अवशिष्टराशौ 'संख्यातं' कृतसंख्यं वर्तते । यथा-रत्नप्रभायामेव द्वितीयप्रस्तटसंख्या द्विरूपा एकोना क्रियते जात एकः, तस्मिन्नष्टगुणे त्रिभ्य एकोननवतेभ्यः शतेभ्योऽपनीते शेषं त्रीणि शतान्येकाशीत्यधिकानि, अङ्कतोऽपि381, Page #43 -------------------------------------------------------------------------- ________________ (20) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं तत्तत्रावलिकागतनरकावासप्रमाणं भवति । एवं तावन्नेयं यावदप्रतिष्ठानप्रस्तटेऽवशिष्टाः पञ्च नरकावासा इति ॥ 40 ॥ एवं सीमन्तकादधम्तादिष्टप्रतरगतावलिकानरकावासप्रमाणं प्रतिपाद्य संप्रत्यप्रतिष्ठानादूर्ध्व तत्प्रतिपादयन्नाह जैमं इच्छसि सेणिं, उवरिमहत्तो उ टावए तैमं । .. सा सेढी रूवृणा, अगुण सपंचगं पयरं । / 41 ॥ . 'जैमं ' ति यत्प्रमाणां ' इच्छसि ' वाञ्छसि ' ज्ञातुम् , काम् ? इत्याह-' श्रेणिं' श्रेणिगतनरकावासप्रमाणवत्तया प्रस्तटं 'उवरिमहुतो u' ति ऊर्ध्वाभिमुखं पुनः ' स्थापयेः ' न्यसेः त्वं ' तैमं ' ति. तत्प्रमाणाम् , ततः सा 'श्रेणिः' प्रतरप्रमाणरूपा रूपोनाऽष्टगुणा 'स पञ्चगं' ति सपञ्चका 'प्रतरं ' प्रतरगतावलिकानरकावासप्रमाणं जानीहि । यथा-अप्रतिष्ठानादुपरि द्वितीयप्रस्तटो द्विरूपः स्थाप्यते, स चैकोनः सञ्जात एककः, तस्मिन्नष्टगुणे सपञ्चके च जातं प्रकृतं प्रस्तटनरकावासप्रमाणं त्रयोदश । एवं सर्वत्र, यावत्सीमन्तके त्रीणि शतान्येकोननवतानि नरकावासानामिति ॥ 41 ॥ सांप्रतं " नरइंदयम्मि जो जम्मि" इत्यादि (39-40) गाथाद्वयोक्तमेवार्थ प्रत्येक रत्नप्रभादिपृथ्व्याधयेणाह रूखूणमिट्ठपयरं, अगुणं पढमपत्थडग्गाओ । सोहेत्तु जमवसेसं, गिरयग्गं रयणमाईणं ॥ 42 ॥ 'रूपोनं' रूपहीनम् 'इष्टप्रतरं ' इष्टप्रतरसंख्यां त्रयोदशैकादशनवाद्यन्तर्गतम् , किम् ? इत्याह-अष्टगुणं सन्तं 'प्रथमप्रस्तटाग्रात्' प्रथमप्रस्तटगतावलिकाप्रविष्टनरकावासप्रमाणात् ' सोहेत्तु' त्ति अपनीय यद Page #44 -------------------------------------------------------------------------- ________________ 'अवशेष ' अवशिष्टं दृश्यते तत् 'निरयाग्रं' निरयप्रमाणं जानीहि, कासाम् ? इत्याह-रत्नप्रभादीनां नरकप्टथ्वीनामिष्टप्रस्तटेप्विति । यथा-रत्नप्रभायामिष्टप्रस्तटसंख्या त्रयोदश, ते च रूपोना अष्टगुणाश्च प्रथमप्रस्तटाग्रादेकोननवतशतत्रयप्रमाणाच्छोध्यन्ते ततो जातमिदं 293 त्रयोदशप्रस्तटे । एवं द्वितीयादिएथ्वीप्वपि प्रथमप्रस्तटाग्रं स्वयमेवाभ्यूह्य एकादशाद्यन्तर्गताभीष्टप्रस्तटाश्रयेण भावना कार्येति ॥ 42 ॥ इत्थं प्रस्तटप्रमाणान्निरयावासप्रमाणानयनं प्रतिपाद्य संप्रति निरयावासप्रमाणाजिज्ञासिततत्पस्तटप्रमाणानयनायाह दवण णिरयसंखं, सोहेज्जा पढमपत्थडग्गायो । सेसे अहविभत्ते, स्वहिते पत्थडं जाण ॥ 43 ॥ ' दृष्ट्वा ' निभाल्य, काम् ? इत्याह-'निरयसंख्यां' आवलिकागतंनिरयावासप्रमाणलक्षणां काञ्चित् , तां च ' शोधयेत् ' अपनयेत् 'प्रथमप्रस्तटाग्रात् ' उक्तरूपात् । ततोऽपि किम् ? इत्याह-' शेषे' अवशिष्टे राशौ 'अष्टविभक्ते' अष्टाभिर्भागे हृत इत्यर्थः, तत्र च यल्लब्ध तस्मिन् 'रूपाधिके ' एकरूपाधिके 'प्रस्त' प्रस्तटप्रमाणम् 'जानीहि' अवंबुध्यस्व । यथा किल दृष्टैकाशीत्यधिकत्रिशतप्रमाणा निरयसंख्या, शोधिता च रत्नप्रभाप्रथमप्रस्तटाग्रादेकाननवतशतत्रयप्रमाणात् , संजातं शेषमष्टौ, तस्मिन्नष्टाभिविभक्ते लब्ध एककः, तस्मिन् रूपाधिके कते संजातौ हौ, द्वितीयः स प्रस्तटो भवतीत्यर्थः । एवं तावन्नेयं यावदेकोन " नविंशत्यादिनकोऽचान्तः" (सि. he0 3-1-69) एकशब्दस्तृतीयान्तो नविंशत्यादिना समासस्तत्पुरुषो भवति, एकस्य चाद-त्तः । एकेन न विंशतिः एकानविंशतिः । एवं एकात्रत्रिंशत् एकामचत्वारिंशदादायः ॥ Page #45 -------------------------------------------------------------------------- ________________ ( 22 ) मुनिचन्द्रसूरिविरचितवृत्तिसमेत पञ्चाशत्तमः प्रस्तटः । तत्र किल पञ्च नरकावासाः, तेषु प्रथमप्रस्तटाग्राच्छोधितेषु शेषं त्रीणि शतानि चतुरशीत्यधिकानि तेषु चाष्टाभिविभक्तेषु लब्धाऽष्टचत्वारिंशद्रूपाधिका कृता संजाता एकोनपञ्चाशत् 49, सा चेष्टप्रतरप्रमाणं भवतीति ॥ 43 ॥ संप्रत्यप्रतिष्ठानादूर्ध्वमुखं प्रस्तुतप्रस्तटप्रमाणानयनार्यैवाह गिरयग्गे पंचूणे, विभत्तम्मि स्वसहियम्मि । हेट्ठा वियाण पयरं तं पिय रुवणयं सोहे ॥ 44 ॥ 'निरयायें ' नरकप्रमाणे कस्मिंश्चिद दृष्टे ततः 'पञ्चोने' पञ्चभिने कृते ' अष्टविभक्ते ' अष्टभिर्हतभागे यहब्धं तस्मिन् रूपसहिते सति " अधस्तात् ' तलभागात 'विजानीहि ' अवबुध्यस्व ' प्रतरं ' इष्टप्रतरसंख्यामूर्ध्व सीमन्तकन्दरकावासं यावत् । इत्थमधस्तात्प्रतर प्रमाणानयनं प्रतिपाद्योपरिष्टादपि भङ्गयन्तरेण तत्प्रतिपादयन्नाह - ' तदपि च ' तदेव प्रतरप्रमाणं पूर्वप्रकारलब्धं 'रूपोनकं' रूपमात्रहीनं 'शोधयेत् ' अपनयेत्, प्रतरप्रमाणादौघिका देकोनपञ्चाशलक्षणादिति गम्यते । ततो यत्तत्रावशिष्टं तदुपरितनभागादधोभिमुखं प्रतरप्रमाणं भवति । यथा - नरकाग्रेऽप्रतिष्ठानप्रस्तटसंबन्धिनि पञ्चकलक्षणे पञ्चोने कृते स्थितं शून्यम्, तस्मिन्नष्टाभिर्विभक्ते " खस्य गुणनादिके खम् " इति वचनात् लब्धं शून्यमेव, तस्मिन् रूपसहिते जात एककः, adhastAdUrdhvakramApekSayA'prati'SThAnaH प्रथमः प्रस्तटो भवतीत्यर्थः । एवं तावन्नेयं यावन्नरकाग्रे सीमन्तकनरकप्रस्तरसंबन्धिनि पञ्चोने कृते सत्यष्टाभिर्विभक्ते लब्धाष्टचत्वारिंशत, तस्यामेककसहितायां जातैकोनपञ्चाशत्, तावत्तिथोऽप्रतिष्ठानात्सीमन्तकप्रस्नटो भवति । यदा तदेव प्रस्तटप्रमाणमुपरिष्टादधोमुखं.. बि Page #46 -------------------------------------------------------------------------- ________________ न्र्केन्द्र्प्र्क्र्न्न्म्। वश्यते तदानन्तरकरणलब्धमेव प्रमाणं रूपोनं सच्छोधयेदेकोनपञ्चाशलक्षणात्सर्वप्रतरप्रमाणात्, ततो यत्तत्रावशिष्टं तत्प्रतरप्रमाणं भवति । यथा-अप्रतिष्ठानप्रस्तटप्रमाणमेककलक्षणम्, तच्च रूपोनं संजातं शून्यम् , तस्मिन्नेकोनपञ्चाशतः शोधिते "राशिरविकृतः खयोजनापगते" इति वचनात् स्थिता एकोनपञ्चाशदेव, ततश्च सीमन्तकादप्रतिष्ठानस्तावत्तिथो भवति । एवं तावन्नेयं यावदेकोनपञ्चाशद् रूपोना जाता अष्टचत्वारिंशत् , तस्यां सर्वप्रतरप्रमाणाच्छोधितायामवशिष्ट एकः, तत्प्रमाणः सीमन्तकः प्रतरो भवतीत्यर्थः ॥ 44 ॥ अथैकोनपञ्चाशति नरकप्रस्तटेऽन्तिमधनसर्वधने येन करणेनागच्छतस्तत्सिद्धये परिभाषामाह . पंचेव हवै AI, अद्वेव य उत्तरं मुणेयव्वं । __ औणापरणं गच्छो, णरयावलि त(i)त्तिया चेव ॥ 4 ॥ . पञ्चैव नरकावासाः 'भवन्ति' संपद्यन्ते 'आदिः' मूलम् । अप्रतिष्ठानांदूर्ध्व नरकावासवृद्धिचिन्तायां 'अष्टैव च ' अष्टप्रमाणमेव 'उत्तरं' प्रतिप्रतरं नरकावासवृद्धिलक्षणं 'मुणितव्यं ' ज्ञातव्यम् , तथैकोनपञ्चाशंदः 'गच्छ' सर्वप्रतरप्रमाणलक्षण इहोच्यते । तथा 'नरकावलयः' नरंकश्रेणय एकैकस्यां दिशि सप्तस्वपि नरकप्टथ्वीषु 'इयत्यश्चैव' एकोनपञ्चाशत्प्रमाणा एव, स्वरूपज्ञापनमेतदासामिति ॥ 45 ॥ इदानीं करणमुच्यते गच्छुत्तरसंवग्गे, उत्तरहीणम्मि प्क्खियाई। अंतिमधनमाइजुयं, गच्छद्धगुणं तु सव्वधणं ॥ 46 ॥ आदिः 5 उत्तरं 8 गच्छः 49 / ततः गच्छोत्तरयोः 'संवग्गे' अभ्यासे जातानि त्रीणि शतानि द्विनवत्यधिकानि 392, तत्र राशौ Page #47 -------------------------------------------------------------------------- ________________ (24) मुनिचन्द्रसूरिविरचितवृत्तिसमेत 'उत्तरहीने' उत्तरेण-अष्टरूपेण हीने सति 'प्रक्षिपेत् ' न्यसेत् 'आदि' पञ्चकरूपम्, ततो जातमिदम् 389, तदिदं 'अन्तिमधनं' सीमन्ताख्यपर्यन्तप्रस्तटनरकावासप्रमाणं संपद्यते । यदा त्वन्त्यधनमेव 'आदियुतं' मूलसमेतं चतुर्णवतित्रिशतप्रमाणं सत् 'गच्छाईगुणं तु' गच्छस्यैकोनपञ्चाशल्लक्षणस्या.न-दलेन संगुणितं पुनः क्रियते तदा 'सर्वधनं' सर्वप्रस्तटनरकावासप्रमाणं भवतीति ॥ 46 ॥ " गच्छाई-. संगुणं" इत्युक्तम् , अयं च गच्छो विषमपदव्यवस्थितत्वेनार्डेन विभक्तुं [न] शक्यते, अतः किं कर्त्तव्यम् ? इत्याह जो गच्छु न देअद्धं, तस्स उ रासीएं गिरिहऊणदं । गच्छगुणं सव्वधणं, एवं सत्तण्ह वि करेजा ॥ 47 ॥ - यो 'गच्छः' एकोनपञ्चाशल्लक्षणः 'न' नैव 'दत्ते' प्रयच्छति 'अर्द्ध द्विभागरूपं 'तस्य तु' गच्छस्य पुनः संबन्धिनः 'राशेः' गुण्यस्य 'गृहीत्वा' आदाय 'अई' उक्तलक्षणं 'गच्छगुणं' कुर्यात् ततः सर्वधनं भवति । यथा-एकोनपञ्चाशल्लक्षणे गच्छेऽर्द्धमददाने तेन यो राशिर्गुणयितुमिष्टः चतुर्णवतशतत्रयमानः 394, तस्याई सप्तनवत्यधिकशतमानं 197 गृहीत्वा गच्छेनैकोनपञ्चाशल्लक्षणेन गुण्यते जातानि षण्णवतिशतानि त्रिपञ्चाशदधिकानि 9653, एतच्च सर्वधनप्रमाणमिति । एवमविभागेनावलिकाप्रविष्टनरकावासप्रमाणं प्रतिपाद्य सांप्रतं प्रतिष्टथिवि तदेवातिदिशन्नाह-एवं' सामान्यन्यायेन 'सप्तानामपि' रत्नप्रभादीनां पृथ्वीनां प्रत्येकं करणं 'कुर्याद ' विदधीत, ततश्चान्तिमधनं सर्वधनं चागच्छति । यथा-रत्नप्रभायां पुर्यन्तप्रस्तटे आवलिकागतनरकावासप्रमाणं वे शते त्रिनवते 293 एष किलादिः, Page #48 -------------------------------------------------------------------------- ________________ . न्र्केन्द्र्प्र्क्र्न्न्म्। (25) उत्तरं 8, त्रयोदश प्रस्तटा गच्छः 13, ततो गच्छोत्तरयोः संवर्गे नातं चतुरुत्तरं शतम् 104, तम्मिन्नुत्तरहीने पण्णवतिप्रमाणे कृते आदिना त्रिनवत्यधिकद्विशतप्रमाणेन युक्ते सति लब्धं सीमन्तकधनमिदम्389 / यदा अत एव राशेः प्रथमच्याः सर्वधनमानेतुमिप्यते तदासौ राशिरादियुक्तो विधीयते जातं 682, ततो गच्छस्य त्रयोदशलक्षणस्या भावादुक्त एव राशिरीक्रियते जातं 341, तस्मिन् गच्छे गुणिते लब्धं सर्वधनं 4 433 / एवं शर्कराप्रभादिप्वपि आदिप्रमाणं गच्छप्रमाणं च विज्ञाय पूर्वक्रमेणान्तिमधनं च स्वयमेवाभ्यूह्य वाच्यमिति ॥ 47 ॥ सांप्रतमाद्युत्तरगच्छक्रमेणैवान्त्यमध्यमसर्वधनानि यथा ज्ञायन्ते तथा करणमाह गच्छगुणमुत्तरं उत्तरूणियं आइसहियमंतषणं । .: आदिजुयद्धं मज्झिमधणं तु गच्छाहयं सव्वं ॥ 48 ॥ 'गच्छगुणं' गच्छाभ्यस्तं 'उत्तरं' उक्तरूपमेव क्रियते, ततस्तदेव 'उत्तरोनितं' उत्तरप्रमाणराशिनोनीकृतं सद्यदा 'आदिसहितं' आदिराशिना युक्तं विधीयते तदा 'अन्त्यधनं' पर्यन्तवर्तिप्रतरनरकावासप्रमाणं भवति । तथा 'आदियुताई' तस्यैवादियुक्तस्य यदर्द्ध दलम् , तत्किम् ? इत्याह-' मध्यमधनं ' मध्यवर्तिप्रतरनरकाग्रं भवति । तुशब्दों भिन्नक्रमे गच्छाहतमित्यम्यानन्तरं द्रष्टव्यः, ततश्च मध्यमधनमेव 'गच्छाहतं तु' गच्छाभ्यस्तं पुनः 'सर्व' इति सर्वधनं भवति । यथा-गच्छेनैकोनपञ्चाशल्लक्षणेन गुणितमुत्तरमष्टलक्षणं जातं 392, यदैतदेवोत्तरहीनं पञ्चकलक्षणादिसहितं च क्रियते तदा जातमिदं 389, एतदेव चान्त्यधनम् । यदा अयमेव राशिरादियुतोऽर्कीलतस्तदा जात Page #49 -------------------------------------------------------------------------- ________________ (26) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं मिदं 197, एतदेव च मध्यप्रतरस्य पञ्चविंशतितमस्य नरकावासप्रमाणं भवति । पुनरस्मिन्नेव राशावेकोनपञ्चाशत्संख्यगच्छगुणिते सं. पन्नमदः 9693, एतत्तु सर्वधनमिति । एवं रत्नप्रभादिष्वपि षट्स .. प्रथिवीप्वन्त्यमध्यमसर्वधनान्यानेतव्यानि । यथा-षष्ठप्रथिव्यां गच्छेन त्रिकलक्षणेन गुणितमुत्तरमष्टलक्षणं जाता चतुर्विशतिः, ततोऽस्यामुत्त- . रोनायां त्रयोदशलक्षणेनादिना सहितायां च जातैकोनत्रिंशत् 29, : एतत्तत्रान्त्यप्रस्तटधनं भवति । यदास्यैवादियुक्तस्याईमेकविंशतिलक्षणं क्रियते तदा तन्मध्यधनं भवति । एतदेव गच्छाहतं सर्वधनं भवति, तच्च त्रिषष्टिलक्षणम् 63 इति ॥ 48 ॥ संप्रति प्रतिष्टथिवि आव- . लिकागतनरकावासप्रमाणं प्रतिपादयितुमिच्छुः सुज्ञानत्वान्मुखकरणमनादृत्य भूमिकरणं तावत्प्रतिपादयन्नाहसगपयरा रूवृणा, अद्वगुणा सोहियाहि समुहायो । जं तत्थ सुद्धसेसं, इच्छियपयरस्स सा भूमी ॥ 46 ॥ 'स्वकपतरान् ' प्रतिष्टथिवि त्रयोदशैकादशनवादीन् 'रूपोनान् । एकेन हीनान् तथा -- अष्टगुणान् ' अष्टभिर्गुणितान् सतः, किम् ? इत्याह-' शोधय ' अपनय त्वम् , कुतः सकाशात् ? ' स्वमुखात् ' आत्मीयप्रथमप्रतरनरकावासप्रमाणात्, ततः यत् 'तत्र' राशौ 'शुद्धशेपं' अवशिष्टमित्यर्थः, किम् ? इत्याह- ईप्सितप्रतरस्य' त्रयोदशादेः सा 'भूमिः ' तलगतनरकावासप्रमाणं भवति । यथा-रत्नप्रभायां स्वकप्रतरास्त्रयोदश, ते रूपोना जाता द्वादश, एते चाष्टगुणा जाता पण्णवतिः 96, तस्यां च स्वमुखाग्रादेकोननवत्यधिकशतत्रय 389प्रमाणाच्छोधितायां जातं 293, इयमेव तत्र भूमिः । एवं सर्वत्र. Page #50 -------------------------------------------------------------------------- ________________ ग्र्केन्द्र्प्र्क्र्न्न्म्। (27, बोद्धव्यमिति ॥ 49 ॥ इदानीं मुखभूमिप्रमाणानि षट्सु पृथ्वीषु स्वयमेव ग्रन्थकार आहतिरिण सय औणनौया, दो तेणग्या य होंति प्द्ध्माए। दो सय पंचासीया, पंचोत्तर दोरिण वितियाए ॥ 50 ॥ सत्ताणौयं च सयं, तेत्तीस सयं सयं च पणुवीसं । सत्तत्तरि औणत्तरि, सत्तत्तीसा य उणतीसा । / 51 ॥ . तेरस मुहभूमित्रो, दो दो रयणादिछट्ठिअंताणं । सेटिंदयाण करणं, सेविंदयवजिया सेसा ॥ 52 ॥ त्रीणि शतान्येकाननवतानि 389 वे शते त्रिनवत्यधिके च 293 / / भवतः 'प्रथमायां " रत्नप्रभायामित्यर्थः, यथाक्रमं मुखभूमिप्रमाणमेतत् । तथा वे शते पञ्चाशीते 285 पञ्चोत्तरे द्वे शते 205 'द्वितीयायां' शर्कराप्रभायामित्यर्थः ॥ 10 ॥ तथा सप्तनवतं च शतं 197 त्रयस्त्रिंशं शतम् 133 एतत्तृतीयायामिति । तथा शतं च पञ्चविंशं 125 सप्तसप्ततिः 77 चतुर्थ्याम् । तथा एकान्नसप्ततिः 69 सप्तत्रिंशच्च 37 पञ्चम्याम् । तथा एकान्नत्रिंशत् 29 ॥ 51 ॥ त्रयोदश 13 षष्ठयाम् । किम् ? इत्याह-' मुखभूमी' यथाक्रमं मुखभूमिप्रमाणे भवतः । कथम् ? इत्याह-हे हे यथाक्रमम् , कासाम् ? ityAha'ratnAMdiSaSThayantAnAM' रत्नप्रभादीनां षष्टपृथ्वीपर्यन्तानां पृथ्वीनाम् । यच्च पूर्व "प्रथमायां द्वितीयायां" इति भणनेऽपि पुनरिह तयोरुपादानं कृतं तत्समुदायधर्मानुवर्तनार्थम् । ततः किम् ? इत्याह-' श्रेणीन्द्रकाणां' आवलिकागतनरकावासलक्षणानां प्रमाणानयनाय 'करणं' उपायविशेषः " मुहभूमिसमासद्ध " (gA0 54 ) इत्यादिलक्षणं Page #51 -------------------------------------------------------------------------- ________________ (18) मुनिचन्द्रसूरिविरचितवृत्तिसमेत व्र्त्ते। इत्थं षष्ठी यावत्करणबीजमुक्तं सप्तम्यां का वार्ता ? इत्याह' श्रेणीन्द्रकवर्जिता ' आवलिकागतनरकावासविहीना ' शेषा' सप्तम पृथ्वी, तस्यां दिक्ष्वेकैकस्यैव नरकावासस्य भावाद द्विप्रभृतीनां च लोके शास्त्रे च श्रेणित्वेन रूढत्वादिति ॥ 12 ॥ इत्थं प्रतिष्टथिवि मुखभूमिप्रमाणा [ नि] प्रतिपायेदानीं सर्वप्रथ्वीगतावलिकाप्रविष्टनरकावासप्रमाणानयनायैतदेवाह पत्थडतेरे पढमिल्लुयम्मि भूमी उ सा भवे णियमा । माघवतीते पणगं, मुहं पुणो तं वियाणाहि ॥ 3 ॥ 'पत्थडतेरे ' त्ति प्रस्तटत्रयोदशके स्त्नप्रभाटथ्वीसंबन्धिनि 'पढमिल्यम्मि' त्ति यः प्रथमप्रस्तटस्तत्र याऽऽवलिकागतनरकावाससंख्या, किम् ? इत्याह-' भूमिस्तु ' भूमिरेव सा 'भवेत् ' स्यात् 'नियमात्' निश्चयेन । तथा ' माघदत्यां' सप्तमष्टथिव्यां यत्पञ्चकं नरकावासानां '' मुखं ' आदिः पुनः 'तत् ' पञ्चकं ' विजानीहि ' अवबुध्यस्व । अत्राह रत्नप्रभादिष्टथिवीप्वाद्यन्तप्रस्तटनरकावाससंस्ये मुखभूमितयोक्ते, इह तु किमिति तद्वैपरीत्येन मुखभूमिप्रज्ञापना कृता ! अत्रोच्यते, विचित्रविवक्षाप्रधानत्वाच्छास्त्रकाराणामित्थमपि न कश्चिदोषः, परमा र्थ्त्स्तुल्य्फ्ल्त्वाद्। एवमन्यत्रापि व्यत्ययनिर्देशहेतुर्वाच्य इति ॥ 53 ॥ * प्रथकप्टथक् पृथ्व्याश्रयेण मुखभूमियन्त्रकमिदम्नरकना रत्नप्र0 / शर्करा वालुका पंकप्र0 / धूमप्र* तमःप्र भामिः । 385 मुखानि.। 389 | 285 / 197 | 125 | 69 | 29 IE भूमयः । 293 । 205 । 133 | 4 | 30 / मुखम्. 5 | इत्थं करणोपयोगिनीं परिभाषां प्रतिपाछ करणमाह - Page #52 -------------------------------------------------------------------------- ________________ नर केन्द्रप्रकरणम् । मुहभूमिसमासर्द्ध, अवलंवगसंगुणं तु सव्वगं । पुढवीए पुढवीए, गिरयाणं एस संखेवो ॥ 54 ॥ 'मुखभूम्योः" "पत्थङतेरे" (gA0 53 ) इत्यादिना प्रतिपादितस्वरूपयोर्यः समासः - मीलकस्तस्यार्द्ध - दलम्, किम् ? इत्याह- 'अवलम्बकसंगुणं तु' अवलम्बकेन - सर्वष्टथिवीप्रस्तटप्रमाणलक्षणेन सं- एकीभावेन गुणितं पुनः ' सर्वाग्रं समस्त पृथ्वीगतावलिकाप्रविष्ट नरकावा सप्रमाणं भवति । यथा सामान्येन तथा विनाङ्के ना (विशेषेणा ) पि प्रमाणं मन्तव्यमित्याह- ( 29 / 6 ' ष्टथिव्यां ष्टथिव्यां ' प्रतिष्टथिवीत्यर्थः ' निरषाणां ' नरकावासानां 'एषः' " मुखभूमिसमासार्द्धम् " इत्यादिक्रमगतः 'संक्षेपः' सर्वात्रलक्षणो भवति । नवरं त्रयोदशैकादशादिलक्षणोऽवलम्बको दृश्य इति ॥ 54 ॥ अस्या एव गाथायाः पूर्वार्द्ध व्याचष्टे भूमिमुहातेसिं, समाससद्देगा मेलओ होइ । * मिलियस्सद्धं उपगणोलंवगुणं तु सव्वग्गं ॥ 55 ॥ भूमिमुखयोः ' एतयोः ' उक्तप्रमाणयोः समासशब्देन मीलको भव- ति भणितः । ततो मिलितस्य यदर्द्ध तदेकोनपञ्चाशदवलम्बकगुणं 'तुः ' पुनरर्थः सर्वायं भवति । यथा - रत्नप्रभा प्रथमप्रस्तटे नरकाग्रमेकान्ननवतशतत्रयप्रमाणं भूमिः माघवतीसत्कनरकावासपञ्चकं च मुखम्, तयोमीलनेऽर्द्धे च कृते जातं 197, तस्यैकोनपञ्चाशता 49 अवलम्बन गुणने जातानि त्रिपञ्चाशदधिकानि षण्णवतिशतानि 9653 | एवं प्रत्येकमपि रत्नप्रभादीनां स्वमुखभूमिसमासार्द्धस्य त्रयोदशाद्यवलम्बक - गुणने श्रेणिगतनरकावाससर्वाग्रमुपयुज्य वाच्यमिति ॥ 15 ॥ अथ सर्व पृथ्वीनां प्रत्येकमावलिकाप्रविष्टतदितरसर्वनरकावा सप्रमाणं तावदाह 1 Page #53 -------------------------------------------------------------------------- ________________ (30) मुनिचन्द्रसूरिविरचितवृत्तिसमेत तीसा य परणवीसा, पनरस दस चेव सयसहस्साई । / - तियणेगं पंचूणं, पंचेव अणुत्तरा णिरया ॥ 56 ॥ . त्रिंशत् चकारो भिन्नक्रमे ततः पञ्चविंशतिश्च पञ्चदश दश चैव 'शतसहस्राणि' लक्षा इत्यर्थः, त्रीणि एकं शतसहस्रं, कौटशम् ? इत्याहपञ्चोनम् , पश्चैव ' अनुत्तराः ' अत्यन्ताधमतया सर्वनरकावासप्रधाना निरयाः । अयमत्र भावः-रत्नप्रभायां त्रिंशन्नरकावासशतसहस्राणि भवन्ति । शर्कराप्रभायां पञ्चविंशतिः । वालुकाप्रभायां पञ्चदश । पङ्कप्रभायां दश । धूमप्रभायां त्रीणि । तमःप्रभायामेकं शतसहस्रं परं पञ्चभिनरकावासैरूनम् । महातमःप्रभायां पञ्चैव नरकावासा इति ॥ 56 ॥ इत्थं सामान्येन रत्नप्रभादिपु पृथ्वीषु पृथक्प्टथक्सर्वनरकावासप्रमाणं प्रतिपाद्य संप्रति तास्वेवावलिकाबाह्यांस्तदितरांश्च नरकावासान् प्रमाणतः प्रतिपादयन् गाथासप्तकमाह सत्तहा पंच सया, पणणउइ सहस्स लक्ख उन्न्तीस्ण्|. रयणाए सेटिगया, चोयाल सया उ तेत्तीसं ॥ 57 ॥ 'सप्तषष्टानि' सप्तषष्टयधिकानि पञ्च शतानि पश्चनवतिः सहस्राणि लक्षा एकोनत्रिंशत् पदैकदेशेऽपि पदसमुदायोपचारात् ' रत्नायां' रत्नप्रभायां वक्ष्यमाणविशेषणान्यथानुपपत्तिवशेन श्रेणिबाह्या नरकावासा चोद्धव्याः, अङ्कतश्च 2995667 / श्रेणिगता नरकावासाश्चतुश्चत्वारिंशच्छतानि, 'तुः ' विशेषणार्थः, 'त्रयस्त्रिंशानि' त्रयस्त्रिंशत्समधिकानि भवन्ति, अङ्कतोऽपि 4433 ॥ 17 ॥ . सत्ताणौइ सहस्सा, चवीसं लक्ख तिसय पंचहिया । बीयाए सेढिगया, छब्बीस सया उ पणणौया ॥ 58 ॥ Page #54 -------------------------------------------------------------------------- ________________ मरकेन्द्रप्रकरणम् । (31) सप्तनवतिः सहस्राणि चतुर्विंशतिर्लक्षास्त्रीणि शतानि पञ्चाधिकानि -- द्वितीयायां ' शर्कराप्रभायामावलिका बाह्यनरकावासप्रमाणमेतत्, अङ्कतोऽपि [ 2497305 | श्रेणिगता नरकावासा षडूविंशतिः शतानि पञ्चनवत्यधिकानि, 'तुः ' पुनरर्थः भवन्ति, अङ्कतश्च ] 2699 ॥ 58 ॥ पंच सया पण्णारा, अडणौति सहस्स लक्ख चोदस य । तैयाए सेद्गिया, पराणसीया चोइस सया उ ॥ 56 ॥ पञ्च शतानि ' पण्णार ' ति पञ्चदशाधिकान्यष्टानवतिः सहस्राणि लक्षाश्वतुर्दश च 'तृतीयायां' वालुकाप्रभाष्टथिव्यामावलिकाव्यतिरिक्तनरकावासप्रमाणं भवति, अङ्कापेक्षयापि 1498515 / श्रेणिगता नरकावासाः पञ्चाशीतानि चतुर्दश शतानि, 'तुः ' पुनरर्थः भवन्ति बोद्धव्याः, अङ्कतोऽपिं 1485 ॥ 59 ॥ तेणग्या दोरिण सया, वणौति सहस्स व य लक्खाई । * पंकाए सेढिगया, सत्त सया होंति सतहिया ॥ 60 ॥ त्रिनवते द्वे शते नवनवतिः सहस्राणि नव लक्षाणि 'पङ्कायां' पङ्कप्रभायां चतुर्थष्टथिव्यां श्रेणिवर्जित निरयावासप्रमाणमेतत् अङ्कतोऽपि 999293 / श्रेणिगता निरयाः सप्त शतानि भवन्ति सप्ताधिकानि, अतोऽपि 707 ॥ 60 ॥ सत्त सया पणतीसा, गवाउति सहस्स दो य लवखाईं । धूमाए सेढिगया, पगडा दो सया होंति ॥ 61 ॥ सप्त शतानि पञ्चत्रिंशानि नवनवतिः सहस्राणि द्वौ च लक्षौ ' धूमायां ' धूमप्रभायां पञ्चमष्टथिव्यामावलिकाविकलनिरयावासप्रमाण Page #55 -------------------------------------------------------------------------- ________________ (32) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं मिदम्, अङ्कतश्च 299735 / श्रेणिगता नरकावासाः पञ्चषष्टे द्वे शते भवतः, अङ्कतोऽपि 269 ॥ 61 ॥ वाउ च सहस्सा, गणव चेय सया हवंति बत्तीसा । 'पुढवीए छडीए, परागागोस संखेवो ॥ 62 ॥ सेदिया रवाणं, तेवट्ठी खलु हवंति छट्टीए । पंचैव सत्तमीए, परागगा गत्थि बोधव्वा ॥ 63 ॥ नवनवतिश्च सहस्राणि नव चैव शतानि भवन्ति द्वात्रिंशानि 'ए-. थिव्यां षष्ठ्यां.' तमःप्रभाभिधानायां ' प्रकीर्णकानां ' श्रेणिबाह्यनरकावासानां ' एषः ' अनन्तरोक्तः ' संक्षेपः ' संक्षिप्यते - वस्त्वियत्तया - वंप्रियतेऽनेनेति संक्षेपः- प्रमाणं भवतीति, अङ्कतोऽपि 99932 ॥ 62 ॥ ' श्रेणीन्द्रकनरकाः ' आवलिकाप्रविष्टनरकावासाः ' णं ' इति वाक्यालङ्कारे त्रिषष्टिः 63 / ' खलु ' इति निश्चये ' भवन्ति ' संपद्यन्ते षष्ठ्याम्, पुनः षष्ठष्पृथ्वीग्रहणं. विस्मरणशील शिप्यावबोधार्थम् । तथा पञ्चैव सप्तभ्यां दिग्गताः । ' प्रकीर्णकाः ' विप्रकीर्णनरकावासा नसन्तीति बोद्धव्या इति ॥ 63 ॥ इत्थं प्रत्येकं पृथ्वीप्वावलिकाबाह्यानां तदितरेषां च नरकावासानां प्रमाणं प्रतिपाद्य संप्रति सर्वावलिकाबाह्यनरकावासप्रमाणं तदितरप्रमाणमुभयप्रमाणं चाभिधित्सुर्गाथाद्वयमाह , एवं पैरणगाणं, तेसीतिं होति सयसहस्साईं । . णउई वावि सहस्सा, तिरिण सया चैव सीयाला ॥ 64 ॥ व चेव सहस्सा, छ चैव सया हवंति तेवण्णा । सेटिंदय णिरयाणं, एवं दुहओ वि चुलसीति ॥ 65 ॥ - Page #56 -------------------------------------------------------------------------- ________________ म्र्केन्द्र्प्र्क्र्न्न्म्। - 'एवं' प्रत्येकगणितानां सर्वेषां मीलने 'प्रकीर्णकानां' आवलिकाबाह्यनरकावासानां त्र्यंशीतिर्भवति शतसहस्राणि नवतिश्चापि सहस्राणि त्रीणि शतानि चैव 'सीयाल' ति सप्तचत्वारिंशानि, अङ्कतोऽपि 8390347 ॥ 64 ॥ नव चैव सहस्राणि षट् चैव शतानि भवन्ति 'तेवण्ण' ति त्रिपञ्चाशदधिकानि 'श्रेणीन्द्रकनिरयाणां' आवलिकाप्रविष्टनरकावासलक्षणानां सर्वेषां मेलने सति, अङ्कतोऽपि 9653 / 'एवं' प्रत्येकगणितयोः 'उभयतोऽपि' उभयोरपि राश्योर्यदा समुदायेन गणना क्रियते तदा . चतुरशीतिशतसहस्राणि भवन्तीति, अतोऽपि 8400000 ॥ 65 ॥ इदानीं प्रकीर्णकनामानो नरकावासा यत्रावतिष्ठन्ते तत्स्थाननिरूपणायाह (ग्रंथाग्रं 500)दिसि विदिसि अंतरगया, णरया उ पइएणगा मुन्नेय्वा। छसु वि पुढवीसु भणिया, जहाणुपुचीएं पविभागा । / 66 / / . विभक्तिवचनव्यत्ययाद् दिशां विदिशां च 'अन्तरगताः' अन्तरा* लवर्तिनः 'नरकास्तु' निरयाः पुनः प्रकीर्णका मुणितव्याः । कासु ए थ्वीप्वयं व्यवहारः? इत्याह-'षट्स्वपि' षट्स्वेव पृथ्वीषु न तु सप्तम्यामपि । 'भणिताः' आगमज्ञैर्निरूपिताः 'यथानुपूर्व्या' यत्प्रकारयाऽऽनुपूर्व्या ते व्यवस्थितास्तथेत्यर्थः । ते च कथं भूताः? ityAha'pravibhAgAH' प्रविभज्यन्ते-नानासंस्थानरूपतया विकल्प्यन्ते ये से तथेति ॥ 66 ॥ संप्रत्यावलिकाप्रविष्टानां नरकावासानामवस्थानक्रम प्रतिपादयितुमिच्छुराह सीमंतगो उ उपरिं; सबाहे होः अप्पइटाणो । सव्वेसि हिरयाणं, एगुज्ज एकमेकस्स ॥ 67 ॥ Page #57 -------------------------------------------------------------------------- ________________ (3) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं 'सीमन्तकस्तु' सीमन्तकनामैव नरकेन्द्रकः 'उपरि'. प्रथम इत्यर्थः, 'सर्वाधः' सर्वेषामिन्द्रकाणामधोभागवर्ती भवति 'अप्रतिष्ठानः' सप्तमप्टथ्वीन्द्रकः । शेषाणां का वाता ? इत्याह-'सर्वेषां' निस्याणामावलिकागतानां मध्ये 'एकः' इति एकैको नरकावासः 'ऋजुः' समश्रेणिव्यवस्थिततयाऽभिमुखः, कस्य ? इत्याह-एकैकस्य नरकाकासस्य । इदमुक्तं भवति-सर्वेऽपीन्द्रकनरकावासाः समश्रेणितया ऊर्ध्वाधोभावेन व्यवस्थिताः, ये च शेषा आवलिकाप्रविष्टा नरकावासास्तेऽप्येवमेवेति ॥ 67 ॥ अथावलिकाप्रविष्टेप्वेव वृत्तव्यस्रचतुरस्रनरकावासप्रमाणप्रतिपादनायैकदिगपेक्षया प्रतिथिवि मुखभूमिप्रमाणानयनाय करणं तावदाह औणापरणं पढमं, सेसा परपयररहिय होति मुहा । सगपयरेहि विरहिया, रूबूणेहिं मुहा भूमी ॥ 8 ॥ एकोनपञ्चाशत्प्रथमं मुखम् । 'शेषाणि' शर्कराप्रभादिष्टथिवीसंबन्धीनि 'परप्रतररहितानि' उपरितनष्टथ्वीप्रस्तटंप्रमाणरहितानि उपरितनष्टथ्वीमुखान्येव भवन्ति मुखानि । तथा 'स्वकातरैः' त्रयोदशादिभिः 'विरहितानि' परित्यक्तानि, कीदृशैः ? इत्याह-रूपोनैः' रूपरहितैआदशादिप्रमाणैरिति भावः, 'मुखानि' विवक्षितप्टथ्वीगतान्येव 'भूमयः' तलानि भवन्ति । अयमत्र तात्पर्यार्थः-यथा रत्नप्रभायामेकान्नपञ्चाशन्मुखम् , एतदेव शर्कराप्रभायां रत्नप्रभाप्रतरहीनं संजातपत्रिंशत्संख्यं मुखम् , एतदेव वालुकाप्रभायामेकादशलक्षणशकराप्रभाप्रतररहितं पञ्चविंशतिलक्षणं मुखम् । एवं तावन्नेयं यावत्तमःप्रभायां चत्वारो मुखमिति । एवं त्रयोदशैकादशनवकादिलक्षणैः स्व Page #58 -------------------------------------------------------------------------- ________________ मरकेन्द्रप्रकरणम् । (35) प्रतरप्रमाणइ रूपहीनैः परिहीणानि स्वमुखान्येवैकान्नपञ्चाशदादीनि भूमयो भवन्ति सप्तत्रिंशत्षविशतिसप्तदशादिका इति ॥ 68 ॥ एवं सति यानि प्रमाणानि मुखभूम्यो [व] लम्बानि तानि दर्शयितुमाह अणापरणं छत्तीसा पणुवीसा दुट्ट नव चौरो । सत्तत्तीस छब्बीसा, सत्तर दस पंच दो य दिसिं ॥ 66 ॥ एकान्नपञ्चाशत् षटूत्रिंशत् पञ्चविंशतिः 'दुअट्ठ' त्ति अष्टद्वयः षोडश इत्यर्थः, नव चत्वार इति मुखानि । भूमयः पुनः सप्तत्रिंशत् षड्विंशतिः ' सत्तर' त्ति सप्तदश दश पञ्च द्वौ च दिश्विति ॥ 69 ॥ स्थापना- इत्थं दिक्षु मुखानि भूमीश्व प्रतिपाद्य विदिक्षु तथैव प्रतिपादयन करणमाह - नरकनामा0 रत्न * शर्करा0 वालु0 पंक0 धूम0 तमः 0 मुखानि 49 36 25 16 9 4 भूमयः 37 26 17 10 5 2 अडयालीसं पढमं, सेसा परपयररहिय होंति मुहा । सगप रेहि विरहिया, रुर्हि मुद्दा भूमी ॥ 70 ॥ * अष्टचत्वारिंशन्नरकावासाः प्रथमं मुखमिति गम्यते । 'शेषाणि ' शर्कराप्रभाप्रभृतिष्टथ्वीसंवन्धीनि परप्रतररहितानि भवन्ति मुखानि । किंमुक्तं भवति ! रत्नप्रभामुखमष्टचत्वारिंशत्संख्यम्, शर्कराप्रभायां पुनः परमतेरइ रत्नप्रभासंबन्धिभिस्त्रयोदशभिरूनीकृतं रत्नप्रभामुखमेव मुखं भवति, तच्च पञ्चत्रिंशद्रूपम् । एवं शर्कराप्रभामुखं स्वप्रतररहितं चालुकाप्रभाया मुखं भवति, एतच्च चतुर्विरुतेः । एवं तावन्नेयं यावत् षष्ठीति । इत्थं मुखान्यभिधाय भूमीः प्रतिपादयन्नाह - स्वकप्रतरैर्निर Page #59 -------------------------------------------------------------------------- ________________ (36) दुनिचन्द्रसूरिविरचितवृत्तिसमेतं हितानि, कथंभूतैः? इत्याह-रूपोनैः मुखानि भूमयो भवन्ति । यथा-रत्नप्रभायामष्टचत्वारिंशन्मुखम् , तदेव स्वप्रतरै रूपोन-दशामाणेरूनीकृतं जाता षट्त्रिंशत् , इयभेव तत्र भूमिः। तथा शर्कराप्रमा- ... मुखं पञ्चत्रिंशद्रूपं स्वकप्रतरै रूपोनेरूनीरुतं [ संनाता पञ्चविंशतिः, इयमेव तत्र भूमिः । तथा वालुकाप्रभामुखं चतुर्विशतिरूपं स्वकातर रूपोनैरूनीकृतं] संजाताः षोडश, एत एव तत्र भूमिः । एवमन्या. स्वपि पृथ्वीपु स्वमुखेभ्यो रूपोनस्वप्रतरहीनेभ्यो भूमयः साध्या इति . ॥ 70 ॥ अथ पूर्वगाथोक्तोपायलब्धमेव मुखप्रमाणं भूमिप्रमाणं च कमेणा प्रतिपादयन्नाह- . . अडयाला पणतीसा, चउवीसा पनरसह तिगणेव । / छत्तीसा पणुवीसा, सोलस णन चौर एगं च ॥ 71 ॥ अष्टचत्वारिंशत् पञ्चत्रिंशत् चतुर्विशतिः पञ्चदशाष्टौ त्रय एवेति रत्नप्रभादिपु षट्स एथ्वीपु विदिक्षु [ मुखानि ], भूमयस्तु षट्त्रिंशत् पञ्चविंशतिः षोड-नरकनामा रत्न. शर्क0 | वाल * / पंक. | धूम* | तमः श नव चत्वार ए । मुखानि । 48 | 35 / 24 | 15 | 8 | 3 क कश्चेति vidishvaishaanyaadissu| स्थापना- भूमयः । 36 | 25 / 16||| सप्तमष्टथिव्यां तु एकत्वात्प्रतरस्य मुखभूमिकल्पनाया अभाव इति ॥ 71 ॥ इत्थं करणोपयोगिनोर्मुखभूमीः प्रतिपाद्य गाथासप्तकेन करणमाह मुहभूमिसमासद्धं, दिसाण विदिसाण होति रूवूणं । सयपयरेहि गुणेयं(u), सोहणयं सोहय इमं तु ॥ 72 ॥ मुखभूमिसमासाई * दिशां विदिशां' इति दिग्वर्तिनां विदिग्व Page #60 -------------------------------------------------------------------------- ________________ न्र्केन्द्र्प्र्क्र्न्न्म्। (37) तिनां च नरकावासानां विधेयम् । परं दिग्वर्तिसमासा पेक्षया विदिभरकावाससमासाई भवति रूपोनम् । ततः किं कार्यम् ? ityAha'svakapataraiH' त्रयोदशादिमिर्गुणयित्वा -- शोधनकं' शोधनीयराशि प्रतरगुणनागतराशेर्मध्यात् 'शोधय ' अपनय ' इदं तु ' वक्ष्यमाणं पुनः ॥ 72 ॥ यथा- . पुढवीपत्थडतुलं, सोहणयं रयणमादिसु दिसासु । वारस वारस नव छ च छ, च तिरणेव विदिसासु ॥ 73 ॥ 'पृथ्वीप्रस्तटतुल्यं' पंथिव्यां पृथिव्यां ये त्रयोदशैकादशादयः प्रस्तटास्तत्प्रमाणं 'शोधनकं' शोधनं भवतीति । कासु ? इत्याह-' रयणमाइसु' त्ति रत्नप्रभादिपु पृथ्वीषु 'दिक्षु' दिग्वर्तिनरकावासविषये । तथा द्वादश द्वादश नव षट् च षट् च त्रय एव 'विदिक्षु' विदिग्वर्तिन. रकावासविषये इति ॥ 73 ॥ इदमेवं शोधनकं कथमुत्पद्यते ? इत्याह सव्वेसि पत्थडाणं, एगदिसाए उ पयरमाणेणं । एकेकूणे ठाविय, तिभागसेसं तु सोहणयं ॥ 74 ॥ . "सर्वेषां प्रस्तटानां ' त्रयोदशादीनां संबन्धिनो नरकावासान् एकस्यां दिशि 'तुः' पुनरर्थे उपलक्षणत्वाद्विदिशि च वर्तमानान् 'प्रतरमानेन ' प्रतरप्रमाणा वारा इत्यर्थः 'एकैकोनान् ' एकेनैकेन परिहीणान् स्थापयेत्, ततस्त्रिभिर्विभजेत्, तत्र ' त्रिभागशेषं तु' त्रिभागावशिष्टं पुनः शोधनकं नानीहीति शेषः ॥ 74 ॥ एवं शोधनके द्विप्रकारे सिद्धे सति किं कार्यम् ? इटह- एयं वाहग्गामोऽवणेत्तु सेसं तिहा विभइऊणं । .. तिहि ठाणेहि ठवेडे, सोहणगस्सावि हर भागं ॥ 7 ॥ Page #61 -------------------------------------------------------------------------- ________________ (38) मुनिचन्द्रसूरिविरचितवृतिसमेतं __'एतत्' शोधनकं 'बाहायात्' मुखभूमिसमासाईस्य प्रतरगुणनेन लब्धनरकप्रमाणलक्षणात्सकाशात् ' अपनीय ' त्यक्त्वा यच्छेषं तत्रिभिर्विभज्य यल्लब्धं तत्त्रिषु स्थानेषु स्थापयित्वा * शोधनकस्यापि ' द्विरूपस्य हर भागम् ॥ 79 ॥ कैः ? इत्याह तिहि चेव सयाकालं, जं लद्धं तं तिहा उ काउणं । दो भागा ऊ तंसे, पक्खेवो एग चौरंसे ॥ 76 ॥ त्रिभिश्चैव सदाकालं' यदा यदा वृत्तादिसंख्याऽऽनेतुमिप्यते तदा तदेत्यर्थः । ततो यल्लब्धं तत् 'त्रिधा तु' त्रिधैव कृत्वा ततोऽपि . 'द्वौ भागौ तु ' त्रिभागलक्षणौ पुनः त्र्यसे ' त्र्यनराशौ प्रक्षिप्यत . इति प्रक्षेपः-न्यास्यो राशिविधेः, तथा एको भागश्चतुरस्र प्रक्षेप इति ॥ 76 ॥ आह यदा शोधनकं त्रिभिरपि विभक्तं न शुध्यति तदा का वार्ता ? इत्याह सोहण दो उद्धरिया, तत्थेगो तंसि एग चौरंसे । एगुदरियं तंसे, एगा बाहा हवति एसां ॥ 77 ॥ 'शोधनके ' उक्तलक्षणे यदा हावुद्धरितौ लम्येते तदा 'तत्र' तयोर्मध्ये एकोऽङ्कः 'त्र्यले ' त्र्यनराशौ एकः 'चतुरसे' चतुरसराशौ प्रक्षिप्यते । अथ एक एकरूपमकस्थानमुद्धरितं वर्तते तदा तत्त्र्यसे प्रक्षेपणीयम् । एवं सति किं सिद्धम् ? इत्याह-एका दिग्गता विदिम्गता च 'बाहा' नरकावासश्रेणिलक्षणा 'भवति' संपद्यते 'एषा' पूर्वोक्ता ॥ 77 ॥ ततोऽपि किं सपन्नम् ? इत्याह एवं एगदिसगं, चउसंगुणियं तु होइ सव्वगं । पुढवीए पुढवीए, बट्टा तंसा य चौरंसा ॥ 78 ॥ s। Page #62 -------------------------------------------------------------------------- ________________ म्र्केन्द्र्प्र्क्र्न्न्म्। (39) - एतत् ' पूर्वक्रमलब्धं 'एकदिगग्रं' पूर्वाधेकदिम्गतनरकावासप्रमाणं भवति, उपलक्षणत्वाद्विदिगग्रं च । 'चतुःसंगुणितं तु' चतुर्भिगुणितं पुनरेतदेव 'भवति' जायते 'सर्वाग्रं' सर्वदिग्विदिग्वर्तिनरकावासप्रमाणम् , क्क ? इत्याह-'एथिव्यां पृथिव्यां' रत्नप्रभादिषु SaSTha'pRthvIparyantAsviti भावः । किमुक्तं भवति ? इत्याह-वृत्तारूयस्राः चकारोः भिन्नक्रमे ततश्चतुरस्राश्च नरकावासा भवन्ति ॥ 78 ॥ ... अयमस्य गाथासप्तकस्य भावः.. यथा रत्नप्रभायां पूर्वस्यां दिश्येकान्नपश्चाशन्नरकावासा मुखम् , सप्तत्रिंशद्भूमिः, ततो मुखभूमिसमासार्डे जाता त्रिचत्वारिंशत् 43 / अस्यां त्रयोदशभिर्गुणितायां जातानि पञ्चशतान्येकोनषष्टानि 559, एतदेव च बाहायम् । अस्माच्च त्रयोदशप्रस्तटप्रमाणं शोधनकं शोष.: नीयम् । ननु केऽमी त्रयोदश ये शोध्यन्ते ? इत्युच्यते-सर्वप्रस्तटप्रमाणं रत्नप्रभायां त्रयोदश, तावतो वारांश्च प्रथमप्रस्तटप्रथमदिम्गतनरकावा. सप्रमाणमेकोनपञ्चाशत्संख्यमेध येकैकोनतया संस्थाप्यते यावत्सप्तत्रिंशत्, तत एतेषु राशिषु प्रत्येकं त्रिभिर्विभक्तेषु यथाक्रमं shuddhshessm1-0-2-1-0-2-1-0-2-1-0-2-1| एवं पञ्चानामेककानां चतुणों च द्विकानां मीलने जातं प्रथमष्टथ्वीप्रस्तटतुल्यं शोधनकम् । तच्च बाहापाच्छोधितं ततो जातमिदं 546, अस्य च विभिर्भागे लब्धं द्वयशीतं शतम् , तच्च वृत्तत्र्यसूचतुरस्रसंज्ञितेषु त्रिषु स्थानेषु स्थाप्यते, ततश्च शोधनकस्यापि त्रयोदशलक्षणस्य त्रिभिर्भागो अत्र " रोर्यः " (सि. हे. 1-3-26) इति सूत्रप्रवृत्तिः । अधः+एके = भासएक-apa be॥ Page #63 -------------------------------------------------------------------------- ________________ (40) मुनिचन्द्रसूरिविरचितवृत्तिसमेत दीयते, लब्धश्चतुष्कक एकश्चावशिष्टः, स च चतुष्ककस्त्रिपु स्थानेषु स्थाप्यते, तत्र च द्वौ चतुष्को त्र्यनेषु क्षिप्येते एकश्च चतुष्कश्चतुर- . स्रेषु, यश्चैकोऽवशिष्टः स त्र्यस्त्रेषु क्षिप्यते, ततो जातं रत्नप्रभायां पूर्व-. . दिग्गतवृत्तादिराशित्रयम् , त्च्चेद्म्-182-191-186| यदा चतुदिगपेक्षया चिन्त्यते तदैतदेव राशित्रयं प्रत्येकं चतुर्भिर्गुण्यते, ततश्च . वृत्तादीनां सर्वाग्रं भवति, तच्चाग्रे स्वयमेव शास्त्रकारः प्र्तिपाद्यिप्य्ति। . विदिक्षुः पुना रत्नप्रभाप्रथमप्रस्तटे ऐशान्यामष्टचत्वारिंशन्नरकावासाः, . तेऽप्येकैकहान्या दिग्गतनरकावासक्रमेण स्थाप्यन्ते यावत् षट्त्रिंशत् ,. ततश्चैतेषु राशिषु प्रत्येकं त्रिभिर्भक्तेषु लब्धमवशिष्टं यथाक्रमम्0-2-1-0-2-1-0-2-1-0-2-1-0 / एवं चतुर्णा द्विकानामेककानां च मीलने द्वादशरूपं शोधनकं भवति, शेषं सर्व दिग्वद्वोदव्यम् । एवमन्यास्वपि पृथ्वीषु सर्वा करणभावना कार्येति ॥ ___संप्रति प्राक्करणेन साधितान् वृत्तादिनरकावासान् प्रतिष्टथिवि गाथाषट्केन कथयन्नाह अडवीसा चोसट्ठा, चोयाला सत्त सत्त य सया उ । बारस चोयालाया, अडवीसहिया उ विदिसासु । / 76 ॥ अष्टाविंशानि चतुःषष्टानि चतुश्चत्वारिंशानि, कानि ? इत्याहसप्त सप्त शतानि चशब्दतुशब्दौ पूरणार्थी । इदमुक्तं भवति-रत्नप्रभायामष्टाविंशानि सप्त शतानि वृत्तानाम् , चतुःषष्टानि सप्त शतानि त्र्यम्राणाम् , चतुश्चत्वारिंशानि सप्तैव शतानि चतुरस्राणां नरकावासानां दिक्षु सर्वाग्रं भवतीति । तथा 'बारस चोयालाया अडवीसहिय' ति द्वादशभिश्चतु गारिंशताऽष्टाविंशत्या चाधिकानि सप्त सप्त शतानीति संबध्यते, Page #64 -------------------------------------------------------------------------- ________________ नरकेन्द्रप्रकरणम् । (41) 'तुः ' पूर्ववत् । इदमत्र हृदयम्-द्वादशाधिकानि चतुश्चत्वारिंशदधिकान्यष्टाविंशत्यधिकानि च सप्त शतानि यथाक्रमं वृत्तव्यस्रचतुरस्रप्रमाणं भवति 'विदिक्षु' विदिग्विषये । एवं सर्वत्र । अङ्कतोऽपि दिक्षु vR0 728, त्र्य 0 764, ca0 744 / विदिक्षु vR0 512, त्र्य0 744, ca0 728 ॥ 79 // एतद्रत्नप्रभायाम् । शर्कराप्रभायां पुनः चत्ता य अट्ठसठ्ठा, छप्पन्नहिगा य चौ चौ सया उ चउवीसा छप्पराणा, चत्तालहिगा य विदिसासु ॥ 8 ॥ चत्वारिंशानि 'चः' पूर्ववत्, अष्टषष्टानि षट्पञ्चाशदधिकानि च चत्वारि [चत्वारि] शतानि 'तुः' पूर्ववत् , दिक्षु 440-468-496 / तथा चतुर्विशानि षट्पञ्चाशानि चत्वारिंशदधिकानि च चत्वारि चत्वारि शतानीति संबध्यते विदिक्ष्विति, 424-456-440 ॥ 8 // अथ तृतीयायाम् --- . -. चत्ता चउसट्टा या, बावण्णा दोगिण दोगिण उ सया u। . अडवीसा वावण्णा, चत्तहिया चेव विदिसासु ॥ 81 ॥ . चत्वारिंशे चतुःषष्टे चकारोः भिन्नक्रमे ततो द्वापञ्चाशे च 'हे दे . . तु शते तु' हे द्वे एव शते पुनर्भवतो दिक्षु, 240-264-252 / तथाष्टाविंशे द्वापञ्चाशे चत्वारिंशदधिके चैव द्वे द्वे शते इति योज्यते, ...22-8-252-240 विदिश्विति ॥ 81 ॥ . वारहियं यत्तीसं, वीसहियं तह संयं चुत्थीए। . चौरहियं वीसहियं, वारहियं चेव विदिसासु ॥ 2 ॥ द्वादशाधिकं द्वात्रिंशं विंशत्यधिकं तथेति समुच्चये, शतभिति सर्वत्र संबध्यते, चतुर्थ्यां नरकप्टशिव्यां 112-132-120 दिक्षु । तथा Page #65 -------------------------------------------------------------------------- ________________ (42) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं चतुरधिकं विंशत्यधिकं द्वादशाधिकं चैव शतं 104-120-112 विदिक्ष्विति ॥ 82 ॥ . चत्ताला वावरणा, अडयाला पंचमीएं पुढवीए । ..... बत्तीसा अडयाला, चत्ताला चेव विदिसामु ॥ 83 ॥ . चत्वारिंशद्वापञ्चाशदष्टचत्वारिंशत्पञ्चम्यां पृथिव्याम् 40-52- .. 48, एत्द्दिक्स्सुः। द्वात्रिंशदष्टचत्वारिंशंञ्चत्वारिंशच्चैव 32-48-4.0. विदिक्ष्विति ॥ 3 ॥ - अट्ठ य सोलस बारस, वट्टाइ दिसासु छ्त्त्त्थ्पुद्ध्वीए। . घौ वारस ह य तहा, वट्टादी.होति विदिसासु ॥ 84 ॥ अष्टौ 'चः' पूरणे षोडश द्वादशं च 8-16-12 'वृत्तादयः ' वृत्तत्र्यसूचतुरस्ना दिक्षु षष्ठप्रथिव्याम् । चत्वारो द्वादशाष्टौ च 4-128 तथेति पूर्ववत् 'वृत्तादयः ' वृत्तत्र्यसूचतुरस्राः भवन्ति ' जायन्ते नरकावासा विदिश्विति ॥ 84 ॥ इत्थं रत्नप्रभादिष्टथ्वीपु दिक्षु विदिक्षु च प्रत्येकं वृत्तत्र्यसूचतुरस्रनरकावासप्रमाणं प्रतिपाद्य संप्रति तास्वेव समुदायेन वृत्तादिसंख्यानयनायोपायं वक्तुकामो मुखभूमिप्रमाणं शोधनकानि चाभिधातुं गाथात्रयमाह सत्तणउइ होइ मुह, सत्तरि तिहि अहियया भवे भूमी । इगसत्तरि होइ मुहं, भूमी इगवन बीयाए ॥ 8 ॥ एगणपन्न तेत्तीसा मुह भूमी य तिय्पुद्ध्वीए। इगतीसेगुणवीसा, मुहभूमीनो चउत्थीए ॥ 8 ॥ * पंचमपुढवी सत्तर, नव सच तियं च छटपुढवीए । ... * पणुवीस तिवीस द्वार तेर एकार छ य सोझ ॥ 8 ॥ Page #66 -------------------------------------------------------------------------- ________________ नरकेन्द्रप्रकरणम् । (1) .. तत्र रत्नप्रभायां सप्तनवतिर्भवति मुखम्, एकान्नपञ्चाशतो दिक्संबन्धिनामष्टचत्वारिंशतश्च विदिक्संबन्धिनां नरकावासानां समासे एतत्संख्यासंभवात् । सप्ततिस्त्रिभिरधिकका भवेद्भूमिः, इयमपि सप्तत्रिं. शतो दिग्वर्तिनां षट्त्रिंशतश्च विदिग्वर्तिनां मीलने संपद्यते । एवं शेषष्टथ्वीप्वपि मुखभूमिप्रमाणभावना कार्या। तथैकसप्ततिर्भवति मुखम् , भूभिरेकपञ्चाशद्वितीयायामिति ॥ 85 ॥ एकोनपञ्चाशत् त्रयत्रिंशत् , किम् ? इत्याह-यथाक्रमं मुखं भूमी च भवतस्तृतीयायां पृथिव्याम् । तथैकत्रिंशदेकोनविंशतिर्यथाक्रमं मुखभूम्यौ भवतश्चतुझं एथिव्यामिति ॥ 86 ॥ पञ्चमष्टथिव्यां विभक्तिलोपश्च प्राकृतत्वात् सप्तदश नव मुखभूमी भवतः । तथा सप्त त्रिकं च मुखभूमी भवतः षष्ठप्रथिव्याम् । तथा 'पणुवीस नि पञ्चविंशतिः तिवीस' ति त्रयोविंशतिः 'टार' त्ति अष्टादश 'tera'tti त्रयोदश एकादश षट् च 'शोध्य शोधनकं भवति यथाकम रत्नप्रभादिष्टथ्वीपु, प्रतिष्टथिवि त्रयोदशद्वादशादिदिग्वर्तिशोधनकमीलने एतत्संख्य- | नरकना0 रत्न. शर्क0 | वालु0 | paM0 धूम । तमः । शोधनकसंभवादि-मखानि । 20149 31/17 ति॥न्नास्थाप्ना -इत्थमुपायमुक्त्वा भूम्य्ः। 73 । 51 । 33 ।19| करणमाह- शोधनका0 25 । 23 । 18 । 13 | 11| | मुहभूमिसमासद्धं, वेहगुणं सोहणूण तिहि भइयं । सोहणयजुयं चौराहयं च वट्टाइ रयणाए ॥ 8 ॥ मुखभूम्योः-प्रागुद्दिष्टस्वरूपयोः समासाई प्रतीतार्थमेव 'वेधगुणं' प्रतिष्टथिवि स्वप्रतरप्रमाणगुणितं 'शोधनकोनं ' शोधनकपरिहीणं पुन Page #67 -------------------------------------------------------------------------- ________________ (44) मुनिचन्द्रसूरिविरचितवृत्तिसमेत त्रिभिः 'भक्तं' अपहृतं शोधनकयुतं 'चतुराहतं च' चतुर्भिर्गुणितं पुनः 'वृत्तादि' वृतत्र्यस्रचतुरस्रनरकावासप्रमाणं स्यात् 'रत्नायां' रत्नप्रभायामिति ॥ 8 ॥ एवमपि कृते यथा वृत्तनरकावासप्रमाणं परिपूर्ण संपद्यते तथाऽभिदधानः सर्वष्टथ्वीप्वप्ययमेव क्रम इति प्रतिः । पादयन्नाह दिसि विदिसाण समासे, मज्झिमनरइंदएहि सव्वगं । पुढवीए पुढवीए, वट्टा तंसा य चौरंसा ॥ 86 ॥ दिशां विदिशां च संबन्धिनो ये वृत्तादयो नरकावासास्तेषां समासे पूर्वोक्तक्रमेण कृते सति मध्यमनरकेन्द्रकैः सह सर्वाग्रं वृत्तनरकाचासानां भवति । यथा रत्नप्रभायां तथा 'पृथ्व्यां पृथ्व्यां' शर्कराप्रभादिकायां वृत्तारूयस्राश्चकारो भिन्नक्रमे ततश्चतुरस्राश्च नरंकावासा भवन्ति ॥ 89 ॥ अयमस्य गाथाद्वयस्य भावार्थ:* यथा रत्नप्रभायां सप्तनवतिर्मुखं 97 त्रिसप्ततिर्भूमिः 73, ततो मुखभूमिसमासार्डे जाता पञ्चाशीतिः 85, अस्यां च, त्रयोदशलक्षणाचलम्बकगुणितायां जातान्येकादशशतानि पञ्चाधिकानि 1105, एतेभ्यश्च शोधनके पञ्चविंशतिलक्षणे शोधिते जातं 1080, अस्य च त्रिभिर्भागे लब्धानि त्रीणि शतानि षष्टयधिकानि 360, एतच्च वृत्तत्र्यनचतुरस्रसंज्ञितेषु त्रिपु स्थानेषु स्थाप्यते, ततश्च शोधनकस्यापि पञ्चविंशतिलक्षणस्य त्रिभिर्भागो दीयते, लब्धोऽष्टक एकश्यात्रावशिष्टः, स चाष्टकस्त्रिपु स्थानेषु स्थाप्यते, तत्र च द्वावष्टको त्र्यनेषु क्षिप्येते, एकश्च चतुरस्रेषु, यश्चैककोऽवशिष्टः सोऽपि त्र्यस्रेषु क्षिप्यते, ततो राशित्रयं चतुष्ककेण गुण्यते, पश्चात्प्रथमराशौ त्रयोदशेन्द्रकाः Page #68 -------------------------------------------------------------------------- ________________ न्र्केन्द्र्प्र्क्र्न्न्म्। (45) क्षिप्यन्ते, ततो जातं रत्नप्रभायां दिग्विदिग्वर्ति वृत्तादिराशित्रयम् , तश्चेदम्-vR0 1453, zya0 1508, ca0 1472 / एवं शेषाखपि एथिवीषु खकीयमुखभूमिशोधनकान्यपेक्ष्य भावना कार्येति ॥ch। इदानीं " मुहभूमिसमासद्ध " ( gA0 88 ) इत्यनेन करणेन दिग्विदिशां योगपद्येन वृत्तांदिनरकावासप्रमाणं यदागतं तद्रत्नप्रभादिपृथ्वीषु एथक्प्टथक्प्रदर्शयन् गाथाषट्कमाह चोदस सय तेवण्णा, पण्णरस सया उ अट्ठमहिगा उ । चोदस सय वावंत्तर; वट्टाई होति रयणाए ॥ 10 ॥ चतुर्दश शतानि त्रिपञ्चाशानि, पञ्चदश शतानि 'तुः' पुनरर्थः, अष्टभिरधिकानि, मकारोऽलाक्षणिकः, 'तुः' पूरणार्थः, चतुर्दश शतानि द्वासप्ततानि, किम् ? इत्याह-' वृत्तादयः ' यथाक्रमं वृत्त 1493यस्र 1506 चतुरस्राः. 1472: नरकावासा भवन्ति 'रत्नायां' रत्नप्रभायामिति ॥ 90 ॥ अढ सय पंचहत्तर, नव चेव सया उ होंति चुवीसा। छगणौया अट्ठ सया, वट्टादी होति बीयाए ॥ 11 ॥ अष्ट शतानि पञ्चसप्ततानि, नव चैव शतानि 'तुः । पुनरर्थों भवन्ति चतुर्विशानि, षण्णवतान्यष्टौ शतानि, किम् ? इत्याह: 'वृत्तादयः' वृत्त 875 त्र्यस्र 924 चतुरस्राः 896 भवन्ति द्वितीयायां पृथिव्यामिति ॥ 91 ॥ चौ सय सत्तत्तर पंच सोल चौरो सया उ वान्नुया। .. पढवीए तैयाए, वट्टा तंसा य चौरंसा ॥ 12 ॥ वारि शतानि सप्तसप्तानि, पञ्चशतानि षोडशानि, चत्वारि Page #69 -------------------------------------------------------------------------- ________________ (6) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं शतानि 'तुः' पुनरर्थः हानवतानि एथिव्यां तृतीयायाम्, किम् ? इत्याह-वृत्ताः 477 त्र्यसाः 516'चः' समुच्चये चतुरस्राश्च 492 नरकावासा भवन्तीति ॥ 92 ॥ तेवीसा बावरणा, बत्तीसा दोरिण दोगिण य सया u। पुढवीइ चउत्थीए, वहादी होति णायव्वा ॥ 13 ॥ . त्रयोविंशे द्वापञ्चाशे द्वात्रिंशे -- दोण्णि दोण्णि य ' ति दे द्वे च. शते 'तुः' पूर्ववत् पृथिव्यां चतुर्थ्याम्, किम् ? इत्याह-'वृत्तादयः' वृत्त 223 त्र्यस 252 चतुरस्राः 232 नरकावासाः भवन्ति ज्ञातव्या इति ॥ 93 ॥ ॥ . . सत्तचरी सयं चेव तह य णिरयाण अट्ठसीवी य । पुढवीएं पंचमीए, बट्टादी होति णायचा ॥ 14 ॥ सप्तसप्ततिः शतं चैव ' तथा च ' इति पूरणे निरयाणामष्टाशीतिश्च पृथिव्यां पञ्चम्यां 'वृत्तादयः ' वृत्त 77. त्र्यस्र 100 चतुरस्राः 88 भवन्ति ज्ञ्यात्व्याः॥ 94 ॥ परणरस अट्ठवीसा, वीसा वट्टादि ch?पुद्ध्वीए। . एगो वट्टो तंसा, चौरो खलु सत्तमीए उ ॥ 15 ॥ पञ्चदश अष्टाविंशतिविंशतिः 'वृत्तादयः' वृत्त 15 त्र्यस 28चतुरसाः 20 षष्ठष्टथिव्यां भवन्ति । तथा एकः 'वृत्तः' इन्द्रकरूपः 1 त्र्यसाश्चत्वारः 4 'खलुः' वाक्यालङ्कारे सप्तम्यां तु एथिव्यामिति ॥ 95 ॥ इत्थं प्रत्येकं रत्नप्रभादिषु वृत्वादिपरिमाणं प्रतिपाद्य सप्तखपि योगपद्येन तत्प्रतिपादयितुमुपायमाह Page #70 -------------------------------------------------------------------------- ________________ न्र्केन्द्र्प्र्क्र्न्न्म्। (47) मुहभूमीओ सव्वा, दिसिविदिसा सव्वमेलियाणदं । उणपन्नडयालगुणं, दिसिविदिसा चेव सव्वगं ॥ 66 ॥ इह दिशां विदिशां च पृथक्ष्टथवृत्तादिपरिमाणमानेतुमिष्टमास्ते, ततो मुखभूमयः सर्वाः ' समस्ताः । सामस्त्यमेव भावयति-दिमिविदिस'.त्ति दिशां विदिशां च संवन्धिन्य एकोनपञ्चाशदेककाष्टचत्वारिंशदेककलक्षणाः स्वयमेव ज्ञातव्याः । ततः किम् ? इत्याह--'सर्वमीलितानां ' सर्वासां मुखभूमीनां संश्लिष्टानां यदईम् , तत्किम् ? इत्याहएकोनपञ्चाशदष्टचत्वारिंशद्गुणं क्रियते ततो यथासंख्यं दिशां विदिशां चैव -- सर्वाग्रं ' सर्ववृत्तादिनरकावासप्रमाणं भवति । शेषं शोधनकापनयनादि पूर्ववत् । यथा चैतत्समागच्छति तथोपरिष्टात्सविशेषं वक्ष्याम इति ॥ 96 ॥ सर्वाग्रमेव प्रमाणतो गाथाद्वयेन प्रतिपादयन्नाह परणरस अट्ठसठ्ठा, सया उ तह चेव सतरस स्याई। सोलस बत्तीसाई, दिसाण वट्टादिसव्वग्ग ॥ 17 ॥ परणार सया चौराहिया उ सोलस सया उ व्त्तीसा। परणारहट्ठी वि य; वट्टादी विदिसि सव्वग्गं ॥ 18 ॥ पञ्चदशाष्टषष्टानि शतानि 'तुः ' पुनरर्थः, 'तथा चैव ' इति समुच्चये, सप्तदश शतानि शुद्धान्येव, षोडश द्वात्रिंशानि शतानीत्यनुवर्तते, किम् ? इत्याह-'दिशां' चतसृणामपि संबन्धि ' वृत्तादिसर्वाग्रं' वृत्त 1568 व्यस्र 1700 चतुरस्र 1632 नरकावासप्रमाणं भवतीति ॥ 97 ॥ पञ्चदश शतानि चतुरधिकानि तु षोडश शतानि तु द्वात्रिंशानि तुशब्दौ पूर्ववतू , पञ्चदश शतानि 'अष्टषष्टिरपि ' अष्टषष्ट्यधिका Page #71 -------------------------------------------------------------------------- ________________ (48.) मुनिचन्द्रसूरिविरपितवृत्तिसमेत नीत्यर्थः, किम् ? इत्याह-विभक्तिव्यत्ययात् 'वृत्तादीनां' वृत्त 1504त्र्यन्न 1632 चतुरस्राणां 1568 विदिक्षु सर्वाग्रं भवति ॥ 98 ॥ गाथात्रयस्यापि भावना रत्नप्रभाप्रथमप्रस्तटैकदिग्गतनरकावासप्रमाणं [मुखम् 49, तमस्तमाएथिव्येकदिग्गतनरकावासः] पुनर्भूमिस्तच्चेदम्-1, अनयोः समासः 90, तदई च 25 एकोनपञ्चाशल्लक्षणावलम्बकगुणितं नातमिदं. 1225; अस्माच्छोधके एकोनपञ्चाशल्लक्षणे पातिते शेषराशौ त्रिभिर्विभक्के लब्धमिदं 392, पुनरस्मिन्नेव राशौ त्रिषु स्थानेषु वृत्तत्र्यनचतुरनसंज्ञितेषु.स्थापिते शोधनकमपि त्रिभिविभज्यते, लब्धः षोडशक एक एकश्चावशिष्टः, स च षोडशकः त्रिषु स्थानेषु स्थाप्यते, तत्र द्वौ षोडशकावेककश्च त्र्यसराशौ क्षिप्यन्ते, एकश्च षोडशकश्चतुरनराशौ निक्षिप्यते, ततस्त्रिप्वपि राशिषु दिक्चष्टयगुणनाल्लभ्यते यथानिर्दिष्टं वृत्तादिपरिमाणमिति । विदिक्षु पुनरष्टचत्वारिंशन्मुखम् , षष्ठष्टथ्वीचरमप्रस्तटविदिग्नरकावासो भूमिः स चैकः, अनयोः समास एकोनपञ्चाशत् , ततोऽर्द्धदानाभावादवलम्बकराशिरष्टचत्वारिंशल्लक्षणोऽर्टीक्रियते जाता चतुविशतिः, ततोऽनयो राश्योः परस्परगुणने जातमेकादश शतानि षट्सप्तत्यधिकानि, अङ्कतोऽपि 1176, ततोऽस्मादष्टचत्वारिंशल्लक्षणे शोधनके शोधिते त्रिभिश्च भागे पातिते लब्धं 376, एतच्च वृत्तत्र्यसचतुरनलक्षणेषु त्रिषु स्थानेषु स्थाप्यते, शोधनकराशिरपि त्रिभिर्विभज्यते लब्धः षोडशकः, स च त्रिषु स्थानेषु स्थाप्यते, ततो द्वौ षोडशको असस्थाने क्षिप्येते, एकश्च षोडशकश्चतुरस्रस्थान इति, ततस्त्रिध्वपि राशिषु विदिक्चतुष्टयगुणने वृत्तादिपरिमाणमुक्तलक्षणं लम्यत Page #72 -------------------------------------------------------------------------- ________________ नरकेन्द्रप्रकरणम् । (49) इति ॥ छ ॥ इत्थं दिक्षु विदिक्षु च पृथक्पृथग्वृत्तादिप्रमाणं प्रतिपाद्य संप्रति दिक्षु विदिक्षु च यौगपद्येनैव सर्वष्टथिवीगतं वृत्तादिप्रमाणं प्रतिपिपादयिषुराह - पर्णुवीसं पण्णगुणा, चउवीसगुणा तहेव गुणपराणा । बारस पणुवीसाईं, छहत्तरेगा रससयाई ॥ 66 ॥ पञ्चविंशतिरेकोनपञ्चाशद्गुणा क्रियते इत्येको राशिः । चतुर्विंशतिगुणा तथैवैकोनपञ्चाशदिति द्वितीयः । यदनयोर्जातं तद्दर्शयति द्वादश पञ्च विंशानि प्रथमे 1225 / द्वितीये पुनः षट्सप्तान्येकादशशतानीति 1176 ॥ 99 ॥ यदत्र विधेयं तद्दर्शयन्नाह - एएसिं तु समासे, सत्ताणउई च सोहणं पाडे । सेसं तिहि भइऊणं, लद्धा अट्ठि सत्त सया ॥ 100 ॥ ' एतयोः ' राश्योः 'तुः ' पुनरर्थः ' समासे' मीलने कृते सति सप्तनवतिं च शोधनकं दिग्विदिक्शोधनकनिप्पन्नं पातयेत्, ततो जातमिदं 2304 / एवं शोधनके शोधिते 'शेषं' अमुमेव राशि त्रिभिविभज्य लब्धान्यष्टषष्टानि सप्तशतानि 768 / ततः प्रागुद्दिष्टन्यायेनैतेषु त्रिषु [स्थानेषु ] स्थापितेषु शोधनकस्य सप्तनवतिलक्षणस्य त्रिभिभगो देयः, लब्धा द्वात्रिंशदेकश्वावशिष्टः, ततो द्वात्रिंशत्रिषु स्थानेषु स्थाप्यते, तत्र च द्वात्रिंशद्वयमेककच त्र्यखराशौ क्षिप्येते, एका च द्वात्रिंशच्चतुरस्रराशाविति ॥ 100 ॥ ततस्त्रिष्वपि राशिषु चतुर्गुणेषु वृत्तराशौ चैकोनपञ्चाशदिन्द्रकप्रक्षेपे यलब्धं तदाह द्द् 1" पणुवीसं गुणपण्णा' " पणुवीसं पण्णिगुणा " इति वा गाथाद्यपादं स्यात् । Page #73 -------------------------------------------------------------------------- ________________ (50) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं इगतीसा इगवीसा, तेत्तीस सया य होंति बत्तीसा । बत्तीसं चैव सया, सत्तसु बट्टाइसव्वगं ॥ 101 ॥ एकत्रिंशच्छतान्येकविंशानि त्रयस्त्रिंशच्छतानि च भवन्ति द्वात्रिं - शानि द्वात्रिंशच्चैव शतानि शुद्धानि सप्तसु नरकष्टथ्वीपु 'वृत्तादिसर्वाग्रं' यथासंख्यं वृत्तत्र्यत्रचतुरस्रप्रमाणं भवतीति, अङ्कतोऽपि 3121-3332-3200 / यदा पुनरेतदेव राशित्रयं मील्यते तदाऽऽवलिकागतनरकावासप्रमाणं त्रिपञ्चाशदधिकषण्णवतिशतरूपं. 9653 संपद्यत इति ॥ 101 ॥ इत्थमावलिकाप्रविष्टांस्तदितरानुभयरूपानावलिकाप्रविष्टेष्वपि वृत्त - त्र्यस्रचतुरस्रान्प्रतिष्टथिवि समुदायेन च नरकावासान्प्रतिपाद्य संप्रति पृथिवीनामेव बाहल्यप्रमाणं प्रतिपादयन्नाह - पढमासीतिसहस्सा बत्तीसा वीस वीसा य । अहार सोलस य, सहस्स लक्खोवरि कुज्जा ॥ 102 ॥ विभक्तिव्यत्ययात् ' प्रथमायां ' रत्नप्रभाभिधानाया~ अशीतिसहस्राणि " लक्षोपरि कुर्यात् " इत्युत्तरेण योगः, अशीतिसहस्राधिकं लक्षं चाल्यमस्या इति गर्भः । तदनु क्रमेण द्वितीयादिषु पृथ्वीपु द्वात्रिंशर्त अष्टाविंशतिं विंशतिं च अष्टादश षोडश अष्टौ च सहस्राणि लक्षोपरि कुर्यात्, एवं च कृते आसामेतदेव बाहल्यप्रमाणं भवतीति । अङ्कतोऽपि प्रथमायां 180000, द्वितीयायां 132000, तृतीयायां 128000, चतुर्थ्या 120000, पञ्चम्यां 118000, षष्ठ्यां 1-16000, सप्तम्यां 108000 ॥ 102 ॥ अथ सर्वष्टथ्वीषु प्रस्तटान्तरप्रमाणानयनायोपायमाह Page #74 -------------------------------------------------------------------------- ________________ न्र्केन्द्र्प्र्क्र्न्न्म्। (51) बिसहस्सूणा पुढवी, सगपयरेहिं तिसहस्सगुणिएहिं । UNA रुखूणियपयरमाइया पत्थडंतरयं ॥ 103 ॥ द्वाभ्यां सहस्राभ्यां बाहल्यमपेक्ष्येति गम्यते, ऊना 'पृथ्वी ' रत्नप्रभादिका कृता सती 'स्वकपतरैः' निजप्रस्तटैः, कीदृशैः ? इत्याहत्रिसहस्रगुणैरूना, तथा रूपोनितप्रतरभाजिता, किम् ? ityAha'prastaTAntarakaM' प्रस्तटात्प्रस्तटस्यान्तरालं भवति । यथा-रत्नप्रभायां लक्षमशीतिसहस्राधिकं बाहल्यम् , तच्चाधस्तनेनोपरितनेन च सहस्रेणोनं कृतं जातमष्टसप्ततिसहस्राधिकं लक्षम्, तदनु त्रयोदशसु स्वप्रस्तटेषु त्रिसहस्रगुणितेप्वपनीतेषु योऽवशिष्टो राशिस्तस्य स्वप्रस्तटप्रमाणेन रूपोनेन भागे हृते लब्धं योजनानामेकादश सहस्राणि पञ्चशतानि त्र्यशीतानि, अङ्कतोऽपि 11583, अवशिष्टमिदं- उभयस्यापि च* तुर्भिरपवर्तने संपन्नो योजनत्रिभागः, स चायं } / एवमन्यास्वपि प्रस्तटान्तराण्यानेतव्यानीति ॥ 103 ॥ यदभिप्रायेण स्वप्रतरैस्त्रिसहसगुणितैरित्युक्तं तदभिप्रायप्रकाशनायाह . हेढा घणा सहस्सं, उप्पिं संकुय सहस्समेगं तु । . . . मज्झे सुसिर सहस्सं, तिपिण सहस्सूसिया णरया ॥ 104 ॥ 'अधस्तात् ' तलभागे 'घनाः' निश्छिद्राः सहस्रं यावद्योजनानां सर्वेऽपि न्र्कावासाः। 'उम्पिति उपरि संकुचन्तीति मंकुचाः संकुचिता इत्यर्थः सहरे 'एकंतु' एकमेव । तथा 'मध्ये' मध्यभागे 'शुषिराः' रन्ध्रभावभाजः सहस्रम् । एवं त्रीणि सहस्राणि उच्छ्रिताः' प्रत्येकं त्रिसहसबाहल्या इत्यर्थः 'नरकाः' इति नरकावासप्रस्तटा इति ॥ 10 ॥ संप्रति प्रतिष्टथिवि यत्प्रस्तटान्तरं तत्सूत्रकारः साक्षादेव दर्शयन् गाथापञ्चकमाह Page #75 -------------------------------------------------------------------------- ________________ ( 52 ) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं 21 तेसीया पंच सया, एक्कारस चैव जोयणसहस्सा । याएं पत्थनंतर मेगो वि य जोयणतिभागो । / 105 ॥ सत्ताइसाई, बितियाए पत्थडंतरं होति । पणसत्तय तिरिण सया, बारस य सहस्स तैयाएं ॥ 106 ॥ छावट्ठि सयं सोलस, सहस्स पंकाए दो तिभागा य । अड्डाइज्जसाई, पणुवीस सहस्स घुमाए । 107 ॥ बावरा सहरसाई, पंचैव य होंति जोयणसयाई । पत्थडमंतरमेयं, तु छट्टपुढवीएं गायन्त्रं ॥ 108 ॥ त्र्यशीतानि पञ्च शतानि एकादश चैव योजनसहस्राणि 'रत्नायां " रत्नप्रभायां ' प्रस्तटान्तरं ' प्रस्तटात्प्रस्तटस्यान्तरालम्, एकः 'अपि च' इति समुच्चये योजनत्रिभागो भवतीति, [अङ्कतोऽपि 11583] ॥ 105 ॥ सप्तनवतिशतानि द्वितीयायां ष्टथिव्यां प्रस्तटान्तरं भवति, अङ्कतोऽपि 9700 / एवं पञ्चसप्ततानि त्रीणि शतानि द्वादश च सहस्राणि तृतीयायां ष्टथिव्याम् अङ्कतोऽपि 12375 ॥ 106 ॥ षट्षष्टं शतं षोडश सहस्राणि 'पङ्कायां ' पङ्कप्रभायां पृथिव्यां द्वौ भागौं त्रिभागलक्षणौ योजनस्य, अङ्कतोऽपि 16166 / ' समुच्चये । तथा ' अर्द्धतृतीयानि शतानि ' द्वे शते पञ्चाशदभ्यधिके इत्यर्थः, पञ्चविंशतिः सहस्राणि 'धूमायां धूमप्रभायामिति, अङ्कतोऽपि 25290 ॥ 107 ॥ द्विपञ्चाशत्सहस्राणि पञ्चैव च भवन्ति योजनशतानि प्रस्तटान्तरं मकारोऽलाक्षणिकः, एतच्च 'तुः ' पुनरर्थः षष्ठएथिव्यां ज्ञातव्यमिति, अङ्कतोऽपि 52900 ॥ 108 ॥ सप्तम्यां च कश्चिद्विशेषः समस्तीति तं दर्शयन्नाह - , चः , Page #76 -------------------------------------------------------------------------- ________________ म्र्केन्द्र्प्र्क्र्न्न्म्। छसु चेव इवति अंतर-मेयं चिय सत्तमाए हेदुवरि । निरयरहियं मुणज्जा, सेसेसु निरंतरा निरया ॥ 106 ॥ 'षटम्वेव' पृथिवीषु भवति अन्तरं प्रस्तटात्प्रस्तटस्य, यत एक एव प्रस्तटः सप्तम्यां वर्तते । ततोऽवधारणफलमाह-' एयं चिय' ति एतदेव पूर्वोक्तं प्रमाणं साईद्विपञ्चाशत्सहस्रम्वरूपं 'मप्तम्यां' महातमःप्रभायां 'हेवरि । ति अधम्तादुपरि च, किम् ? ityAha'nirayarahiyaM ' ति. त्रिसहस्ररूपनरकावासरहितं मन्वीत । इदमत्र तात्पर्यम्-षट्म्वेव पृथिवीप्वनेकप्रस्तटसद्भावादन्तरालं भवति । सप्तभ्यां त्वेक एव, नतश्च यत्प्रमाणमष्टमहस्राधिकलक्षम्वरूपं तत्सहस्रत्रयरूपप्रम्तटप्रमाणरहितं द्विधारतं सदधम्तादुपरि च माईद्विपञ्चाशत्सहस्रलक्षणं क्षेत्रं नरकरहित बोहव्यम् , अङ्कतोऽपि 52500 / अन्तरालविरहिते स्थाने का वात्ता ? इत्याह----शेषेषु ' अन्तरालविरहितेषु नियतक्षेत्रविभागेषु निरन्तरा निरया भवन्तीति ॥ 109 ॥ संप्रति सीमन्तकप्रस्तटादप्रतिष्ठानप्रस्तटं यावदेकम्यां दिशि विदिशि च विवक्षितश्रेणी वृत्तादयो ये नरकावासाम्तानुपनिज्ञामोरतिदिशन्नाह- एगदिसं जं सेटिं, इच्छसि जे तन्थ होति णिरया u। तिगभैयसुद्धवट्टा, इग तंसे दो य चौरंसे ॥ 11 ॥ - एकदिशि' पूर्वादिकायां उपलक्षणत्वाद्विदिशि चानेय्यादिकायां या श्रेणियवस्थिता विभक्तिव्यत्ययश्च प्रारूतत्वात , 'इच्छसि' अभिलषसि 'जे' इति यावन्तः । तत्र' श्रेणी भवन्ति नरकावासास्तान् ज्ञातुं ' तुः' पुनरर्थः, ततः किम् ? इत्याह-'त्रिकभक्तशुद्धवृत्ताः' त्रिकभक्तायां श्रेणी शुद्धाः-त्रिभागलब्धा वृत्ता भवन्ति, न कश्चित्तत्र Page #77 -------------------------------------------------------------------------- ________________ (54) मुनिचन्द्रसूरिषिरचितवृत्तिसमेत प्रक्षेपः कार्य इति भाव्ः। यदि पुनस्त्रिंभिर्भागे पातिते एककोऽवशिष्यते तदा स एककः ' त्र्यो' व्यस्रराशावेव क्षिप्यते 'दो य चौरंसे' त्ति यदा द्वावशिष्टौ भवतस्तदैकश्चतुरस्र चकारात् त्र्यसे चैकः क्षिप्यत इति । इदमुक्तं भवति यदा सीमन्तकादौ क्वचित्प्रस्तट एकस्यां दिशि विदिशि . वा वृत्तादिनरकावासप्रमाणं ज्ञातुमिच्छति तदा या काचिदेकोनपञ्चाशदादिकाऽष्टचत्वारिंशदादिका वा श्रेणिरुपलभ्यते तस्यां त्रिभिर्विभक्तायां लब्धं वृत्तत्र्यलचतुरस्रलक्षणेषु त्रिषु स्थानेषु स्थाप्यते, यदि च विभतशेष एकको भवति तदा त्र्यस्रराशौ क्षिप्यते, द्वौ पुनर्विभक्तशेषौ यदा भवतस्तदैकरूया एकश्चतुरस्र निक्षिप्यते, ततो वृत्तादिप्रमाणं स्फुटं भवतीति ॥ 110 ॥ एवं सप्तस्वपि पृथ्वीपु. नरकावासस्वरूपं सप्रपञ्च प्रतिपाद्य सांप्रतं तास्वेव सामान्येन प्रतिप्रस्तटं विशेषेण चायुरुत्सृष्टतो जघन्यतश्च प्रतिपादयितुमिच्छुर्गाथाषोडशकमाह एग ति सत्त दस सत्तरेव वावीस तह य तेत्तीसा। रयणाइसु पुढवीसुं, उक्कोस ठिती उ अयराणि ॥ 111 / / एकं त्रीणि सप्त दश सप्तदशैव द्वाविंशतिः तथा च त्रयस्त्रिंशत , अतराणीत्युत्तरेण संबन्धः, किम् ? इत्याह-रत्नादिपु' रत्नप्रभादिषु पृथ्वीपु "उल्लष्टा स्थितिः ' उत्कर्षप्राप्तमवस्थानं 'तुः ' पूरणार्थः 'अतराणि' सागरोपमानीति ॥ 111 ॥ अथ जघन्या स्थितिरुच्यते---- दसवाससहस्साई, एग ति सत्त दस तह य सत्तरस । वावीसा अयराई, रयणाईणं जहरणे ॥ 112 ॥ दशवर्षसहस्राणि एकं त्रीणि सप्त दश तथा न सप्तदश द्वाविंशतिः 'अतराणि ' सागरोपमानि, किम् ? इत्याह-'रत्नादीनां' रत्नप्रभा-.. Page #78 -------------------------------------------------------------------------- ________________ न्र्केन्द्र्प्र्क्र्न्न्म्। (55) दीनां एथ्वीनां " तास्थ्यात्त्यद्वयपदेशः " इति तत्स्थानां नारकाणा 'जघन्येन' जघन्यपदापेक्षया स्थितिरिति ॥ 112 ॥ एनामेव प्रतिप्रस्तदं विभज्य दर्शयन्नाहदस णडई च सहस्सा, पढमे पयरम्मि ठिति जहरिणयरा । सा सयगुणिया बीए, तैयम्मि पुणो इमा होइ ॥ 113 ॥ णई लक्ख जहण्णा, उकोसा पुब्बकोडि न्निदिवा। आदीएं पुवकोडी, दसंभागो सागरस्सियरा ॥ 114 ॥ दसभागो पंचमए, दो दसभागा य होंति उक्कोसा । एगुत्तरवुड्डीए, दसेव भागा भवे जाव ॥ 115 ॥ सहस्रशब्दस्य प्रत्येकमभिसंबन्धात् दश सहस्राणि नवतिश्च सहस्त्राणि 'प्रथमे प्रतरे' सीमन्तकनानि 'स्थितिः' अवस्थानकालो नरकाणां जघन्येतरा च क्रमेण भवति, जघन्या 10000 उत्कृष्टा 90000 / 'सा' जघन्येतरा च स्थितिः 'शतगुणिता' शताभ्यस्ता सती 'द्वितीये' द्वितीयप्रस्तटे जघन्येतररूपा जायते, सा चेयम्-जघन्या 1.000000 उत्कृष्टा 9000000 / तृतीये प्रस्तटे पुनः 'इयं' वक्ष्यमाणा भवतीति ॥ 113 ॥ नवतिर्लक्षाणि जघन्या उत्कृष्टा पूर्वकोटिनिर्दिष्टा तीर्थकरगणधरादिभिः । चतुर्थप्रतरे पुनः 'आदौ' जघन्यपदे । स्थितिः पूर्वकोटिः, 'दशभागः' दशमोऽशः सागरस्य 'इतरा' उत्कृष्टा स्थितिर्भवतीति ॥ 114 ॥ 'दशभागः' उक्तरूपः पञ्चमके प्रस्तटे जघन्या स्थितिः, द्वौ दशभागौ च भवत उत्कृष्टा स्थितिः। एवमेको त्तरवृद्ध्या तावन्नेयं दशैव भागा भवेयुर्यावत् । क्वचित् "दस दसभागा" इति पाठः, ततश्च दशभिर्भागः खण्डितस्य सागरोपमस्य Page #79 -------------------------------------------------------------------------- ________________ (56) मुनिचन्द्रसूरिविरचितवृत्तिसमेत दशभागाः, दश दशभागाः सागरोपममेवेत्यर्थः । इदमस्य गाथादलस्य तात्पर्यम्-षष्ठप्रस्तटे द्वौ दशभागौ सागरोपमस्य जघन्या, त्रयश्चोत्कृष्टा । सप्तमप्रस्तटे त्रयः सागरोपमदभागा जघन्या चत्वार उत्कृष्टा स्थितिः। एवं पूर्वप्रस्तटोत्कृष्टान् भागान् जघन्यपदे स्थापयता खजघन्यांश्चैकेन । दशभागेनाभ्यधिकानुल्कृष्टपदे कुर्वता तावन्नेयं यावत्रयोदशप्रस्तटे नव सागरोपमदशभागा जघन्या, उत्कृष्टा तु दिश] दशभागा इति ॥ 11 ॥ . इत्थं प्रथमप्रथिव्यां प्रतिप्रस्तटं जघन्यामुत्कष्टां च स्थितिं प्रतिपाद्य. शेषास्वप्युत्कष्टां तां तावत्प्रतिपादयन्नाह उवरिखीटीविसेसो, सगपयरविभाग इच्छ्स्ण्गुन्नियो। उवरिमखीठीसहियो, इच्छियपयरम्मि उक्कोसा ॥ 116 ॥ [उपरिक्षितिस्थितिविश्लेषः] उपरिक्षितिस्थितेः पात इत्यर्थः, स्वकप्रतरैविभागः क्रियते यश्च तत्र लभ्यते भागः सः 'इच्छासंगुणितः' इच्छयाऽभीष्टप्रतरसंख्यालक्षणया गुणितः सन् 'उपरिमक्षितिस्थितिसहितः' सागरोपमादिपाश्चात्यष्टथ्वीस्थितिसमन्वितः [ 'इच्छितप्रतरे' ] अभीष्टप्रतरे उत्कृष्टा स्थितिर्भवति । इयमत्र भावना-यदा शर्कराप्रभायां प्रथमप्रस्तट एवोत्कृष्टा स्थितिझतुमिप्यते तदा शर्कराप्रभाया उत्कृष्टस्थितेः सागरोपमत्रयलक्षणाया मध्याद्रत्नप्रभोत्कृष्टा स्थितिः सागरोपमलक्षणा पात्यते, ततो जातं सागरोपमद्वयम् , तच्चैकादशभिः शर्कराप्रभाप्रतरैरपहृतम् , अपहृते च लब्धौ द्वौ सागरोपमैकादशभागौ, तौ चेप्टप्रतरप्रमाणे कलक्षणेन गुणिते "एकगुणं तत्तियं चेव" इति वचनात् तन्मात्रस्थितावुपरितनक्षितिस्थित्या सह संयोजने तयोर्जातमिदमेकं सागरोपमं द्वौ सागरोपमस्यैकादशभागौ, इयं च तत्रोत्कृष्टा स्थितिः । Page #80 -------------------------------------------------------------------------- ________________ न्र्केन्द्र्प्र्क्र्न्न्म्। (57) एवं तावन्नेयं यावदेकादशप्रस्तटे द्वौ सागरोपमैकादशभागावभीष्टप्रतरसंख्ययैकादशलक्षणया गुणितो, ततो जाता द्वाविंशतिः सागरोपमैकादशभागाः, तेषां चैकादशभिर्भागे हृते लब्धे द्वे सागरोपमे, तत उपरितनक्षित्या एकसागरोपमलक्षणया सह मीलने जातानि त्रीणि सागरोपमानि, इयमेव च तत्रोत्कृष्टा स्थितिः । एवमन्याखपि पृथ्वीषु प्रतिप्रस्तटं परिभाव्योत्कृष्टा स्थितिरानेयेति ॥ 116 ॥ इयं च भागवृद्धिः कासु कासु पृथ्वीषु भवति कासु च न भवति ? इति दर्शयन्नाह रयणादीपुढवीणं, णायव्या जा खिई चउत्थी उ ॥ पंचमियाइविसेसो, जहग्णसहियं फलं होइ ॥ 117 ॥ रत्नादिष्टथ्वीनां प्रस्तटेषु ज्ञातव्या भोगवृद्धिस्तावद्यावत् 'क्षितिः' पृथ्वी चतुर्थी । 'तुः'. पूर्ववत् । ततः परं का वार्ता ? इत्याह-'पञ्च* म्यादिविशेषः' पञ्चम्यादिष्टथ्वीषु विशेषः प्राक्टथिव्यपेक्षया प्रस्तटे प्वायुर्वृद्धौ वर्तते, स चायम्-प्राक्प्टथ्वीप्वधस्तनोपरितनस्थितिविशे* () षस्य स्वप्रतरैर्भागापहारे आद्यप्रस्तटेषु भागलाम एवासीत् । 'पञ्चमीप्रभृति तु प्रथमत एव सभागसागरोपमलाभः । यथा-चतुर्थ्या दश सागरोपमानि, पञ्चम्यां तु सप्तदश परा स्थितिः, तयोर्विशे (श्ले) पे जातं सप्त सागरोपमानि, तेषां पञ्चमष्टथ्वीप्रतरैः पञ्चभिर्भागे हृते लब्धं सागरोपमं द्वौ च सागरोपमप्रमाणस्य पञ्चभागौ, इदं तु लब्धमिष्टप्रतरलक्षणया संख्यया यदा गुण्यते तदा वक्ष्यमाणं फलं भवतीति । आह किमेतदेवोत्कृष्टस्थितिप्रमाणमाहोस्वित्कश्चिदन्योऽपि विशेषः समस्ति ? इत्याशंक्याह-' जघन्यसहितं' खकीयजघन्यस्थितिसमन्वितं " उपरिक्षितिस्थितिविशे (श्ले) षः" इत्यादिना क्रमेण यल्लब्धं तत्किम् ? इत्याह- . Page #81 -------------------------------------------------------------------------- ________________ (58) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं 'फलं' उत्कृष्टस्थितिलक्षणं भवतीति ॥ 117 ॥ आह विदितमेतद्यदुदितं पञ्चम्याः प्रभृति विशेषः, परं द्वितीयादिष्टथ्वीपु षष्ठादिप्रस्तटेषु भागगणनया यदा सागरोपमं लभ्यते तदा च का वार्ता ? इत्याह पयरम्मि जम्मि अयरं, सयलं वड्डइ गणिज्जमाणम्मि भागेहिं तो करणं, छेयविभत्तं फलं होइ ॥ 118 ॥ प्रतरे यस्मिन् 'अतरं' सागरोपमं 'सकलं ' परिपूर्ण 'वर्धते । वृद्धिं याति, कथंभूते सति ? इत्याह- गण्यमाने' संख्यायमान . इत्यर्थः, तदनन्तरं किं विधेयम् ? इत्याह-भागैस्ततः करणं वाह्यते, तत इष्टप्रतरे ये लब्धा भागास्ते छेदेन विभज्यन्ते, ततश्छेदविभक्तं फलं भवति । अयमत्र भावः-यथा द्वितीयष्टथिव्यामिष्टप्रतरे पष्ठे एकादशभक्तसागरोपमभागद्वयस्य मूलपतरलब्धस्य षड्भिर्गुणने जाता द्वादश भागाः, एतेषामेकादशभिर्भागे लब्धमेकं सागरोपममवशिष्टश्चैकादशभागः । ततः सप्तमप्रस्तटे तस्मिन्नवशिष्टैकादशभागे मूलप्रतरलब्धं भागद्वयं क्षिप्तं जातास्त्रय एकादशभागाः । अष्टम एतत्रयमध्ये ढयक्षेषे प्न्य्च्। नवमे पञ्चकमध्ये द्वयक्षेपे सप्त । दशमे सप्तसु द्वयक्षेपे नव । एकादशे तु नवसु द्वयक्षेपे जाता एकादश भागाः, एषां चैकादशभिर्भागे दत्ते लब्धं पुनः सागरोपमम् , तस्मिंश्च षष्ठप्रतरलब्धसागरोपमक्षेपे रत्नप्रभा [सागरोपमक्षेपे च] सागरोपमत्रयम् , एतदेव च तत्रोत्सृष्टा स्थितिः । एवमन्याखपिटथ्वीषु स्वस्वभागक्षेपेण भावना कार्येति ॥ 118 ॥ इदानीं द्वितीयादिष्टथ्वीप्रस्तटेषु षट्त्रिंशत्संख्येषु प्रमाणं जघन्यमुत्कृष्टं च दर्शयन्नाह अयरोवमं जहएणं, वितियाए पत्थडम्मि पढमम्मि । अयरोवममुक्कोसं, एकारसभाग दो अण्णे ॥ 116 ॥ Page #82 -------------------------------------------------------------------------- ________________ न्र्केन्द्र्प्र्क्र्न्न्म्। न तीर्यत इत्यतरः-सागरस्तेनोपमा यस्य तदतरोपमं 'जघन्यं । जधन्यस्थितिप्रमाणम् , क ? इत्याह-द्वितीयायाः पृथिव्याः संबन्धिनि प्रस्तटे प्र्थ्मे। तथा 'अतरोपमं' उक्तस्वरूपमेव 'उत्कृष्टं ' स्थितिप्रमाणमेकादशभागौ द्वावन्याविति ॥ 119 ॥ अस्यामेव शेषप्रतरातिदेशमाह एवं बिउत्तराए, वड्डीए जाव तिरिण अयराई । ताई चिय तैयाए, पढमे पयरे जहरणेणं ॥ 120 ॥ ताई चिय उक्कोसा, चौरो णवभाग होंति अण्णे उ । चौरुत्तरिया वड्डी, णेयव्वा जाव सत्तयरा ॥ 121 ॥ सत्तेव चौल्थीए, अयरोवम ठिति जहरिणया होइ । सत्तेव य उक्कोसा, तिगणव य सत्तभागा उ ॥ 122 ॥ ' एवं ' प्रथमप्रतरवद् ' द्वयुत्तरया वृद्धया' प्रतिप्रतरमपरापरभागद्वयवृद्धिलक्षणया तावन्नेयं यावदेकादशप्रस्तटे जातानि त्रीण्यतराणि, एकस्य सागरोपमस्य रत्नप्रभाप्टथ्वीगतस्येहानुवर्तनाद्वयोश्च भागवृद्धि वशेन लब्धत्वात् । अथ वालुकां प्रतीत्याह-'तानि चैव " * ब्रीणि सागरोपमानि तृतीयायां पृथिव्यां प्रथमे प्रतरे 'जघन्येन' - 'जघन्यतः स्थितिर्भवतीति ॥ 120 ॥ ' तान्येव ' त्रीणि सागरोपमानि उत्कृष्टा ' उत्कर्षवती स्थितिः 'चत्वारो नवभागाः ' नवभागीकंतम्य सागरोपमम्य चत्वारो भागा इत्यर्थः, भवन्ति । अन्ये तु' सागरोपमत्रयातिरेकिणः पुनः प्रथमप्रतरे । यथा प्रथमप्रस्तटे तथा शेषेप्वपि इत्याह-चतुरुत्तरिका पूर्वा(व)पूर्वसागरोपमनवभागचतुष्टयलक्षणे वृद्धिर्नेतव्या यावन्नवमप्रतरे जातान्युत्कृष्टतः सप्तातराणीति ॥ 121 ॥ * सप्तव चतुझं एथिव्यां प्रथमप्रस्तटे अतरोपमानि स्थिति पन्यका Page #83 -------------------------------------------------------------------------- ________________ (6) मुनिचन्द्रसूरिविरवितवृत्तिसमेत मवति । सप्तैव चातराण्युत्लष्टा स्थितिस्त्रय एव च सप्तभागाः 'तुः' पूरणे तत्रैव प्रस्तट इति ॥ 122 ॥ अस्यामेव शेषप्रस्तटातिदेशमाह एवं तिउत्तराए, वड्डीए ताव नाव दस अय्रा। ... पंचमिए दसयरा, टिती जहरणा मुणयव्वा ॥ 123 ॥ एकारस उकासा, दो चेव य पंचभाग णिहिट्ठा । सदुभागायरवड्डी, हेयन्वा जाव सत्तरस ॥ 124 ॥ छट्ठीए जहरणेणं, सतरस अयरोवमा मुन्नेय्वा। . अट्ठारसमुकोसा, दो य तिभागा विणिट्टिआ ॥ 125 ॥ 'एवं' प्रथमप्रस्तटवत् त्र्युत्तरया वृद्ध्या तावन्नेयं यावत्मप्तमप्रतरे जातानि दशातराणि । अथ धूमप्रभायां पञ्चम्यां पृथिव्यां दशातराणि स्थितिनघन्या मुणितव्या, प्रथमप्रस्तट इति गम्यते ॥ 123 ॥ एकादश सागरोपमान्युत्कृष्टा द्वौ चैव च पञ्चभागौ निर्दिष्टौ तत्रैव । शेषप्रस्तटातिदेशमाह- सद्विभागातरवृद्धिः' एकं सागरोपमं द्वौ च मागरोपमस्य पञ्चभागौ प्रतिप्रतरं वृद्धिर्नेतव्या तावद्यावत्सप्तदशातरोपमाण्युस्कृष्टा स्थितिः पर्यन्तप्रतर इति ॥ 124 ॥ षष्टयां पृथिव्यां जघन्येन सप्तदशातरोपमानि स्थितिर्मुणितव्या । अष्टादशसागरोपमानि मंकारोऽलाक्षणिकः, उत्कृष्टा स्थितिऔ च त्रिभागौ सागरोपमस्य विनिर्दिष्टाविति । / 125 ॥ शेषप्रतरेप्वतिदेशमाह- . एवं बिउत्तराए, गेयव्र होइ जाव बावीसा॥ बावीस सत्चमाए, तेतीसं होति उकासा ॥ 126 ॥ 'एवं' प्रथमप्रतरव' हयुत्तरया' त्रिभागद्वययुक्तसागरोपमलक्षणया वृद्ध्या तावनेतव्यं भवति यावद्वाविंशतिः सागरोपमानि षष्टप्रथिव्यां . Page #84 -------------------------------------------------------------------------- ________________ (61) न्र्केन्द्र्प्र्क्र्न्न्म्। तृतीयप्रस्तट उत्कृष्टा स्थितिर्भवतीति । अथ महातमःप्रभायाम्-द्वाविंशतिः सागरोपमानि जघन्या स्थितिः सप्तम्याम्, त्रयस्त्रिंशत्सागरोपमानि भवन्त्युल्लष्टा स्थितिः । सर्वत्राद्याद्यप्रस्तटोत्कृष्टा स्थितिरधस्तनाधस्तनप्रस्तटे जघन्यस्थितितया ज्ञातव्या । अत्र च शरीरोपपातविरहादिका चित्रा नारकवक्तव्यता वक्ष्यमाणदेवेन्द्रकेष्विव वक्तुमुचिता परमत्यन्तविस्तरभयान्न ग्रन्थकारस्तां लिखितवानिति संभाव्यते । तदर्थिना तु ग्रन्थान्तरादवसेयेति ॥ 126 ॥ इदानीं नरकेन्द्रकवक्तव्यतामुपसंहरन्नाह- . णरइंदयाण लेसो, गुरूहि मयरागदोसरहिएहिं । ... कहिओ घेत्तव्यो उण, हासादीविगहरहितेहिं ॥ 127 ॥ - 'नरकेन्द्रकाणां' आवलिकाप्रविष्टनरकावासलक्षणानामुपलक्षणत्वाच्छेषनरकाणां च 'लेशः' तद्गतवक्तव्यतैकदेशलक्षणः 'गुरुभिः' जिनग्2अणधरादिभिः, कीदृशैः ? इत्याह --' मदरागद्वेषरहितः । अहङ्कारा भिष्वङ्गमत्सररहितैरत्यन्तविश्वसनीयवचनैरित्यर्थः, किम् ? इत्याह- कथितः ' प्रतिपादितः । अयं च संप्रति मया तदनुसारेण ज्ञाप्यमानः . 'ग्रहीत्त्र्यः पुनः ' आदरणीयस्तु हास्यादिविकथारहितैः सद्भिः शिष्यैः, आप्तप्रणीतस्यार्थस्य हास्यादिदोषलक्षणयाऽवज्ञया ग्रहणे प्रत्युत महा .. नर्थसंभवादिति ॥ 127 ॥ . इति श्रीमुनिचन्द्रसूरिविरचितायां देवेन्द्रनरकेन्द्रक . वृत्तौ नरकेन्द्रकाधिकारः स्माप्त्ः। तिः। Page #85 -------------------------------------------------------------------------- ________________ // अहम् ॥ द्वितीयं देवेन्द्र्प्र्क्र्न्न्म्। --*Ok - उक्ता नरकेन्द्रकाः । संप्रति देवेन्द्रकान् वक्तुकामः प्राक्सामान्येन कृतमङ्गलाभिधेयादिनिर्देशोऽपि विस्मृतिशीलशिप्यसंस्मृत्यर्थमाघेकारा- - . न्तरत्वाद्वा विशेषमङ्गलाभिधेयाभिधानायाह तेलोक्कमत्थयत्थे, सिद्धे अभिवंदिऊण तिविहेण । - देविंदया उ वोच्छं, गुरुवरसाणुमारेण ॥ 128 ॥ त्रैलोक्यमस्तकस्थान् ' सर्वासाधारणगुणग्रामरमणीयखरूपतया लोकत्रयोपरिवर्तिक्षेत्रव्यवस्थिततया च त्रिजगजनजातमौलिमाणिक्यकल्पान् -- सिद्धान् ' प्रागेव निरूपितनिरुक्तान् -- अभिवन्ध ' प्रणामस्तवाभ्यामभिवाद्य ' त्रिविधेन ' नोवाकायलक्षणेन. करणेन, किम् ? इत्याह- देवेन्द्रकान् ' विमानावासविशेषान् ' तुः ' पूरणे 'वक्ष्ये' अभिधास्ये 'गुरूपदेशानुसारेण' विमानपविभक्तिनामकाध्ययननिरूयणनिपुणधिषणाधिकचिरन्तनाचार्यप्रवर्तितोपदेशानुवर्तनेन । अत्र च मङ्गलाभिधेयप्रयोजनसंबन्धचर्चः सामान्यमङ्गलाभिधायकादिसूत्रवत्खयमेव वाच्य इति ॥ 128 ॥ देवेन्द्रकानेव प्रमाणतोऽभिधित्सुराह तेरस बारस छ पंच चेव चत्वारि चउसु कप्पेसु । गेवेजेसुं तिय तिय, एगो उ अणुत्तरेसु भवे ॥ 126 ॥ त्रयोदश सौधर्मेशानयोः प्रथमद्वितीयकल्पयोः समभूमिश्योः । . Page #86 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। (63.) द्वादश सनत्कुमारमाहेन्द्रगोस्तृतीयचतुर्थयोर्देवनिवासयोः समतयाऽवस्थितयोः । षड् ब्रह्मलोके पञ्चमदेवलोके । पञ्च चैव लान्तके षष्ठे । 'चत्तारि.' त्ति चत्वारश्चत्वारो विमानेन्द्रकाः 'चतुर्पु ' चतुःसङ्ख्येषु, तद्यथा-शुक्रे सप्तमे चत्वारः, सहस्रारेऽष्टमे चत्वारः, आनतप्राणतयोस्समभूमिकयोश्चत्वारः, आरणाच्युतयोरपि समभूमिकयोश्चत्वारः । -- कल्पेषु ' देवाधिवासेषु-देवलोकेप्वित्यर्थः, कल्पशब्दस्याधिवासपर्यायस्यापि संभवात् , यथोक्तम्-" सामर्थ्य वर्णनायां च, कल्पने छेदने तथा । औपम्ये चाधिवासे च, कल्पशब्द विदुर्बुधाः ॥ 1 ॥ " तथा 'ग्रैवेयकेषु ' लोकपुरुषग्रीवास्थानभवेप्वधस्तनमध्यमोपरितनसंज्ञितेषु प्रत्येकमधस्तनांधस्तनादिभेदेन भिन्नेषु नवसु विमानविशेषेषु 'विकं त्रिकं' एकैकस्मिन् त्रिके त्रयस्त्रयः, सर्वे नवेत्यर्थः । 'एकस्तु' एकः पुनः 'अनुत्तरेषु' सर्वविमानोपरिवर्तितया प्राप्तानुत्तराभिधानेषु विमानभेदेषु 'भवेत् ' जायेतेन्द्रक इति। एवं चैते त्रयोदशादिसङ्ख्यसर्वेन्द्रकमीलने द्वास्स्स्स्त्तिर्भ्व्न्तीति। स्थापना चेय्म्-13।12।6।9।4।4।4|4|3|31 331 // सर्वेऽपि 62 ॥ 129 ॥ अत एवाह. . विढि विमाणिंदा, पढमावलिया.वि तत्तिया चेव । एगट्ठी पुणं वीए, सेसा एकेकपरिहीणा ॥ 130 ॥ . द्वाषष्टिविमानेन्द्राः' ऊर्ध्वलोकविमानावासप्रस्तटा भवन्ति । तथा 'प्रथमावलिकापि' ठडुनामकप्रथमप्रस्तटमध्यवर्ति (ग्रं0 1000) विमानेन्द्रकं प्रतीत्य चतसृषु दिक्षु प्रवृत्ता विमानश्रेणिः, न केवलं सर्वेन्द्रकससचेत्यपि शब्दार्थः, 'तावती चैव' प्रत्येकं द्वापष्टिप्रमाणेव । 'एकषष्टिः पुनः' एकषष्टिविमानेन्द्रकप्रमाणा श्रेणिः पुनः 'द्वितीये" Page #87 -------------------------------------------------------------------------- ________________ 164 , मुनिचन्द्रसूरिविरचितवृत्तिसमेतं प्रस्तटे भवति । याः पुनः 'शेषाः' तृतीयादिप्रस्तटप्रतिबद्धा द्वाषष्टितमप्रस्तटपर्यन्ता आवलिकास्ताः 'एकैकपरिहीनाः' एकैकेन विमानावासेनोना यावद् अवेयकपर्यन्तप्रस्तटे विमानद्वयरूपा श्रेणिः । सर्वार्थसिद्धि-... प्रस्तटे तु दिश्वेकैकस्यैव विमानस्य सद्भावान्न द्वयादिरूपा श्रेणिः । अत्र च सर्वप्रस्तटेषु दिक्ष्वेव श्रेणिसद्भावः, विदिक्षु [पुनः] सद्भावस्यात्रैव- . "मुहभूमीओ इणमो दिसाण" (गाथा 186) इत्यादिगाथया निषेत्स्यमा- . नत्वादिति ॥ 130 ॥ संप्रति सर्वेषां विमानेन्द्रकाणां गाथासप्तकेन . नामान्यभिधित्सुराह उडुचंदरययवग्गू, वीरियवरुणे तहेव आणंदे । बंभे कंचणरूइले (रे), 'चंचे अरुणे दिसे चेव । / .131 ॥ उडु 1 चन्द्र 2 रजत 3 वल्गवः 4 वीर्य 5 वरुणौ 6 तथैवानन्दः 7 ब्रह्मा ( काञ्चन 9 रुचिरौ 10 चञ्चः 11 अरुणः 12 दिशः 13 चैवेति ॥ 131 ॥ वेरुलियरुयगरुइगा(या), अंके फलिहे तहेव तवणिजे । मेहे अग्घे हालिद णलिण तह लोहियक्खे य । / 132 ॥ वैडूर्य 14 रुचक 15 रुचिताः 16 अङ्कः 17 स्फटिकः 18 तथैव तपनीयः 19 मेघः 20 अर्घः 21 हारिद्रः 22 नलिनः 23 तथा लोहिताक्षः 24 चेति ॥ 132 ॥ वहरे अंजणवरमालारिढे तह य देव सोमे य । णंगल बलभद्दे या, चक्क गया सोत्थि णंदयावत्तो ॥ 133 ॥ 1 "चे" इत्यन्यत्र । 2 "वश्वः" इत्यन्यत्र । 3 "मंगल" इत्यन्यत्र dRshyte। . Page #88 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। (65) वजः 25 अञ्जन 26 वरमाल 27 अरिष्टाः 28 तथा च देवः 29 सोमः 30 च लालः 31 बलभद्रः 32 च, दीर्घत्वं च प्राकतत्वात् । चक्रं 33 गदा 34 खस्तिकः 35 नन्दावर्तः 36 / इयं च पूर्वार्द्धसमद्वितीयार्डी गीतिसंज्ञा गाथा विज्ञेयेति ॥ 133 ॥ आभंकरे य गिद्धी, केऊ गरुले य होइ बोधव्वे । बंमे बंभहिए पुण, भुत्तर लंतए चेव ॥ 134 ॥ आभङ्करः 37 च गृद्धिः 38 केतुः 39 गरुडः 40 च भवति बोद्धव्यः । ब्रह्मा 41 ब्रह्महितः पुनः 42 ब्रह्मोत्तरः 43 ल(ला)न्तकः 44 चैवेति ॥ 134 ॥ महसुक्कसहस्सारे, आणय तह पाणए य बोधव्वे । पुप्फमलंकारे आरणे य तह अचुए चेव ॥ 135 ॥ . महाशुक्र 45 सहस्रारौ 46 आनतः 47 तथा प्राणतः 48 च बोद्धव्यः । पुप्पं 49 अलङ्कारः 60 आरणः 11 च तथाऽच्युतः 52 चैवेति ॥ 135 ॥ 1 6 88. . सुदंसणे सुप्पबुद्धे, मणोरमे चेव होति बोधव्वे । - तचो य सलोभदे, विसाले सुमणे इय ॥ 136 ॥ .. सुदर्शनः 53 सुप्रबुद्धः 54 मनोरमः 55 चैव भवति बोहव्यः 'ततश्च' तदनन्तरं पुनः सर्वतोभद्रः 56 विशालः 57 सुमनाः 58 इति च । इयं च गाथा " विषमाक्षरपादं च " इत्यादिगाथालक्षणानुसारिणी विज्ञेयेति ॥ 136 ॥ 1"मालः" इत्यन्यत्र । Page #89 -------------------------------------------------------------------------- ________________ (66) मुनिचन्द्रसूरिविरचितवृत्तिसमेत सोमणसे पीइकरे, आइच्चे चेव होइ बोधव्ये । सव्वसिद्धिणामे, सुरिंदया एते बावट्ठी ॥ 137 ॥ सौमनसः 59 प्रीतिकरः 60 आदित्य: 61 चैव भवति वोडल्यः । सर्वार्थसिद्धिनामा 62 / एवं ' सुरेन्द्रकाः ' विमानेन्द्रकाः एते' ये प्रागुक्तास्ते द्वाषष्टिर्वर्तत इति । अत्रोडुचन्द्रादीनि नामानि प्रस्तटानां प्रस्तटमध्यगतविमानानां च तुल्यतयाऽवबोद्धव्यानि । प्रस्तटा नाम समश्रेणितया व्यवस्थिता विमानावासा एव, न पुनस्तदाधारभूताऽन्या काचित्ष्टथ्वी समस्ति, रत्नप्रभादीनामेवाधस्तात्सप्तानामेकस्याश्रेषत्प्राग्माराया उपरि पृथ्वीत्वेन शास्त्रे भणमादिति ॥ 137 ॥ संप्रत्यावः लिकागतविमानावासनामान्यभिधित्सुरिन्द्रकासन्नवर्तिचतुर्दिग्गतविमाननामानि तावदाह उडुप्पभं च पुव्वेण, उडुमज्ञं दक्षिणे दिसाभागे । उडयावत्तं अवरेणुडुसिटुं उत्तरे पासे । / 138 ॥ 'उडुप्रभं च ' [ उडुप्रभनामकं च 'पूर्वेण' पूर्वस्यां दिशि, उडुमध्यं 'दक्षिणे दिग्भागे' दक्षिणस्यां दिशि, उडुकावत 'अपरेण' अपरस्यां दिशि, ] उडुशिष्टं उत्तरे पार्थे । एषापि " विषमाक्षरपादं च" इत्यादिगाथालक्षणानुयायिन्येवेति ॥ 138 ॥ पूर्वदिग्गतावलिकाद्वितीयादिविमानानां नामनिर्देशायाह पढमवितियादिपुष्चक्मेण तह उडुपभस्स पुग्वेण । पिज्जा नामवित्ति, एगट्ठीए विमाणाणं ॥ 136 ॥ प्रथमद्वितीयादिश्चासौ पूर्वक्रमश्च-पूर्वानुपूर्वीलक्षणम्तेन, तथेति पूरणार्थः, 'उडुप्रभस्य' अनन्तरमेवोपदर्शितस्य ' पूर्वेण ' पूर्वस्यां दिशि Page #90 -------------------------------------------------------------------------- ________________ * विद्यात् ' जानीयाद् बुद्धिमान, काम् । इत्याह-' नामविमति' नामविभागं ' एकषष्टेः' एकषष्टिप्रमाणानां विमानानामिति ॥ 139 ॥ एनामेव गाथाषट्केनाह सत्थिय सिरिवच्छे बदमाणए अंकुसे झसे य ज्वें। छत्ते विमले कलसे, उसमे सीहे समे सुरभी ॥ 140 / / खस्तिकः 1 श्रीवत्सः 2 वर्द्धमानक: 3 अङ्कुशः 4 झषः 9 च यवः 6 छत्रं 7 विमलः 8 कलशः 9 वृषभः 10 सिंहः 11 समः 12 सुरभिः 13 इति ॥ 14 ॥ जसहर सव्वोभदे, विमले सोवत्यिए सुभहे य । अरए विरए सुप्पम, इंद महिंदे उविदे य ॥ 141 ॥ यशोधरः 14 सर्वतोभद्रः 15 विमल: 16 सौवस्तिकः 17 * सुभद्रश्च 18 अरजाः 19 'विरजाः 20 सुप्रमः 21 इन्द्रः 22 महेन्द्रः 23 उपेन्द्रः 24 चेति ॥ 141 ॥ कमले कुमुदे णलिणे, उप्पल पउमे य पोंडरीए य । सोगंथिए तिगिच्छि य, केसर चंपग असोए य ॥ 142 ॥ कमलं 25. कुमुदं 26 नलिनं 27 उत्पल 28 पद्मौ 29 च पौण्डरीकं 30 च सौगन्धिकं 31 तिगिच्छः 32 च केशरः 33 चम्पकः 34 अशोकः 35 चेति ॥ 142 ॥ सोमे सूरे सुके, णक्खत्ते चंदणे ससी म्ले। गंदण सोमणसे या, सारसमुद्दे सिवे धम्मे ॥ 143 ॥ . सोमः 36 शूरः 37 शुक्रः 38 नक्षत्रं 39 चन्दनः 40 Page #91 -------------------------------------------------------------------------- ________________ (68) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं शशी 41 मलयः 42 नन्दनं 43 सौमनसः 44 च सार 45 - समुद्रौ 46 शिवः 47 धर्मः 48 इति ॥ 143 ॥ समचरणया, बोधव्वे लोहियक्वणामे य । " गंदीसरे मोहे, जलकंते सूरकंते य ॥ 144 ॥ वैभ्रमण 49 अम्बर 50 कनकाः 51 बोधव्यो लोहिताक्षनामा 12 च नदीश्वरः 53 अमोघः 54 जलकान्तः 55 सूर्यकान्तः 56 चेति ॥ 144 ॥ बाबा दोगुंद य सिद्धत्थकुंडले सोमे । एते एगट्ठी खलु, पुव्वावलिए. विमादिआ । / 145 / / अव्याबाधः 57 दोगुन्दकः 58 च सिद्धार्थ 59 कुण्डलौ 60 सोमः 61 / ' एते' प्रागुक्तनामान: 'एकषष्टिः ' एकाधिकषष्टिसङ्ख्याः ' खलुः ' निश्वये 'पूर्वावलिकायां' पूर्वदिग्वर्तिश्रेणावित्यर्थः ' विमानेन्द्राः ' इन्द्रकविमाना इति ॥ 145 ॥ एतान्येव नामानि यथा दक्षिणादिदित्रयवर्त्तिविमानश्रेणिषु योज्यन्ते तथाऽऽह्-- मज्मा दाहिणपासे, आवत्ता अवर मुणेयव्वा । सिट्ठा उत्तरपासे, पुचिल्लाओ विभैयव्वा ॥ 146 ॥ ' मध्याः ' मध्यशब्दोपपदाः स्वस्तिकश्रीवत्सादयोऽभिधानविशेषाः ' दक्षिणपार्श्वे' दक्षिणदिग्भागवर्त्तिश्रेणौ, तथा 'आवर्त्ताः आवर्त्तशब्दोपपदा एत एवं 'अपरतः ' अपरस्यां दिशि ' मुणितव्याः ' ज्ञातव्याः, तथा ' शिष्टाः शिष्टशब्दोपपदास्त एव ' उत्तरपार्श्वे उत्तरदिग्भागे, किम् ? इत्याह- पौरस्त्यादभिधानसमुदायात् इत्थं 'विभक्तव्याः ' विभागेन स्थापनीयाः । इदमुक्तं भवति - यदभिधानाः , Page #92 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। पूर्वस्यां दिशि विमानावासा उक्ता द्वितीयादयस्तदभिधाना एव दक्षिणस्यां दिशि, परं मध्यशब्दोपपदा भणितव्याः, तद्यथा-मध्यखस्तिकः 1 मध्यश्रीवत्सः 2 मध्यवर्धमानकः 3 इत्यादि । एवमपरस्यां dishyaavttoppdaaH, यथा-आवर्तस्वस्तिकः 1 आवर्त्तश्रीवत्सः 2 आवर्तवर्द्धमानकः 3 इत्यादि । एवमुत्तरस्यां शिष्टशब्दोपपदाः, यथाशिष्टस्वस्तिकः 1 शिष्टश्रीवत्सः 2 शिष्टवईमानकः 3 इत्यादि । एवं चन्द्रादिशेषप्रस्तटेप्वपि खकीयेन्द्रकनामानुसारेण चन्द्रप्रभ 1 चन्द्रमध्य2 चन्द्रावर्त्त 3 चन्द्रशिष्टा 4 दिलक्षणेन पूर्वादिदिग्गतश्रेण्यादिभूतविमानचतुष्कनामनिर्देशस्तावन्नेयो यावद् ग्रैवेयकपर्यन्तप्रस्तटे आदित्याभिधाने-आदित्यप्रभ आदित्यमध्य आदित्यावर्त आदित्यशिष्ट इति । तथैतेष्वेव प्रस्तटेप्वावलिकाप्रविष्टद्वितीयादिविमानेपु दिक्चतुष्टयसंब न्धिषु सर्वेषु स्वस्तिकमध्यस्वस्तिकावर्तस्वस्तिकशिष्टस्वस्तिकप्रभृतिर्नाम* निर्देशः श्रेणिपर्यन्त एकैकनामहान्या तावद्वाच्यो यावदादित्यप्रस्तटे स्वस्तिको मध्यस्वस्तिक आवर्तस्वस्तिकः शिष्टस्वस्तिक इति संभाव्यते, नरंकप्रस्तटेंप्वनेनैव क्रमेण नामनिर्देशादिति ॥ 146 ॥ अथ प्रकीर्णकाभिधानदेवावासघननामनिरूपणायाह इट्ठा वा सुभगा वा, णामा जे केइ अस्थि लोगम्मि । ... तन्नामगा विमाणा, भवंति वेमाणियसुराणं ॥ 147 ॥ .. ' इष्टाः ' अभिलषणीयाः सर्वन्द्रियाह्लादमाश्रित्य काकली. गीत-मयूररूप-कस्तूरिका-शर्करा-हंसतूलीप्रभृतयः, 'सुभगाः' खभावत एव सुभगभावभाजः पुरन्दर-नरनाथ-पाथोनाथादयः, वाशब्दावन्योन्यसमुच्चये, के ? इत्याह-'नामाः' परिणामा वस्तुविशेषा Page #93 -------------------------------------------------------------------------- ________________ (70) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं इत्यर्थः 'ये' केचन चित्ररूपाः सन्ति' विद्यन्ते ऽलोके ' जगत्रयलक्षणे, ततः किम् ? इत्याह-'तन्नामकाः'' इष्टसुभगपदार्थसार्थसदृशाभिधानाः 'विमानाः ' प्रकीर्णकाभिधानास्त्रिदशावासाः भवन्ति 'वैमानिकसुराणां' सौधर्मादिदेवलोकवर्तिवृन्दारकाणामिति ॥ 147 ॥ इदानीमावलिकाप्रविष्टविमानप्रमाणानयनाय करणमभिधित्सुस्तदुपयोगिनी परिभाषां तावदाह- . . :. पंचेव. हवदि आदी, चत्तारि य उत्तरं मुणेयत्वं । . बावहिमेव गच्छो, बिमाणवलि तत्तिया चेव ॥ 148 ॥ 'पञ्चैव' विमानानि विजयादीनि सर्वार्थसिद्धयभिधानप्रस्तटगतानि भवन्ति ' आदिः ' प्रारम्भः । 'चत्तारि' त्ति चत्वारश्च 'उत्तरं' वृद्धिः प्रतिप्रस्तटं 'मुणितव्यं' बोद्धव्यम् । तथा द्वाषष्टिरेव गच्छः, 'गच्छः' निखिलप्रस्तटप्रमाणलक्षणो मुणितव्यः । तथा 'विमाणवलि ' त्ति विमानावलयः-प्रत्येकं पूर्वाद्विदिग्गता विमानश्रेणय ऊर्ध्वाधोभागे चिन्त्यमानाः ' तावत्य एव ' द्वाषष्टिरूपा एव । यच्च विनयादीनामेकैकत्वेऽपि श्रेणित्वमुच्यते तत्पूर्वादिदिगाश्रितत्वेन श्रेणिगतविमानसदृशत्वात् । एवं नरकेन्द्रकेष्वपि " पञ्चेव हवै AI " इत्यादि ( 45.) गाथाव्याख्याने कालादीनां श्रेणिगतनरकावासत्वं वाच्यमिति ॥ 148 ॥ अथ करणमाह गच्छुत्तरसंवग्गे, उत्तरहीणम्मि पक्खिवे आदि। अंतिमधण आदिजुयं, गच्छद्धगुणं तु सम्बधणं ॥ 146 / / गच्छोत्तरयोः-द्वापष्टिचतुष्टयरूपयोः संवर्ग:-परस्परगुणना गच्छोसरसंवर्गस्तत्र, किम् ? इत्याह-'उत्तरहीने' चतुष्टयशून्ये 'प्रक्षिपेत्' Page #94 -------------------------------------------------------------------------- ________________ देवेन्द्रप्रकरणम् । ( 71 ) 1 न्यसेत् ' आदिं ' पञ्चलक्षणम्, ततः ' अन्तिमधनं ' सौधर्मप्रस्तटगतविमानायं लभ्यते । तदेव यदा आदियुतं सद्गच्छार्द्धगुणं क्रियते 'तुः' पुनरर्थः तदा 'सर्वधनं सर्वप्रस्तट श्रेणिगतविमानावासाग्रं संपद्यते । अयमत्र परमार्थः गच्छोत्तरयोः संवर्गे जाते द्वे शते अष्टचत्वारिंशे 248, अत्र च चतुष्टयलक्षणे उत्तरेऽपनीते पञ्चकलक्षणे चादौ प्रक्षिप्ते लब्धे द्वे शते एकोनपञ्चाशदधिके 249, एतत्सर्वार्थसिद्धयाख्यप्रथमप्रस्तटापेक्षयाऽन्तिमो यः सौधर्माभिधानप्रथमकल्पे प्रथमप्रस्तटस्तत्र विमानाग्रं भवति । एतदेवादिना पञ्चलक्षणेन युक्तं सद्गच्छार्डेनैकत्रिंशल्लक्षन यदा गुण्यते तदाऽऽवलिकागतसर्वविमानाग्रं संपद्यते तच्चेदमष्टसप्ततिशतानि चतुःसप्तत्यधिकानि 7874 ॥ 149 ॥ यदा कश्चित्सौधर्मप्रथमप्रस्तटादुपरि गत्वा द्वितीयतृतीयादिप्रस्तटे विमानाअं जिज्ञासति तदा किं विधेयम् ? इत्याह जहि पथडम्म इच्छसि सव्वविमाआण सव्वसंखेवं । तं बावद्विविसुद्धं, चउगुणिय सपंचगं पयरं ॥ 150 ॥ 4 ' यत्र ' द्वितीयादौ प्रस्तटे ' इच्छसि' अभिलषसि हे विमान-प्रमाणजिज्ञासो ! ' सर्वविमानानां आवलिकागतलक्षणानां सर्वसंक्षेपं' समुदायसङ्घयां, तत्र किम् ? इत्याह- 'तं इष्टप्रतरं 'द्वाषष्टिविशुद्धं द्वाषष्टेरपनीतं विधेहि, तत्र च यदवशिष्टं तत् 'चतुर्गुणितं' चतुर्भिराहतं तदनु ' सपञ्चकं ' पञ्चकयुक्तं कृत्वा ' प्रतरं ' इष्टप्रतरश्रेणिगतविमानाग्रमवबुध्यस्व । तथाहि यदा कश्चिदिह पञ्चमप्रतरे विमानायं बुभुत्सते तदा तत्सङ्ख्या पञ्चकलक्षणा द्वाषष्टेरपनीयते जाता. सप्तपञ्चाशत् 57, तस्यां चतुर्भिर्गुणितायां पश्ञ्चकयुक्तायां च लब्वे द्वे * Page #95 -------------------------------------------------------------------------- ________________ (72) मुनिचन्द्रसूरिषिरचितवृत्तिसमेतं शते त्रयस्त्रिंशदधिके, अङ्कतोऽपि 233, एतदेव तत्र श्रेणिगतदेवावासमानमिति ॥ 150 ॥ अधुना यदा सर्वार्थसिद्धप्रस्तटादधोऽवतीर्य क्वचित्प्रस्तटे श्रेणिप्रतिबद्धविमानसङ्ख्यां एच्छेत्तदा किमुत्तरम् ? इत्याह जावैयं इच्छेज्जा, तावैयं चौहि संगुणं काउण्। . . एगं तत्थ छुभित्ता, तावैयाई विमाणाई ॥ 151 ॥ यावत्प्रमाणं 'इच्छेत् ' श्रेणिसंस्थविमानपरिमाणजिज्ञासयाऽभिलषेत्. प्रस्टं तावत्प्रमाणं चतुर्भिः संगुणं कृत्वा तथा एकं तत्र क्षिप्वाः यल्लभ्यते तावन्ति विमानानि तत्र जानीहि । तथाहि-यदा कश्चित्सर्वाथसिद्धप्रस्तटादधस्तादवतीर्य पञ्चमे प्रस्तटे विमानाग्रमधिगन्तुमिच्छति तदा तत्प्रतरसङ्ख्यां पञ्चकलक्षणां चतुर्गुणामेककयुतां कुर्याज्जातैकविंशतिः, इदमेव तत्र विमानप्रमाणमिति ॥ 151 ॥ इदानीं सर्वार्थसिद्धिप्रस्तटादध एकेनैव गाथासूत्रेण प्रस्तटप्रमाणाद्विमानप्रमाणं विमानप्रमाणाच्च प्रस्तटप्रमाणं निर्दिदिक्षुराह इच्छा चउसंगुणिया, रूवजुया पत्थडे तति- विमान्ना। रूवूणा य विमाणा, चउभइया पत्थडं जाण ॥ 152 ॥ 'इच्छा' पञ्चकादिरूपा चतुःसंगुणिता सती रूपयुता .कार्या, ततः 'प्रस्तटे' पञ्चमादौ ' तै ' त्ति तावन्ति विमानानि भवन्ति । भावना चास्यानन्तरोक्तैवेति । रूपोनानि च विमानानि पुनश्चतुर्भिर्भतानि 'प्रस्तटं' प्रस्तटसंख्यां जानीहि, तथाहि-कश्चिदेकविंशतिं विमानान्युपदर्य वदेत् क्व प्रस्तटे एतानि लभ्यन्ते ? तदैकविंशतेरेकमपनीय शेषस्य चतुर्भिर्भागोऽपहियते लब्धाः पञ्च, ततो ज्ञायते पञ्चमप्रस्तटे एतानि विमानानि । एवं शेषेष्वपि प्रस्तटेषु भावना कार्येति Page #96 -------------------------------------------------------------------------- ________________ ... देवेन्द्र्प्र्क्र्न्न्म्। (73) ॥ 152 ॥ पुनरप्युडुप्रस्तटमादौ कृत्वा प्रकारान्तरेण प्रस्तटप्रमाणाद्विमानप्रमाणानयनायाहइच्छा चउसंगुणिया, रूवहिया ऊणिया य पणगेणं । पढममुहाओ सुद्धा, माणं तं इटुपयरम्मि । / 153 ॥ 'इच्छा' अभीष्टप्रतरलक्षणा चतुःसंगुणिता रूपाधिका ' ऊनिता च ' उनीकता पुनः पञ्चकेन तथा 'प्रथममुखात् ' सौधर्म [ प्रथमप्रस्तटविमानावासाग्रलक्षणात् 'शुद्धा ' अपनीता सती यदवशिष्टं 'मानं ' श्रेणिगंतविमानलक्षणं तत् ' इष्टप्रतरे' पञ्चकादिरूपे जानीहि । यथा--इच्छा सौधर्मपञ्चम ] प्रस्तटविमानप्रमाणलक्षणा चतुर्गुणा रूपाधिका पञ्चकोना सती संपन्नषोडशरूपा प्रथमप्रस्तटाग्रादेकोनपञ्चाशदधिकशतद्वयमानात् 249 अपनीयते, यत्तत्रापनीतशेषं त्रयस्त्रिंशदधिकशतद्वयलक्षणं 233 तत्तत्र प्रस्तटे श्रेणिगतविमानप्रमाणमिति ॥ 153 ॥ संप्रतीष्टप्रमाणादेकदिग्गतविमानप्रमाणं सर्वार्थसिद्धप्रस्तटात्प्रस्तटप्रमाणं चाभिधित्सुराह उद्दिई रूवृणं, चउभइयं तं भवेज एगदिसं । . उवरिल्लाओ तैमं, च पत्थडं तं वियाणाहि ॥ 154 ॥ 'उद्दिष्टं ' विवक्षितं विमानप्रमाणं रूपोनं चतुर्विभक्तं क्रियते यत्तत्र 'लभ्यते तद्भवेदेकस्यां दिशि विमानमानं -- उपरितनात् । सर्वप्रस्तटोपरितनात्प्रस्तटात्सर्वार्थसिद्धाख्यात् ' तैमं ' ति तत्प्रमाणमनन्तरोक्तन्यायलब्धैकदिग्गतविमानसमानसंख्यं 'चः ' समुच्चये प्रस्तटं तं' यत्रैकदिग्गतदेवावासप्रमाणमानीतं 'विजानीहि ' अवबुध्यस्व । यथा केनचिवे शते त्रयस्त्रिंशदधिके विमानानामुपदर्शिते, ततस्तेषु विमाने Page #97 -------------------------------------------------------------------------- ________________ (74) मुनिचन्द्रप्रितविरचितवृत्तिसमेत चतुर्भक्तेषु यल्लब्धमष्टपञ्चाशत्तदेकस्यां दिश्यावलिकाश्रितविमानप्रमाण स्यात् । यत्र च प्रस्तटे एतदुपलभ्यते स सर्वार्थसिद्धप्रस्तटादष्टपञ्चाशत्तमो भवति । एवमन्यत्रापीति ॥ 154 ॥ यदा पुनरिष्टविमानप्रमाणात्सर्वाधस्तनप्रतरं प्रतीत्योपरितनप्रस्तटप्रमाणमानेतुमिप्यते तदा का.. वार्ता ? इत्याह पढममुहायो सोहिय, इट्ठविमाणाइ चौहि सेस भे। ... लद्धं रूवेणहियं, इढविमाणाण तं पयरं ॥ 155 ॥ : 'प्रथममुखात् ' सौधर्माद्यप्रतरविमानावासाग्रलक्षणात् शोधयित्वा 'इष्टविमानानि ' उद्दिष्टरूपाणि ततश्चतुर्भिः 'शेषं ' उद्धरितं 'भजेत् ' अपहरेत् । ततोऽपि यद् ' लब्धं ' प्राप्तं तद्रूपेणाधिकं सत् किम् ? इत्याह-इष्टविमानानामाश्रयभूतं तं प्रतरं परिच्छिन्धि । तथाहि--कश्चिद्विमानपञ्चकमुपदर्य ब्रूयात् कतिथप्रस्तटे विमानाग्रमेतत् ? तत्र सौधर्मप्रथमप्रस्तटाग्रादेकोनपञ्चाशदधिकशतद्वयप्रमाणातस्मिन् शोधिते शेषे चतुर्भिरपहृते भागलब्धे च रूपाधिके जाता द्वाषष्टिः 62, एतत्प्रमाणे प्रस्तटे तद्विमानाग्रं भवतीति तस्मै निवेद्यत इति ॥ 155 ॥ संप्रति प्रतिकल्पं श्रेणिगतविमानप्रमाणं प्रजिज्ञापयि धुर्मुखप्रमाणप्रतिपादनाय पादोन गाथात्रयमाहदोरिण सय औणपण्णा, सत्ताणौयं सयं च बोधव्वं । औणापरणं च सयं, सयमेगं परशुधीसं च ॥ 156 ॥ पंचुत्तरसयमेग, औणाणाई य होइ बोधव्वा । तेवचरि सगवण्णा, ईयालीसा य हेछिमए ॥ 157 ॥ Page #98 -------------------------------------------------------------------------- ________________ देवेन्द्रप्रकरणम् । उणत्तीसाय भवे, सत्तरस य पंच चेव आदीओ । कप्पे पत्थडा, 6 द्वे शते एकोनपञ्चाशदधिके सौधर्मेशानयोः । सप्तनवतं शतं च बोद्धव्यं सनत्कुमारमाहेन्द्रयोः । एकोनपञ्चाशं च शतं ब्रह्मलोके । शतमेकं पञ्चविंशं च लान्तके इति ॥ 116 ॥ पञ्चोत्तरशतमेकं शुक्रे । एकोननवतिश्च भवति बोद्धव्या सहस्रारे । त्रिसप्ततिरानतप्राणतयोः । सगपण्ण ' त्ति . सप्तपञ्चाशदारणाच्युतयोः । ' ईयालीसा यत्ति एकचत्वारिंशत्पुनरधस्तने ग्रैवेयंक त्रिके इति ॥ 197 ॥ एकोनत्रिंशच भवेन्मध्यमत्रिके । सप्तदश चोपरिमत्रिके । पञ्चैव सर्वार्थसिद्धे । 'आदयः ' मुखानि । केषु ? इत्याह--' कल्पेषु ' वैमानिकदेवावासेषु ' प्रस्तटानां ' त्रयोदशद्वादशादिलक्षणानां संबन्धिनः ॥ इत्थं मुखान्यभिधाय भूमीकरणमाह (75) , चौरहिया भूमि बिल्ला ॥ 158 ॥ चतुरधिकाः उपरितनकल्पगता आदय एव भूमयः ' पौरस्त्याः पूर्वकल्पगता भवन्ति । यथा - सनत्कुमारमाहेन्द्रयोरादिः सप्तनवतशतप्रमाणः चतुरधिकः सन् संपन्नेकोत्तरशतद्वयरूपः सौधर्मेशानयोर्भूमिः । एवमन्येष्वपि कल्पेषु भावना कार्येति ॥ 158 ॥ प्रकारान्तरेणापि भूमिकरणमभिधातुमाह सगपयरा रूवूणा, चउगुणिया सोहयाहि समुहाम्रो । जं तत्थ सुद्धसेस, इच्छियकप्पस्स सा भूमी ॥ 156 ॥ 6 " स्वकमतरान् प्रतिकल्पं त्रयोदशद्वादशादीन् रूपोनांश्चतुर्गुणितान् ' शोधय ' अपनय, कुतः ? इत्याह- ' खमुखात् ' स्वकी - Page #99 -------------------------------------------------------------------------- ________________ (76) मुनिचन्द्रसूरिविरचितवृत्ति मेतं यादादेः, एवं च कृते यत्तत्र शुद्धशेषं किञ्चिद्राश्यन्तरमुपलभ्यते ऽईप्सितकल्पस्य ' सौधर्मेशानद्वयादिरूपस्य सा भूमिवर्तते । यथासौधर्मेशानयोस्त्रयोदश प्रस्तटाः, ते च रूपोनाश्चतुर्गुणिता जाता अष्टचत्वारिंशत् , तस्यां च स्वमुखादुक्तप्रमाणादपनीतायां जातमेकोत्तरं शतद्वयम् , इयमेव तत्र भूमिः । एवं शेषकल्पेप्वपीति ॥ 159 ॥ भूमिप्रमाणमेव गाथाद्वयेन साक्षादाह-- एगहिया दोगिण सया, तेवगणसयं सयं च उणतीसं । . तत्तो नवाहियसयं, तिणवै सत्तत्तरी चेव ॥ 160 ॥ एगट्टी पणयाला, तेत्तीसा एकवीस णव चेव । कप्पेसु पत्थडाणं, भूमीअओ होति णायव्या । / 161 ॥ एकाधिके द्वे शते saudhrmeshaanyoH| त्रिपञ्चाशं शतं सनत्कुमारमाहेन्द्रयोः । शतं चैकान्नत्रिंशं ब्रह्मलोके । 'ततः' तदनन्तरं नवाधिकशतं लान्तके । त्रिनवतिः शुक्रे । सप्तसप्ततिश्चैव सहस्रार इति ॥ 160 ॥ एकषष्टिरानतप्रणतयोः । pnycctvaariNshdaarnnaacyutyoH| त्रयस्त्रिंशदधस्तनौवेयकत्रिके । एकविंशतिर्मध्यमे । नव चैवोपरितने । 'कल्पेषु ' उक्तखरूपप्वेव ' प्रस्तटानां' त्रयोदशादिरूपाणां भूमयो भवन्ति ज्ञातव्याः । सर्वार्थसिद्धप्रस्तटे तु मुखमेव पञ्चकलक्षणं भूमिरिति । स्थापना चेयम्देवलोकाः सौ I0देग् ब्रह्म लान्त0 zu0 sa0A.prA. आपआर0a0 a0 0 | मुखानि (249 / 197 / 149 125/105/89 73 / 57 412915 भूमयः 201153 129 109 93 77 61 45 33212 यदर्थ चेयं मुखभूमिप्ररूपणा तत्कारणमुपरिष्टाद्वक्ष्यत इति ॥ 161 ॥ mA0 / / Page #100 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। (7) संप्रति प्रतिकल्पं सर्वविमानप्रमाणाभिधानाय गाथात्रयमाहवतीस अट्टासा, वारस अट्ट चौरी syshssaa। पगणा चत्तालीसा, छ. च सहस्सा सहस्सारं ॥ 162 ॥ शतसहस्राणीत्युत्तरेण योगाद्वात्रिंशच्छतमहस्राणि सौधर्मे 3200 00 0 / सर्वत्र चायं सवन्धो दृश्यः । अष्टाविंशतिरीशाने 2800000 / द्वादश सनत्कुमारे 1200 00 0 / अष्टौ माहेन्द्रे 8000 0 0 | चत्वारि शतसहस्राणि ब्रह्मलोके 400000 / सहस्राणीत्युत्तरेण संबन्धात् पञ्चाशत्सहस्राणि लान्तके 5000 0 / चत्वारिंशत्सहस्राणि शुक्रे 400 0 0 / षट् च सहस्राणि 600 0 ' सहस्रारे' अष्टमदेवलोक इति ॥ 162 ॥ आणयपाणयकप्पे, चत्तारि सयाऽऽरणक्षुए तिन्नि। .. सत्त विमाणसयाई, चमु वि एएमु कप्पेमु ॥ 163 ॥ आनतप्राणतकल्पयोर्योगपद्येन चत्वारि विमानशतानि 400 / आरणाच्युतयोस्त्रीणि शतानीति योज्यते 300 / कल्पचतुष्टयसङ्ख्या. मपि सुखावबोधाय संगृह्णन्नाह-सप्त विमानशतानि 'चतुर्वप्येतेषु' प्रागुपदिष्टेषु कल्पेप्विति ॥ 163 ॥ एक्कारसुत्तरं हेहिमेसु सत्तुत्तरं च मज्झिमए । ...' सयमेगं उवरिमए, पंचेच अणुत्तरविमाणा ॥ 164 ॥ एकादशोत्तरं शतं 'अधस्तनेषु' त्रिपु ग्रेवेयकेषु । "सप्तोत्तरं च' सप्ताधिकं पुनर्मध्यमके त्रिके । शतमेकमुपरिमके त्रिके । तथा पञ्चैवानुत्तरविमानानीति ॥ 164 ॥ इत्थं प्रत्येकं सर्वसङ्ख्यामभिधाय . संप्रत्यावलिकाप्रविष्टानामेव तामभिधित्सुः करणं ताक्दाह Page #101 -------------------------------------------------------------------------- ________________ {4) मुनिचन्द्रसूरिविरचितवृत्तिसमेत ... मुहभूमिसमासद्धं, अओलंबगसंगुणं तु सम्पन्न । - वलए वलए य भवे, सुरणिलयाणं तु संखेवो ॥ 165 ॥ मुखभूम्योः-प्रतिकल्पं प्रागेवोक्तप्रमाणयोः समासः-मीलनं तस्याईदलं मुखभूमिसमासाई * अवलम्बकसंगुणं तु ' त्रयोदशद्वादशस्वप्रतरप्रमाणगुणितमेव, किम् ? इत्याह-' सर्वाय ' आवलिकागतसर्वविमानप्रमाणं भवति । सर्वकल्पानुयाय्ययं व्यवहार इत्याह-'वलये वलये' . वलयाकारव्यवस्थितप्रस्तटसंबन्धात्सौधर्मादिदेवलोके, चकारः पूरणार्थः, : भवेत् ' पूर्वोक्तकरणन्यायाजायेत 'सुरनिलयानां तु ' श्रेणिप्रतिब-. देवावासानां पुनः 'संक्षेपः ' सर्वाग्रलक्षणः । तथाहि-सौधर्मेशानयोर्मुखमेकोनपञ्चाशदधिकशतद्वयलक्षणं 249, भूमिश्चैकाधिकशतद्वयस्वमावा 201, अनयोः समासः पञ्चाशदधिकानि चत्वारि शतानि 450, एतदई पञ्चविंशत्यधिक वे शते 225, एतच्च त्रयोदशलक्षणावलम्बकगुणितं सजातं सर्वाग्रं पञ्चविंशत्यधिकैकोनत्रिंशच्छतलक्षणमिति 2925 / एवं शेषेप्वपि स्वधिया भावना कार्येति ॥ 165 ॥ अथ प्रकीर्णकविमानप्रमाणानयनायाह- . कप्पविमाणम्गाओ, सेढीवढे visohae sesN। ' sayasayakappesu bhave, पइयणगाणं परीमाणं ॥ 166 ॥ 'कल्पविमानानात् ' सौधर्मादौ यद्विमानाग्रं द्वात्रिंशल्लक्षादिलक्षणं ततः सकाशात्, किम् ? इत्याह-'श्रेणिबद्धानि' आवलिकाश्रितानि विमानानि 'विशोधयेत् ' अपनयेत् । तत्र च यद् 'शेषं ' उद्धरितं तत् स्वकस्वककल्पेषु ' सौधर्मादिषु 'भवेत्' जायेत 'प्रकीर्णकानां' पुष्पावकीर्णाभिधानविमानानां प्रमाणम् । तथाहि-सौधर्मेशानयोः क Page #102 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। (79) स्पयोर्विमानानं षष्टिर्लक्षाः 6000.000, अस्माच्छ्रेणिप्रतिबद्धेषु पञ्चविंशत्यधिकैकोनत्रिंशच्छतलक्षणेप्वपनीतेषु यदवशिष्टमेकोनषष्टिलक्षसतनवतिसहस्रपञ्चसप्ततिलक्षणं तत्तयोः पुप्पावकीर्णायं भवति । अङ्कतोऽपि 5997075 / एवं सर्वत्र भावना कार्येति ॥ 166 ॥ अथ श्रेणिप्रतिबद्धानां पुप्पावकीर्णानां च प्रतिकल्पं कण्ठत एव प्रमाणानि प्रतिपादयितुं गाथाचतुर्दशकमाह दो चेव सहस्साई, णव चेव सयाइं परणवीसाई । आवलियासु विमाणा, सोहम्मीसाणकप्पेसु ॥ 167 ॥ औणढि सयसहस्सा, सत्ताणउई भवे सहस्साई । पण्णत्तरि विमाणा, हवंति पुष्पावकिरणाणं ॥ 168 ॥ हे चैव सहस्र नव चैव शतानि पञ्चविंशानि 'आवलिकासु' श्रेणिषु विमानाः सौधर्मेशानकल्पयोर्वर्तन्त इति, अङ्कतोऽपि 2925 ॥ 167 ॥ एकोनषष्टिः शतसहस्राणि सप्तनवतिर्भवेयुः सहस्राणि पञ्चसप्ततिविमानानि भवन्ति पुष्पावकीर्णानां सौधर्मेशानयोरेवेति, * अतोऽपि 5997075 ॥ 168 // . - दो चेव सहस्साई, सयमेगं चेव होइ णायव्वं । आवलियासु विमाणा, सणकुमारे य माहेंदे ॥ 16 ॥ " दस णव य सयसहस्सा, सत्ताणउई भवे सहस्साई । णव य सया संपुण्णा, हवंति पुष्फावकिरणाणं ॥ 170 / / हे चैव सहस्रे शतमेकं चैव भवति ज्ञातव्यं आवलिकासु विमानाः सनत्कुमारे चकारस्य व्यवहितसंबन्धान्माहेन्द्रे चेति, अङ्कतोऽपि 2100 - ॥ 169 ॥ 'दश नव च शतसहस्राणि ' एकोनविंशतिरित्ययः, Page #103 -------------------------------------------------------------------------- ________________ (10) मुनिचन्द्ररिविरचितवृत्तिसमेतं सप्तनवतिर्भवेयुः सहस्राणि नव च शतानि संपूर्णानि भवन्ति पुष्पावकीर्णानां सनत्कुमारमाहेन्द्रयोरिति, अङ्कतोऽपि 199790 0 ॥ 170 // अट्ठ सया चोत्तीसा, बंमे कप्पम्मि होति shraavliyaa। .. लक्खतिगं णवणौयं, छावट्ठसयं पैगणाणं ॥ 171 ॥ अष्टौ शतानि चतुस्त्रिंशानि 'ब्रह्मणि कल्पे ' ब्रह्मदेवलोके. इत्यर्थः, भवन्ति 'आवलिकाः' इत्यावलिकागतविमानानि, अङ्कतोऽपि 834 / तथा लक्षत्रिकं 'नवनवतं ' नवनवतिसहस्राधिकं षषष्टं शतं प्रकीर्णकानां तत्रैवेति, अङ्कतोऽपि 399166 ॥ 171 ॥ . औणापण्ण सहस्सा, paiNAgANa'cauro य प्न्न्न्नारा। पंच य पंचासीया, आवलिया लंतए कप्पे ॥ 172 ॥ एकोनपञ्चाशत्सहस्राणि प्रकीर्णकानां चत्वारि च शतानि पञ्चदशानि, अङ्कतोऽपि 49415 / तथा ' पञ्च' पञ्चैव शतानीति गम्यते पञ्चाशीतानि " आवलिकाः ' आवलिकागतविमानानि, एवं सर्वत्रावलिकाशब्दार्थो बोद्धव्यः, लान्तके कल्पे, अङ्कतोऽपि 585 / व्यतिक्रमभणनं चात्र भणितिरीतिवैचित्र्यादिति ॥ 172 ॥ तिरिण सया छगणौया, आवलिया खलु भवे महासुंक्के । उणयालीस सहस्सा, छ ञ्च सय पइएणगा चुरो॥173॥ त्रीणि शतानि षण्णवतान्यावलिका खलु भवेन्महाशुक्रे, [अङ्कतोऽपि 396 / तथा एकोनचत्वारिंशत्सहस्राणि षट् च शतानि 'प्रकीर्णकानि' पुष्पावकीर्णानि चतुरधिकानीति, ] अङ्कतोऽपि 39604 ॥ 173 ॥ तिरिण सया बचीसा, आवलिया खलु भवे सहस्सारे । . छप्पण्णमट्टसट्टा, पइएणगाणं तु बांधव्वा ॥ 174 ॥ Page #104 -------------------------------------------------------------------------- ________________ देवेन्द्रप्रकरणम् । (1) त्रीणि शतानि द्वात्रिंशान्यावलिका खलु भवेत् सहसारे 339 / तथा षट्पञ्चाशच्छतान्यष्टपष्टानि प्रकीर्णकानां तु बोदव्यानीति 5668 ॥ 17 ॥ प्राणयपाणयकप्पे, दोरिण सया अह्स्त्त्त्थ्माव्लिया। बचीस सयमेगं, च होइ पुष्पावकिरणाणं ॥ 17 ॥ आनतप्राणतकल्पयोर्ते शते अष्टपष्टे आवलिका 268 / तथा 'द्वात्रिंशं शतमेकं च' इति एकमेव द्वात्रिंशं शतमित्यर्थः, मवति पुप्पावकीर्णानामिति 132 ॥ 17 ॥ दोरिण सया चौरहिया, आवलिया आरणच्चुए क्प्पे। छरणउइं च विमाणा, हवंति पुप्फावकिरणाणं ॥ 176 ॥ हे शते. चतुरधिके आवलिकाऽऽरणाच्युतयोः कल्पयोः 204 ॥ तथा 'पण्णवतिश्च' षण्णवतिरेव विमानानि भवन्ति पुष्पावकीर्णानां संबन्धीनीति 96 ॥ 176 ॥ . हेडिमगेवा, एकारं भरणए विमाणसयं । . आवलियासु विमाणा, मत्यि उ पुप्फावकिरण त्य ॥ 177 / ' अधस्तनौवेयकाणां' इति विभक्तिव्यत्ययादधस्तनौवेवकेषु त्रिषु ' एक्कार' ति एकादशाम्यधिकं मण्यते विमानशतमावलिकासु 111 ॥ विमानानि 'न सन्ति तु ' न विद्यन्ते पुनः पुष्पाक्कीर्णानि अत्रेति ॥ 177 ॥ मज्मिमगेविजाणं, आवलि परणचरी विमाखाई। बचीसं च विमाणा, हवंति पुष्पावकिराणाम् ॥ 18 ॥ Page #105 -------------------------------------------------------------------------- ________________ (83) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं [' मध्यमवेयकाणां ' इति ] अत्रापि विभक्तिव्यत्ययान्मध्यम?वेयकेवावलिर्वर्तते पञ्चसप्ततिविमानानि 75 / ' द्वात्रिंशं च ' द्वात्रिंशत्पुनर्विमानानि भवन्ति पुप्पावकीर्णानां संबन्धिनीति 32 ॥ 178 ॥ . उवरिमगेवेजाणं, इगु(गुरु)यालीसं हवंति आव्लिया। एगहिं च विमाणा, हवंति पुप्फावकिरणाणं ॥ 176 ॥ . [ उपरिमोवेयकाणां ] विभक्तिव्यत्ययादेवोपरितनौवेयकेप्वेकोन- . चत्वारिंशद्विमानानि भवन्त्यावलिका 39 / एकषष्टिश्च : विमाना । भवन्ति पुप्पावकीर्णानां सत्का इति 61 ॥ 179 ॥ विजए य जयंते, जयंत अवराइए. ya svvtte। श्रावलियाए विमाणा, णत्यि उ पुप्फावकिरण त्य ॥ 18 ॥ विजयश्च 1 वैजयन्तः 2 जयन्तः 3 अपरानितश्च 4 पूर्वादिदिक्क्रमेण, मध्ये च सर्वार्थः 5, एते आवलिकासु विमाना वर्तन्ते पर्यन्तातरे । न सन्ति तु पुष्पावकीर्णान्यत्रेति ॥ 180 ॥ अधुना सकलदेवलोकावलिकागतविमानप्रमाणं तदितरदेवावासमानमुभयमानं च गाथात्रयेणाहसत्तेव सहस्साई, सयाई चोवत्तराई अट्ठ भवे । आवलियाहि विमाणा, सेसा पुष्पावकिरण त्य ॥ 181 ॥ सप्तैव सहस्राणि शतानि चतुःसप्तान्यष्टौ भवेयुरावलिकासु विमानानि सर्वकल्पेप्विति, अङ्कतोऽपि 7874 / ' शेषाणि ' एतेभ्योऽवशिष्टानि पुष्पावकीर्णान्यत्रेति ॥ 181 ॥ तान्येव साक्षादाह चुलसीति सयसहस्सा, औणाणौई भवे सहस्साई । एगणगं दिवडे, सयं तु पुष्पावकिरणाणं ॥ 182 ॥ . Page #106 -------------------------------------------------------------------------- ________________ देवेन्द्रप्रकरणम् । . ( 83.) , चुलसीति संयसहस्सा, सत्ताण्डरं भवे सहस्साइं । तेवीसं च विमाणा, उडलोए समवखाया ॥ 983 ॥ चतुरशीतिः शतसहस्राण्येकोननवतिर्भवेयुः सहस्राणि एकोनक ' दिवडूढं ' ति इयर्द्ध सार्द्धमित्यर्थः शतं तु पुप्पावकीर्णानामिति । 8489149 ॥ 182 // चतुरशीतिः शतसहस्राणि सप्तनवतिर्भवेयुः सहस्राणि त्रयोविंशतिश्च विमाना ऊर्व्वलोके समाख्याता इति । 8497023 ॥ ' 183 // अथोक्तमर्थं निगमयन् वृत्तत्र्यत्रचतुरस्र - प्रमाणप्रतिपादनाय प्रस्तावनामाह सोहम्माईयां, अणुत्तरविमाणपज्जवसियाणं । वृत्तं विमाणमाणं, इहि वट्टाइए वोच्छं ॥ 184 ॥ सौधर्मादीनामनुत्तरविमानपर्यवसितानां देवस्थानविशेषाणां ' उक्तं अभिहितं विमान्मान्म्। 'इदानीं ' सांप्रतमेव ' वृत्तादीनि ' वृत्तत्र्य - स्वचतुरस्राणि विमानानि 'वक्ष्ये' गणनाप्रमाणतो भणिष्यामीति ॥ 184 ॥ एतत्प्रमाणानयनोपायभूते मुखभूमी प्रतिकल्पमेकादिदिगपेक्षया pratipA`dayan तदानयनोपायभूतां गाथां तावदाह बावडी खलु पढमं, सेसा परपयररहिय होंति मुहा । सगपरेहिं विरहिया, ख्वणेहिं मुद्दा भूमी ॥ 185 ॥ द्वाषष्टिविमानानि सौधर्मे [शान] प्रथमप्रतरावलिकागतानि 'खलु' निश्चये ' प्रथमं ' आद्यं मुखमित्यर्थः । ' शेषाणि ' सनत्कुमारमाहेन्द्रकल्पद्वयब्रह्मलोकलान्तकादीनां कल्पानां संवन्धीनि 'परप्रतररहितानि ' अग्रेतनाग्रेतनकल्पापेक्षया पूर्वपूर्वकल्पसत्कप्रस्तटोनीकृतानि पूर्वपूर्वकल्पमुखान्येवोपरितनोपरितनकल्पेषु भवन्ति मुखानि । तथा 'खकप्रतरै: " Page #107 -------------------------------------------------------------------------- ________________ मुनिचन्द्रसूरिविरचितवृत्तिसमेतं '' स्वकीयस्वकीयदेवलोकप्रस्तटैः 'विरहितानि ' ऊनीकृतानि, किंविशिष्टैः ? इत्याह - 'रूपोनें:' रूपरहितैः, कानि ? इत्याह- 'मुखानि' आदय एच. भूमयो भवन्ति । तथाहि - सौधर्मेशानयोर्द्वाषष्टिर्मुखम् । तदेव सनत्कुमारमाहेन्द्रकल्पापेक्षया परप्रतरैः सौधर्मेशानसत्कैस्त्रयोदशभिर्विरहितं लब्धैकोनपञ्चाशद्रूपं तयोः कल्पयोर्मुखं भवति । इदमेव च ब्रह्मलोककल्पापेक्षया परप्रतरैः पूर्वकल्पद्वयसंबन्धिभिर्द्वादशभिर्विरहितं लब्धं सप्तत्रिंशद्रूपं तत्र कल्पे मुखं भवति । एवं सर्वत्र । तथा सौधर्मेशानस्वमुखं द्वाषष्टिरूपं स्वकप्रतरै रूपोनैः संपन्नद्वादशरूपैर्विरहितं लब्धं पञ्चाशद्रूपं भूमिर्भ्व्ति। एवं सनत्कुमारमाहेन्द्रकल्पयुगलकमुखमप्येकोनपञ्चाशल्लक्षणं स्वकपतरै रूपोनैः संपन्नैकादशरूपैर्विरहितं लब्धाष्टत्रिंशद्रूपं भूमिर्भवति । तथा ब्रह्मलोके स्वमुखं सप्तत्रिंशद्रूपं स्वकप्रतरै रूपोनैः संपन्नपञ्चकरूपैरूनीकृतं संपन्नद्वात्रिंशद्रूपं भूमिर्भवति । एवं सर्वत्र भावना कार्येति ॥ 185 ॥ आह रत्नप्रभादिषु पृथ्वीषु दिक्षु विदिक्षु च [ यथा ष्टथक् ] पृथग् सुखभूमिप्रज्ञापनोपलभ्यते कल्पेष्वपि किं तथैव प्रज्ञापना उंत न ? इति (इत्याह ) - ( 84 ) भूमी इमो, दिसाण नो एत्य होंति विदिसाणं । जेण दिसावलियाओ, देवेसु ण होंति विदिसासु ॥ 186 ॥ मुखभूमयः ' इणमो ऽत्ति इमा अनन्तरमेव वक्ष्यमाणाः ' दिशां ' पूर्वादिलक्षणानां संबन्धिन्यो भवन्ति । व्यवच्छेद्यमाह - ' न तु ' न 'पुनः 'अ' देवलोकेषु भवन्ति विदिशां मुखभूमयः । कुतः ? इत्याह' येन ' कारणेन ' दिगावलिकाः ' दिश्वेव विमानश्रेणयः ' देवेषु ' Page #108 -------------------------------------------------------------------------- ________________ . देवेन्द्र्प्र्क्र्न्न्म्। (85) देवाधिवासत्वेन देवलोकेषु, 'न' नैव भवन्ति विदित्वावलिका इति ॥ 186 ॥ कण्ठत एव क्रमेण मुखभूमिप्रमाणानि गाथाद्वयेनाहबावडी उणपरणा, सत्तत्तीस इगतीस छच्चीसा । बावीस द्वारा या, चोइस दस सत्त चौर मुहा ॥ 187 ॥ पण्णास अहतीसा, बत्तीसा सत्तवीस तेवीसा। उणवीस परणरेक्कारसेव अड पंच दो भूमी ॥ 188 ॥ हाषष्टिः सौधर्मेशानयोः, एकोनपञ्चाशत्सनत्कुमारमाहेन्द्रयोः, सप्तत्रिंशद् ब्रह्मलोके, एकत्रिंशलान्तके, षविंशतिर्महाशुक्रे, द्वाविंशतिः सहस्रारे, ' भट्ठारा या ' त्ति अष्टादश चानतप्राणतयोः, चतुर्दशारणाच्युतयोः, दशाधस्तनौवेयकत्रिके, सप्त मध्यमग्रैवेयकत्रिके, चत्वार्युपरितनौवेयकत्रिके ' मुखानि ' आदयः । सर्वार्थसिद्धौ त्वेककलक्षणमुखसद्भावेऽपि मुखव्यतिरिक्तभूमिरहितस्य तस्य निष्फलत्वान्न भणनं कृतमिति ॥ 187 ॥ पञ्चाशत्सौधर्मेशानयोः, अष्टत्रिंशत्सनत्कुमारमाहेन्द्रयोः, द्वात्रिंशद् ब्रह्मलोके, सप्तविंशतिर्लान्तके, त्रयोविंशतिर्महाशुक्रे, एकोनविंशतिः सहस्रारे, 'पग्णर' त्ति पञ्चदशाऽऽनतप्राणतयोः, एकादशैवारणाच्युतयोः, अष्टावधस्तनौवेयकत्रिके, [पञ्च मध्यमग्रैवेयकत्रिके,] हे उपरितनौवेयकत्रिके भूमयः । सर्वार्थसिद्धौ तु मुखव्यतिरिकभूमेरभाव एवेति । मुखानि [623731262218 ॥18||म्याप्मा- भूमयः 5038325252315/1815 अधुना मांधाष्टकेन करणमाह मुहभूमिसमासद्धं, सगपयरगुणं तु सोहणगसुदं । तिहि भइए तिह रासी, सोहणगदुगेगभागजुया ॥ 186 ॥ Page #109 -------------------------------------------------------------------------- ________________ (86) मुनिचन्द्रसूरिविरचितहत्तिसमेत ___ मुखभूमिसमासाई 'खकप्रतरगुणं तु ' सौधर्मादिस्वकीयप्रतरगुणितं पुनः शोधनकशुद्ध क्रियते, ततस्त्रिभिर्भक्ते तस्मिन् राशौ यल्लभ्यते 'तिह रासि' त्ति तत्रिधा राशितया व्यवस्थाप्यते । ततः किं क्रियते ? इत्याह---शोधनकहिकेकभागयुतौ त्र्यस्रचतुरस्रराशी क्रियेते । अयमत्राभिप्रायः-सौधर्मेशानयोर्मुखं द्वाषष्टिः, भूमिश्च पञ्चाशत् , तत्समासाई षट्पञ्चाशत् , तम्यां खप्रतरैस्त्रयोदशभिर्गुणितायां जातानि ' सप्तशतान्यष्टाविंशत्यधिकानि, एतेभ्यश्चापनीते चतुर्दशलक्षणे शो- . धनके जातानि सप्तशतानि चतुर्दशाधिकानि 714, पुनस्तेपुं त्रिभिभक्तेषु लब्धमष्टात्रिंशं शतद्वयम् , तस्मिन् त्रिस्थानस्थिते शोधनकस्यापि चतुर्दशलक्षणस्य त्रिभिर्भागो दीयते, लब्धश्चतुष्ककः द्वौ चावशिष्टौ, स च चतुष्ककस्त्रिषु स्थानेषु स्थाप्यते, ततो द्वौ - चतुष्कौ त्र्यस्रेषु क्षिप्येते एकश्चतुरस्रेषु, यौ च द्वाववशिष्टौ तयोरप्येकरूयस्रेषु एकश्चतुरलेप्विति ॥ 189 ॥ यदा मुखभूमिसमासराशिः क्वापि कल्पे nAz2अकर्तु पार्यते तदा का वार्ता ? इत्याह मुहभूमिसमासकए, रासी तु ण देज तत्थ जो अद्धं । तस्स सगोलंबद्धं, गहेउ गुण सेस जह पुव्वं ॥ 160 ॥ मुखभूम्योः समासे कृते 'राशिस्तु' राशिः पुनः 'न' नैव 'दद्यात्' प्रयच्छेत् 'तत्र' वृत्तादिप्रमाणानयने प्रक्रान्ते 'यः' कश्चित् -- अर्द्ध' द्विरूपं भागं 'तस्य' राशेः 'खकावलम्बाई ' निनकल्पप्रतरप्रमाणाईलक्षणं 'गृहीत्वा' आदाय गुणय प्रकृतमेव राशिशेष (राशिं 'शेष') शोधनकशुद्धयादिकर्म 'यथा' इति दृष्टान्तार्थः 'पूर्व नरकवक्तव्यतायामिति ॥ 190 ॥ सौधर्मादिषु शोधनकप्रमाणमाह Page #110 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। (87, चोदस वारस छकं, चारो पणगं च चौ तिगं पणगं । गेवेजेसु तिय तियं, एको तेवहि सव्वे वि ॥ 161 ॥ ' चतुर्दश सौधर्मेशानयोः । द्वादश सनत्कुमारमाहेन्द्रयोः । षट्कं ब्रह्मलोके । चत्वारि लान्तके । पञ्चकं च महाशुक्रे । 'चौ' त्ति चत्वारि shsraare। त्रिकमानतप्राणतयोः । पञ्चकमारणाच्युतयोः । 'अवेयकेयु ' यथाक्रममधस्तनमध्यमोपरितनेषु त्रिकं त्रिकम् । एकः सर्वार्थसिद्धे । त्रिपष्टिः सर्वेऽपीति स्थापना-14 / 12 / 6 / 4 / 5 / 4 / 3 / 5 / 3 / 3 / 3 / 1 // 191 // यदतो विधेयं तदाहएयं वाहग्गाओऽवणेत्तु सेसं तिहा विभिऊन्न्ण्। तिहि ठाणेहि ठवेउं, सोहणगस्सावि हर भागं ॥ 192 ॥ 'एतत् ' शोधनकं 'बाहाग्रात् ' ऊर्धाधोभागव्यस्थितैकदिग्गतविमानप्रमाणलक्षणात् प्रतिकल्पमपनीय शेषं 'त्रिधा विभज्य ' त्रिभिभक्तं कृत्वा यत्तत्र लभ्यते तत्रिषु स्थानेषु स्थापयित्वा 'शोधनकस्यापि ' चतुर्दशादिलक्षणस्य हर भागम् ॥ 192 ॥ कैः ? इत्याह तिहि चेव सया कालं, जे लद्धं तं तिहा उ काऊणं । ____ दो भागा ऊ तंसे, पक्खेवो एगु चौरंसे ॥ 163 ॥ - त्रिभिश्चैव -- सदा कालं ' यदा यदा वृत्तादिपरिमाणं निज्ञास्यते तस्मिंस्तस्मिन् काले इत्यर्थः, ततो यल्लब्धं तत् 'त्रिधा तु ' त्रिधैव कृत्वा त्रिषु स्थानेषु स्थापयित्वा, तदेव स्थानत्रयं दर्शयति-एकत्र स्थाने ' द्वौ भागौ ' त्रिभागलक्षणौ राशी 'तुः' पूर्ववत् व्यस्रे विमानराशौ प्रक्षिप्यत इति ' प्रक्षेपः ' न्यसनीयो राशिर्वर्तते । एकत्रिभा Page #111 -------------------------------------------------------------------------- ________________ (88) मुनिधन्द्रहरिविरचितवृत्तिसमेत गश्चतुरसे विमानराशावेव प्रक्षेप इति ॥ 193 ॥ यदा शोधनकस्म त्रिभिर्भक्तस्य किश्चिदवशिष्यते तदा यत्कर्त्तव्यं तदाहसोहणदोव्वरिया, तत्थेगो तंसे (सि) एगो (ग) चौरंसे । एगुब्बरियं तंसे, एगा बाहा हवै एसा ॥ 164 ॥ यदा शोधनकस्य-चतुर्दशादिलक्षणस्य त्रिभिर्भक्तस्य द्वावुद्वरिती. भवतस्तदा 'तत्र ' तयोरेकरुयने एकश्चतुरसे न्यसनीयः । यदा पुनः . एक-एककलक्षणमङ्कस्थानमुद्वरति लान्तकस्य सहस्रारस्य वा देवलोकस्य : संबन्धिनि चतुष्टयलक्षणे शोधनके तदैकमुद्दरितं त्र्यसराशौ न्यसेत् । एवं च कृते ' एका ' पूर्वादिदिग्गता 'ऽबाहा' सौधर्मेशानादिकल्प- : गतवृत्तत्र्यनचतुरस्रविमानप्रमाणलक्षणा श्रेणिर्भवति । एषा' अनन्तरोक्तेति ॥ 194 ॥ पूर्वोक्तमर्थ निगमयन् सर्वदिग्गतवृत्तादिविमानप्रमाणानयनायाह एवं एगदिसम्म, चउसंगुणियं तु होइ सव्वगं । वलए वलए एवं, वट्टा तंसा य चौरंसा ॥ 165 ॥ 'एतत् ' अनन्तरोक्तं ' एकदिगग्रं' एकस्यां दिशि वृत्तादिपरिमाणम् , चतुःसंगुणितं 'तुः ' पुनरर्थे भवति सर्वाग्रमिति । एवं सति यत्सिद्धं तदाह-'वलये वलये' सौधर्मेशानकल्पद्वयादिलक्षणे 'एवं' उक्तनीत्या वृत्तारूयस्राश्चकारस्य भिन्नक्रमत्वाच्चतुरस्राश्च गणनाप्रमाणतो विज्ञातव्या भवन्तीति ॥ 195 ॥ ये चात्रावलिकामध्यगता विमानेन्द्रकास्तेषां यद्विधेयं तदाह जे जत्तिया उ कप्पे, पत्थारा तत्तिया उ मज्झिल्ला । उवरिमरासीएते, पक्खेय वा सो वट्टा । / 166 / / Page #112 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। (5) ये ' यावन्तः ' त्रयोदशादिलक्षणाः 'तुः ' पुनरर्थः 'कल्पे' सौधर्मेशानादिलक्षणे ' प्रस्ताराः ' प्रस्तटाः ' तावन्तस्तु ' तावन्त एव 'मज्झिल्ल ' ति मध्यमा विमानेन्द्रकाः ' उपरिमराशौ' वृत्तविमानलक्षणे एते प्रक्षेप्तव्याः । अत्र हेतुमाह-'यतः' यस्मात्कारणाद् वृत्तास्ते, उपरितनराशिश्च वृत्तसंबन्धी इति तेषां तत्र निक्षेप इति ॥ 196 ॥ अस्य गाथाष्टकम्य भावना नरकेन्द्रककृतभावनानुसारेण स्वयमेवेहावतारणीया । नवरं सुखावबोधार्थ पर्यन्तप्रस्तटभावनोच्यते-तत्र सर्वार्थसिद्धप्रस्तटे एकस्यां दिश्येकस्यैव विमानस्य सद्भावात्तदेव मुखं तत्र भूमिः, ततो मुखभूभ्योः समासाः जात एकः, स च स्वकपतरेगैकलक्षणेन गुण्यते " एगगुणं तत्तियं चेव " त्ति वचनात्संनात एक एव, तस्माच्चैकलक्षणे शोधनके शोधिते स्थितं शून्यम् , तच्च वृत्तत्र्यसचतुरस्रलक्षणेषु त्रिषु स्थानेषु स्थाप्यते, ततः शोधनकस्याप्येकरूपस्य त्रिभिर्भागो दीयते, भागाभावालब्धं शून्यमवशिष्टश्चैककः , तच्च शून्य त्रिषु स्थानेषु स्थाप्यते तत्र द्वे शून्ये त्र्यससंज्ञिते शून्य शौ क्षिप्येते, [एकं च चतुरस्रसंज्ञिते,] ततो "राशिरविकृतः खयोजनापगमे " इति. वचनात् उभयत्रापि स्थितं शून्यमेव, यश्चैककोऽवशिष्ट आसीत्स त्र्यत्र- शून्ये क्षिप्यते लब्धमेकं त्र्यस्रविमानम् , एतदेव च तत्रैकदिग्गतविमानप्रमाणम् , दिक्प्रतिबद्धवृत्तचतुरस्रयोश्च तत्राभावः । यदा त्वेतदेव चतुर्भिर्गुण्यते मध्यवर्ती च वृत्तेन्द्रको मध्ये क्षिप्यते तदा पञ्चकलक्षणं पर्यन्तप्रस्तटे विमानाग्रं भवतीति ॥ संप्रत्यनेन करणेन यत्र कल्पे यद वृत्तादिप्रमाणमायातं तत्तत्र साक्षादेव दर्शयितुं सूत्रकारो गाथादशकमाह Page #113 -------------------------------------------------------------------------- ________________ (10) मुनिचन्द्रसूरिविरचितवृतिसमेतं परणटमट्टसीया, दुसत्तरम्गा य णव णव सया उ । सोहम्मे ईसाणे, वट्टा तंसा य चौरंसा ॥ 167 ॥ .. पञ्चषष्टानि, मकारोऽलाक्षणिकः अष्टाशीतानि द्विसप्तत्यग्राणि च. नव नव शतानि 'तुः' पूरणे सौधर्मे ईशाने वृत्तारूयत्राश्चकारस्य व्यवहितसंबन्धाच्चतुरस्राश्च, एवमुत्तरत्रापि चकारस्य संबन्धः, यथासङ्ख्यं भवन्ति । स्थापना-965 / 988 / 972 // 197 // छच्च सया बाणौया, सत्त सया वारसुत्तरा होति । . . छ च सया छण्णौया, वट्टादि सणंकुमारमाहेंदि ॥ 198 ॥ . षट् च शतानि द्वानवतानि, सप्त शतानि द्वादशोत्तराणि भवन्ति, षट् च शतानि षण्णवतानि, किम् ? इत्याह-वृत्तादि.' वृत्तत्र्यलचतुरस्रप्रमाणं ' सनत्कुमारमाहेन्द्रे ' उभयरूपे देवनिवेशे 692 / 712 / 696 / इयं च गाथा गीतिसंज्ञा बोद्धव्येति ॥ 198 ॥ चोवत्तर चुलसीया, छसत्तरग्गा दुवे दुव सया उ । कप्पम्मि बंभलोए, बट्टा तंसा य चौरंसा । / 166 ॥ चतुःसप्ततानि चतुरशीतानि षट्सप्तत्यग्राणि 'दुवे दुव' ति द्वे हे तुशब्दस्यावधारणार्थस्येह संबन्धाद्वे एव शते कल्पे ब्रह्मलोके वृत्तारूयस्राश्चतुरस्राश्च विमाना भवन्तीति । 274 / 284 / 276 // 199 // तेणौयं चेव सयं, दो चेव सया सयं च वाणौयं । . कप्पम्मि तगम्मी, वट्टा तंसा य चौरंसा ॥ 20 ॥ त्रिनवतं चैव शतं, द्वे चैव शते अन्यूनाधिके, शतं च द्वानवतं कल्पे लान्तके वृत्तारूयस्राश्चतुरस्राश्च विमाना भवन्तीति । 193 / 200 / 192 // 20 // Page #114 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। अट्ठावीसं च सय, छत्तीस सयं सयं च बत्तीसं । कप्पम्मि महासुक्के, बट्टा तंसा य चौरंसा ॥ 201 ॥ [अष्टाविंशं च शतं, षट्त्रिंशं शतं, शतं च 'द्वात्रिंशं' द्वात्रिंशदधिकं कल्पे महाशुक्रे वृत्तारूयस्राश्चतुरस्राश्च विमाना भवन्तीति । 128 / 136 / 132 ] // 201 // अदुत्तरं च सोलं, अट्ठ सयं चैव होअणूणं तु । कप्पम्मि सहस्सारे, बट्टा तंसा य चौरंसा ॥ 202 ॥ अष्टोत्तरं च शतं. ' षोडशं' इति षोडशोत्तरं [ शतं ] ' अष्टशतं चैव ' अष्टाभिरधिकमेव शतं भवत्यन्यूनाधिकं, ' तुः ' पुनरर्थे भिन्नक्रमश्च, ततः कल्पे सहस्रारे पुनर्वृत्तारूयस्राश्चतुरस्राश्चेति । 108 ॥ 116 / 108 // 202 // अडसीती वाणउई, अट्ठासीती य होति बोधव्वा । आणयपाणयकापे, बट्टा तंसा य चौरंसा ॥ 203 ॥ अष्टाशीति-नवतिरष्टाशीतिश्च भवन्ति बोहव्या आनतप्राणतकल्पे वृत्तारूयंत्राश्चतुरस्राश्चेति । 88 | 92 / 88 // 203 // चउसठ्ठी बावत्तरि, अट्ठी चेव होइ बोधव्वा । आरणाच्चुयकप्पे, वट्टा तंसा य चौरंसा । / 204 / / चतुःषष्टिआसप्ततिरष्टपष्टिश्चैव भवति बोद्धव्या आरणाच्युतकल्पे वृत्तारूयस्राश्चतुरस्राश्चेति । 64 / 72 / 68 // 204 // पणतीसा चत्ता या, छत्तीसा हेहिमम्मि गेवेज्जे । तेवीस टावीसा, चउवीसा चेव मज्झिमए ॥ 20 ॥ 1 इयं गाथा मूलादर्शे पतिता परं श्रीमन्मलयगिरिविरचितवृहत्संग्रहणीवृत्तितोऽत्र लिखिता। Page #115 -------------------------------------------------------------------------- ________________ (12) मुनिचन्द्रसूरिविरचितवृतिसमेत पञ्चत्रिंशच्चत्वारिंशत् षट्त्रिंशदधस्तने ऽग्रैवेयके ' इति अवयवे समुदायोपचारात् ग्रैवेयकत्रिके-त्रिप्वधस्तनौवेयकेप्वित्यर्थः । 35 ॥ 40 / 36 / तथा त्रयोविंशतिरष्टाविंशतिचतुर्विंशतिश्चैव मध्यमके ग्रैवेयकत्रिक इति । 23 / 28 ॥ 24 // 205 // ... एकारस सोलस बारसेव गेवेज उवरिमे होति । एगं वर्ट तंसा, चौरो य अणुत्तरे जाण ॥ 206 ॥ . एकादश षोडश द्वादशैव 'ग्रेवेयके' अवेयकत्रिके उपरिमे भवन्ति । 11 / 16 / 12 / तथैकं वृत्तं त्र्यस्राणि चत्वार्येवं 'अनुत्तरे'' सर्वार्थसिद्धनामनि प्रस्तटे ऽजानीहि ' अवबुध्यखेति ॥ 206 ॥ इत्थं प्रत्येकं कल्पेषु वृत्तादिप्रमाणं प्रतिपाद्य संप्रति सर्वदेवस्थानगतत्तादिप्रमाणं यौगपद्येन प्रज्ञापयितुमिच्छुराह- . मुहभूमिसमासद्धं, वेहो बावहि सोहण tishi। .. तिगभतिएगदिसगं, चउसंगुणियं तु सचमं ॥ 207 ॥ मुख-द्वाषष्टिविमानानि भूमिश्च-एक विमानं तयोर्मुखभूम्योः समासस्त्रिषष्टिः, तस्याई-दलं तच्चेह न संभवति विषमराशित्वात् । तथा 'वेधः' इत्युद्वेधः-अवलम्बको द्वाषष्टिप्रमाणम् , अयमेवात्र गुणकार इत्यर्थः । अनेन च गुणिते शोधनकं सर्वकल्पशोधनकमीलनालब्धा त्रिषष्टिः, तस्यां च शोधितायां योऽवशिष्टराशिः स 'tigabhaiya'tti त्रिनिर्विभज्यते, ततः 'एकदिगग्रं' एकपूर्वादिदिग्गतं वृत्तादिपरिमाणं लभ्यते । एतदेव 'चतुःसंगुणितं तु' चतुर्भिर्गुणितं पुनः सर्वाग्रं' सर्वदिमगतविमानपरिमाणं भवति । अयमत्राभिप्रायः--मुखभूम्योः समासे संजाता त्रिषष्टिः, ततोऽर्द्धदानाभावाद द्वाषष्टिलक्षणावलम्बका Page #116 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। नैकत्रिंशद्रूपेण गुण्यते ततो जातान्येकोनविंशतिशतानि त्रिपञ्चाशदधिकानि, तेभ्यश्च शोधनकं त्रिषष्टिः शोध्यते ततो जातान्यष्टादशशतानि नवत्यधिकानि 1890, अस्य च राशेस्त्रिभिर्भागे दत्ते लब्धानि षट शतानि त्रिंशदधिकानि 630, एतानि च वृत्तत्र्यस्त्रचतुरस्रलक्षणेषु त्रिषु स्थानेषु स्थाप्यन्ते, तदनु शोधनकस्यापि त्रिभिर्भागो दीयते लब्धा एकविंशतिः 21, इयमपि त्रिषु स्थानेषु न्यस्यते, ततो द्वे एकविंशती त्र्यस्रेषु क्षिप्येते एका च चतुरस्रेषु, एवं च कृते लब्धं यथाक्रममेकदिक्प्रतिबद्धवृत्तत्र्यनचतुरस्रविमानमानमिदम् -वृत्त0 630 त्र्यस0 672 चतुरस्र0 651 / यदा त्वेतदेव राशित्रयं प्रत्येकं चतुर्भिर्गुण्यते वृत्तराशौ च द्वाषष्टिरिन्द्रकाः क्षिप्यन्ते तदा सर्वदेवस्थानप्रतिबद्धदिक्चतुष्टयवर्तिवृत्तादिविमानप्रमाणं भवतीति ॥ 207 ॥ तदेव साक्षादभिधातुमाह- . __पणुवीसं बासीया, छब्बीसं चेव अट्ठसीयाई । __ छव्वीसं चौरहिया, वहादीयाण सव्वगं ॥ 208 ॥ . . पञ्चविंशतिः शतानीति गम्यते द्वाशीतानि, षड्विंशतिश्चैवाष्टा शीतिः, षड्विंशतिशतानि चतुरधिकानि, किम् ? इत्याह-वृत्तादीनां * विमानानां सर्वाग्रं भवतीति । 2582 | 2688 ॥ 2604 // 20 // इत्थं वृत्तादिविमानप्रमाणं प्रत्येकं सामस्त्येन च प्रतिपाद्य संप्रति सौधर्मेशानयोः सनत्कुमारमाहेन्द्रयोश्च कल्पयोर्यानि विमानानि यस्येन्द्रस्याऽऽभवन्ति तत्प्रतिपादनायाहवावट्ठी आवलिया, पुरच्छिमा दक्खिणा य अवरा य । सकस्स पत्थडाणं, एसा आदी पढमयाए ॥ 206 ॥ Page #117 -------------------------------------------------------------------------- ________________ (14) मुनिचन्द्रसरिविरचितवृत्तिसमेत द्वापष्टिविमानानां ' आवलिका ' श्रेणिः 'पौरम्या' पूर्वदिम्गामिनी 'दक्षिणा च' दक्षिणदिग्भवा 'अपरा च' पश्चिमदिग्भागवर्तिनी चकारौ समुच्चये शक्रखामिकत्वात् 'शक्रस्य' सौधर्मेन्द्रस्य । 'प्रस्तटानां' . प्रतराणां 'एषा' द्वाषष्टिः 'आदिः' प्रथमारम्भः स च पश्चानुपूर्व्यापि स्यात्तद्वयवच्छेदार्थमाह-'प्रथमतया ' प्राथम्येन पूर्वानुपूर्धेत्यर्थः ॥ 209 ॥ तथा बावट्ठी प्रावलिया, पुरच्छिमा उत्तरा य अवरा य । ईसाणपत्यडाणं, एसा AI पढमयाए ॥ 210 ॥ 'द्वाषष्टिः ' द्वाषष्टिप्रमाणा आवलिका पौरस्त्योत्तरा चापरा च, केषाम् ? इत्याह-'ईशानप्रस्तटानां' द्वितीय्देव्लोक्स्ण्ब्न्धिप्र्त्रान्नाम्। 'एषा' द्वाषष्टिः 'आदिः' प्रथमारम्भः 'प्रथमतया' प्राथम्येन ॥ 210 ॥ एतदेव गाथाद्वयं सविशेष गाथाचतुष्टयेन व्याख्यानयन्नाह जे दक्खिणेण इंदा, दाहिणो आवली मुणेयव्वा । जे पुण उत्तर इंदा, उत्तरओ आवली तेसिं ॥ 211 ॥ यौ ' दक्षिणेन ' दक्षिणस्यां दिशि 'इन्द्रौ' शक्रसनत्कुमारी, तयोः किम् ? इत्याह-'दक्षिणतः ' दक्षिणस्यां दिशि 'आवली' विमानश्रेणिः मुणितव्या आभाव्यत्वेन । यौ पुनः 'उत्तरौ' उत्तरविभागवर्तिनौ ' इन्द्रौ ' ईशानमाहेन्द्राभिधानौ ' उत्तरतः ' उत्तरस्यां दिश्यावली तयोराभाव्या । इदमुक्तं भवति-सौधर्मेशानयोः सनत्कुमारमाहेन्द्रयोश्च समश्रेणिव्यवस्थितयोईयोईयोः कल्पयोः सर्वप्रस्तटेष्विन्द्रकविमानापेक्षया दक्षिणदिग्भागविनिर्गता विमानश्रेणयो Page #118 -------------------------------------------------------------------------- ________________ देवेन्द्रप्रकरणम् । (15) यास्ताः केवला दाक्षिणात्येन्द्रयोः शक्रसनत्कुमारयोः । याः पुनरुत्तरास्ता: सर्वा औदीच्ययोरीशानमाहेन्द्रयोरिन्द्रयोराभाव्या इति ॥ 211 ॥ शेषदिग्द्वयावलिकामध्येन्द्रकविभागार्थमाह- पुत्रेण परिक्रमेण य, सामण्णा आवली मुव्वा । जे पुण विभागा, मझिला दाहिणिल्लागं ॥ 212 ॥ पुब्वेण पच्छिमेण य, जे बट्टा ते विदाहिणिल्लायां । तंसचौरंसगा पुण, सामण्णा होंति दोहं पि ॥ 213 ॥ 6 पूर्वेण पश्चिमेन च ' पूर्वस्यां दिशि पश्चिमायां च दिशीत्यर्थः, ' सामान्या ' उभयदिग्गतेन्द्रतुल्या आवली मुणितव्या । ये पुनर्वृत्तविमानाः सर्वप्रस्तटेषु, कीदृशाः ? इत्याह- -' मध्यमाः ' इन्द्रकनामानस्ते दाक्षिणात्ययोरिन्द्रयोराभवन्तीति ॥ 212 ॥ पूर्वेण पश्चिमेन च ये केचन वृत्ता विमानास्तेऽपि किं पुनरिन्द्रकाः ? इत्यपि शब्दार्थः किम् ? इत्याह-- दाक्षिणात्ययोरिन्द्रयोराभवन्तीति । तत्रैव दिग्द्वये त्र्यस्त्रच - तुरस्रकाः पुनर्विमानाः सामान्या भवन्ति द्वयोरपीन्द्रयोः केचिद्दाक्षिणात्ययोः केचिदौदीच्ययोरित्यर्थः ॥ 213 ॥ अयं च विभागो येषु देवलोकेषु संपन्नस्तद्देवलोकदर्शनायाह- सोमो नियमा, इंदाणं होति कप्पवासिं । सोहम्मे ईसाणे, सणंकुमारे य माहिंदे ॥ 214 ॥ 6. एष तु ' एष पुनः 'क्रमः ' परिपाटिः 'नियमात् ' अवश्यंतया 4 इन्द्राणां ' देवराजानां भवति कल्पवासिनाम्, कुत्र ? इत्याहसौधर्मे ईशाने सनत्कुमारे चकारस्य भिन्नक्रमस्य पाठान् माहेन्द्रे च कल्पे, अनयोरेव द्वयोर्द्वयोर्देवलोकयोः समश्रेणितया व्यवस्थानं प्रत्येक Page #119 -------------------------------------------------------------------------- ________________ (96) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं मिन्द्रभावश्चेत्येष्वेवायं क्रम इति ॥ 214 ॥ उपरितनदेवलोकेषु तु यथाऽऽवलिकाखामित्वं भवति तथा दर्शयितुमाह तेगा परं इंदाणं, चउद्दिसि श्रावली मुणेयव्वा । जाओ वह विमाणाहि णिग्या जस्स जै कप्पे ॥ 215 ॥ ' तेन ' इति ततः सौधर्मादिकल्पचतुष्टयात् 'परं' अग्रतः 'इन्द्राणां ' ब्रह्मलान्तकादीनां ' चतुर्दिशि ' चतसृष्वपि दिक्षु ' आवल्यः 'fa: मानश्रेणयो मुणितव्याः ' याः ' आवल्यः ' वृत्तविमानेभ्यः ' वृत्तविमानानि - इन्द्रकनामान्यवधीकृत्य ' निर्गताः ' प्रवृत्ताः 'यस्य' इन्द्रस्य ब्रह्मादेः ' यावत्यः ' यत्प्रमाणाः प्रतिप्रस्तटं चतुप्प्रमाणा इत्यर्थः 'कल्पे': ' ब्रह्मलोकादौ । इदमुक्तं भवति - ब्रह्मलोकादिषु चतुर्षु देवलोकेष्वानतप्राणतयोरारणाच्युतयोश्च द्वयोर्द्वयोर्देवलोकयोर्ये ब्रह्मादयः षडिन्द्रास्तेषां यथाक्रमं स्वकल्पगता आवलिका आभवन्तीति ॥ 215 ॥ संप्रति शक्रशानयोः पौरस्त्यपाश्चात्ये आवल्यौ प्रतीत्योक्तमपि स्वामित्वविषयविभागं किञ्चिद्विशेषतोऽभिधातुमाह पत्थडतेरे बट्टा, जत्तियमेत्ता हवंति गुणिया उ । उत्तरत्र मोत्तू, सेसा सव्वे विसकस्स ॥ 216 ॥ ? प्रस्तटत्रयोदशके वृत्ता विमाना यावन्मात्रा भवन्ति गुणिताः 'तुः पूरणे ' उत्तरतः ' उत्तरस्यां दिशि मुक्त्वा वृत्तविमानानि ' शेषाणि पूर्वदक्षिणपश्चिमावलिकासबन्धीनि 'सर्वाण्यपि ' निरवशेषाणि शक्रस्य । इह किल सौधर्मेशानयोर्नव शतानि पञ्चषष्ट्यधिकानि [ वृत्तविमानानि ] सर्वप्रस्तटगतवृत्तविमानसंयोजनेन भवन्ति । तत्रोत्तरदिग्गतान्यष्टत्रिंशदधिकद्विशतप्रमाणानि वृत्तविमानान्यपनीय शेषो वृत्तविमानराशिः सप्त Page #120 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। विंशत्यधिकसप्तशतलक्षणः शक्रस्याऽऽभवतीति ॥ 216 ॥ इत्थं सामान्यतो वृत्तादिविमानानामाभवव्यवहारं प्रतिपाद्य संप्रति पूर्वोक्तमर्थ निगमयन् वृत्तादिविमानाऽऽभवद्व्यवहारमेव संख्यया प्रतिपादयितुकामः संवन्धमारचयन् गाथाद्वयमाह-- एवं एते भणिया, वट्टा तंसा तहेव चौरंसा । सोहम्माईयाणं, सव्वेसि आणुपुवीए ॥ 217 ॥ संपइ पुण सोहम्मे, ईसाणे चेव सक्कराईणं । वट्टाई केवैया, कस्स त्ति अश्रो परं वोच्छं ॥ 218 ॥ 'एवं ' अनेन प्रकारेण 'एते' विमानाः 'भणिताः ' उक्ता वृत्तारूयतास्तथैव चतुरस्राः, केषाम् ? इत्याह--' सौधर्मादीनां ' सौधमेंशानद्वयादिकल्पानां सर्वेषां' समस्तानां 'आनुपूर्व्या' अनुक्रमेणेति ॥ 21 ॥ संप्रति पुनः सौधर्मे ईशाने चैव -- सक्कराईणं ' ति शक्रः शक्र एव, ततोऽप्यतिशयेन राजनाद्राजा-ईशानेन्द्रः, ततः शक्रराजयो:-सौधर्मेशाननायकयोरित्यर्थः, 'वृत्तादयः' विमानविशेषाः कियन्तः । 'कस्य ' इति शक्रादेः ' इति ' एतत् 'अतः परं' एतदूई 'वक्ष्ये', भणियामीति ॥ 218 ॥ एतदुपयोगि तावत्करणमाह... मुहभूमिसमासद्धं, ओलम्वगुणं ससोहणगरहियं । - तिहि भइए तिह रासी, सोहणगदुगभागजुया ॥ 21 ॥ मुखभूमिसमासाई अवलम्वगुणं ' अवलम्बकेन त्रयोदशरूपेण गुणितं स्वशोधनकरहितं क्रियते, ततोऽस्मिन् राशौ त्रिभिर्भक्ते यल्लभ्यते तत् 'तिह रासि ' ति त्रिप्रकारराशितया व्यवस्थाप्यते । एतेष्वेव Page #121 -------------------------------------------------------------------------- ________________ (98 ) मुनिचन्द्रसूरिविरचितवृत्तिसमेत राशिषु यौ त्र्यसचतुरस्रराशी तौ यथाक्रमं शोधनकविकैकभागयुतौ द्वाभ्यामेकेन च भागेन युक्तौ कार्याविति ॥ 219 ॥ इदमेव करणं सौधर्मेशानकल्पद्वयमधिकृत्य भावयितुं खयमेव ग्रन्थकारो गाथापञ्चकमाह बावट्ठी परणाए, य समासो तत्थ गेरिहऊणदं । तेरोलंबगगुणिए, जाया सय सत्त अडवीसा ॥ 220 ॥ . ... ' द्वाषष्टेः' मुखरूपायाः 'पञ्चाशतः ' भूमिरूपायाः . ' चः.' समुच्चये ' समासः ' संक्षेपः क्रियते, तत्र कृते गृहीत्वा तस्याई ततस्त्रयोदशावलम्बकगुणिते नातानि शतानि सप्ताष्टविंशानीति ॥ 220 ॥ ततोऽपि यत्कृत्यं तदाह- . चोइस अवणेहि तो, सेसस्स हराहि तो तिहिं मागं । जं तत्य भागलद्धं, तं तित्यं ठावए मैमं ॥ 221 ॥ _ 'चतुर्दश' शोधनकलक्षणान् अपनय ' तस्माद' आगतादाशेः सकाशात्, एवं च रुते 'शेषस्य' शोधनकस्य शुद्धौ,सत्यामवशिष्टस्य हर 'ततः ' शोधनकशुद्धयुत्तरकालं ( ग्रंथानम् 0 1500) त्रिभिर्भागम् , यत्तत्र भागलब्धं तत् 'त्रिस्थं' स्थानत्रयस्थायितया स्थापयेत् 'मतिमान् ' बुद्धिमानिति ॥ 221 ॥ शोधनकविधिमाह जे चोइस अवणीग, ते णव तंसे उ पंच curNse। . पक्खित्तेसुं तेसुं, दो वि गुणेजा तो दोसुं ॥ 222 ॥ ये चतुर्दशापनीताः 'ते' इति विभक्तिव्यत्ययात्तेभ्यो नव त्र्यसे विमानराशौ तुशब्दस्य पुनरर्थस्य भिन्नक्रमत्वात् पञ्च पुनः चतुरसे प्रक्षेप्याः । प्रक्षिप्तेषु नवसु पञ्चसु च द्वावपि राशी-त्र्यसूचतुरस्रलक्ष-. Page #122 -------------------------------------------------------------------------- ________________ देवेसाकोणम् + (99) णावित्यर्थः, 'गुणयेत् ' ताडयेत् ' ततः'. तदनन्तरं 'दोसुं' ति विभक्तिव्यत्ययावाभ्यामिति ॥ 222 ॥ एतदेव भावयन्नाह जो तत्थ तंसरासी, चौरंसाणं च जो भवे रासी। एते दोगिण वि रासी, दोहि गुणे वट्ट तीहिं तु ॥ 223 ॥ यः 'तत्र ' त्रिषु राशिपु मध्ये [ स्थित ] यस्रराशिः चतुरस्राणां च विमानानां यो भवेद्राशिः, एतौ द्वावपि राशी द्वाभ्यां गुणयेत् । तुशब्दो वक्ष्यमाणो भिन्नक्रमः, ततः 'वट्ट ' त्ति वृत्तविमानराशिं पुनः त्रिभिर्गुणयेदिति ॥ 223 / / ततो यत्कृत्यं तदाहवट्टगरासी तिउणो, तेरस मझिल्लगा उ तो प्च्छा। पक्वेयव्वा वद्वेसु चेव होतावलिविमाणा ॥ 224 ॥ ___ वृत्तकराशिस्त्रिगुणः कृतो यदा भवति तदा त्रयोदश ' मध्यकास्तु' वृत्तेन्द्रकाः पुनस्तत्र त्रिगुणितान्तरं पश्चात्प्रक्षेप्तव्या वृत्तेषु चैव विमानेषु, ततो भवन्ति आवलिविमानाः ' वृत्तव्यस्रचतुरस्रसंज्ञिताः गणनाप्र* माण[ तः ] / यदत्र त्र्यस्रचतुरस्रराशी द्विगुणौ कृतौ वृत्तराशिश्च त्रिगुणस्तत्रायमभिप्रायः-यानि दक्षिणश्रेणिगतानि व्यस्राणि चतुरस्राणि च विमानानि तानि शक्रस्यैव, उत्तरश्रेणिगतानि त्वीशानस्य, पूर्वपश्चिमदिशोस्तु त्र्यस्राणां चतुरस्राणां च विमानानां साधारणभावादई शक्रस्यार्डमीशानस्येति दिग्द्वयगता ईमीलनेनैकैकस्य त्र्यनराशे[श्चतुरसराशे]च निप्पन्नत्वाद्विगुण[:]त्र्यस्नराशिचतुरस्रराशिश्च शक्रेशानयोः प्रत्येकं भवति । वृत्तविमानानि पुनर्दिक्वयसंबन्धीनि शक्रस्याऽऽभवन्तीति त्रिभिर्गुण्यन्ते । औदीच्यश्रेणिगतान्येव पुनर्विमानानीशानस्ये Page #123 -------------------------------------------------------------------------- ________________ (100) मुनिचन्द्रसूरिविरचितवृत्तिसमेत त्येकगुणानि तानीति ॥ 224 ॥ एवं व्यस्रराशौ चतुरस्रराशौ च द्विगुणीकृते वृत्तराशौ च त्रिगुणे यत्संपन्नं तदाह सत्त सय सत्तवीसा, चत्तारि सया उ होति चुन्नुया। चत्तारि य छासीया, सोहम्मे होति वट्टाई ॥ 225 ॥ ___ सप्त शतानि सप्ताविंशानि, चत्वारि शतानि तु भवन्ति चतुर्णवतानि, चत्वारि च षडशीतानि, किम् ? इत्याह-सौधर्मदेवलोके भवन्ति "वृत्तादीनि' वृत्तत्र्यसूचतुरस्राणि विमानानीति ॥ vR0 727, त्र्य0 494, चतु0 486 ॥ 225 ॥ इत्थं सौधर्मे प्रतिपाद्येशानेऽपि वृत्तादिप्रमाणं प्रतिपादयितुमाह- . .. एमेव य ईसाणे, णवरं वट्टाण होइ न्नान्न्त्ण्। . दो सय अठ्ठत्तीसा, सेसा जह चेव सोहम्मे ॥ 226 ॥ _ 'एवमेव च' पूर्वगाथोक्तकमेण विमानप्रमाणं 'ईशाने द्वितीयदेवलोके ब्रोद्धव्यम् । सर्वथासाम्यपरिहारायाह-'नवरं ' केवलं वृत्तविमानानां भवति * नानात्वं ' विशेषः, तदेवाह-वे शते अष्टत्रिंशे वृत्तविमानानाम् । वृत्तविमानवत् त्र्यस्त्रचतुरस्रराश्योरपि माने कश्चित्केनचिद्विशेषः संभावयिप्यते इति तन्निरासायाह-' शेषाः ' त्र्यस्त्राश्चतुरस्राश्च विमानाः 'यथा चैव ' यत्परिमाणा एव सौधर्मे तथैव बोद्धव्याः ॥ 226 ॥ इत्थं शक्रेशानयोविभागेन वृत्तादिविमानप्रमाणं प्रतिपाद्य संप्रति तदेव तयोः समुदायेन प्रतिपादयन् क्रमेण करणभूतं गाथाद्वयमाहमुहभूमिसमासद्धं, वेहगुणं सोहणूण तिहि भइयं । . सत्तगुण दुगुणसोहणवेहजुयं चेव जम्माणं ॥ 227 ॥ . Page #124 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। (101) मुहभूमिसमासद्धं, वेहगुणं सोहणूण तिहि भइयं । पंचगुणदुगुणसोहणगसंजुयं उत्तरिल्लाणं ॥ 228 ॥ इह किलायमभिप्रायः-द्वयोरप्यनयोर्देवलोकयोश्चतस्रो विमानश्रेणयस्तत्रैकैकस्यां श्रेण्यां त्रयस्त्रयो वृत्तादिविमानराशयः सन्ति समुदायेन च द्वादश । तेषु च दक्षिणदिग्वर्त्तिवृत्तादिराशित्रयं पूर्वापर[वर्तिवृत्तराशिद्वयं पौरस्त्यपाश्चात्ययोश्च त्र्यस्त्रचतुरस्त्रयो राश्योर ईमीलनेन निष्पन्नं राशिद्वयमिति सप्तराशयः शक्रस्याऽऽभवन्ति । शेषा औदीच्यास्त्रयो द्वौ च पौरस्त्यपाश्चात्यत्र्यस्त्रचतुरस्त्रराश्योराईमीलने निष्पन्नौ राशी इति पञ्चराशय ईशानस्याऽऽभाव्या इति । अमुमेव चाभिप्रायं मनाम निवेश्य सूत्रकारः [ सूत्र ]माह- . . ' मुखभूमिसमासाई ' प्रागेव निरूपितखरूपं ' वेधगुणं ' त्रयोदशप्रस्तटगुणितमित्यर्थः, शोधनकोनं त्रिभिर्भक्तं क्रियते, ततः सप्तगुणं . द्विगुणशोधनकवेधयुतं' द्विगुणेन शोधनकेन-अष्टाविंशत्येत्यर्थः, वेधेन च-त्रयोदशलक्षणेन युक्तं सत् , चैवेति समुच्चये, " याम्यानां' * याम्येन्द्रसंबन्धिनां श्रेणिगतविमानानां परिमाणं भवतीति ॥ 227 ॥ - इयमपि गाथा पूर्वगाथावद् व्याख्येया । नवरं त्रिभिर्भागे हृते यल भ्यते तत्पञ्चगुणं कर्त्तव्यमिति ॥ 228 ॥ '.. ये (या) चात्र शोधनकस्य द्वयोरपि कल्पयोर्डिगुणस्य सतोर्योजना क्रियते सा चतुर्दिक्संबन्धिनां चतुर्णा शोधनकानां मध्याद्दक्षिणोत्तरयोदिशोरेकैकस्य केवलस्य पूर्वपश्चिमयोश्च द्वयोः शुद्धयोर द्धस्य योजनेन एकप्रमाणशोधनकभावात् ॥ एकैकस्य कल्पस्य शोधनकद्वयलाभ इति कृत्वा करणद्वयमेव भावयितुं गाथाद्वयमाह Page #125 -------------------------------------------------------------------------- ________________ (102) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं दो सय अठ्ठत्तीसा, सोहम्मे सत्तएण गुणिऊणं । तेरस पत्थड दुगुणं, च सोहणं तत्य छोढव्वं ॥ 226 ॥ मुखभूमिसमासार्डे वेधगुणे शोधनोने त्रिभिश्च भक्ते सति ये लब्धे वे शते अष्टत्रिंशे सौधर्मे कल्पे [ तान् ] सप्तकेन गुणयित्वा पश्चात 'त्रयोदश प्रस्तटाः' प्रस्तटप्रमाणा इन्द्रका इत्यर्थः, द्विगुणं च शोधनकं तत्र सप्तगुणे राशौ क्षेप्तव्यमिति ॥ 229 ॥ तथा-- ... दो सय अहत्तीसा, ईसाणे पंचएण गुणिऊणं । दुगुणं च सोहणं तत्थ नियमत्रो होइ छोढव्वं ॥ 230 ॥ द्वेशते अष्टत्रिंशे प्राग्निरूपिते एव 'ईशाने' द्वितीयदेवलोके पञ्च . केन गुणयित्वा ततः 'द्विगुणं च' द्विगुणं पुनः शोधनकं तत्र' पञ्चगुणे राशौ नियमाद्भवति क्षेप्तव्यम् । इन्द्रकप्रक्षेपश्चात्र नास्ति, तेषां शक्रम्यैवाऽऽभाव्यत्वादिति ॥ 230 ॥ एवं सप्तगुणे पञ्चगुणे चैकत्र द्विगुणशोधनकेन्द्रकयोः दशकसंयोगेऽन्यत्र द्विगुणशोधनकसंयोग एव यल्लब्धं तदर्शयितुमाह सत्तरस सया सत्तुत्तरा उ सोदम्मि आव्लिविमान्ना। बारस अट्ठारहिया, ईसाणे प्रावलिविमाणा ॥ 231 ॥ सप्तदश शतानि सप्तोत्तराणि 'तुः ' पूर्ववत् सौधर्मे 'आवलिविमानाः' श्रेणिप्रतिबद्धविमानविशेषा भवन्ति । तथा द्वादश शतान्यष्टा दशाधिकानि 'ईशाने' द्वितीयदेवलोके आवलिविमाना इति ॥ 231 ॥ अनयोरेव कल्पयोः पुष्पावकीर्णविमानप्रमाणनिर्धारणाय गाथाद्वयमाहइगतीस सयसहस्सा, अट्ठाणौति भवे सहस्साई । दो य सया तेणउया, सोहम्मे पुप्फकिराणाणं ॥ 232 ॥ Page #126 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। (1.3) एकत्रिंशत् 'शतसहस्राणि' लक्षाः अष्टानवतिर्भवेत्सहस्राणि द्वे च शते त्रिनवते सौधर्मे ऽपुष्पकीर्णानां ' पुप्पप्रकरवद्विप्रकीर्णरूपाणां पुष्पावकीर्णानामित्यर्थः, सौधर्मसामान्यविमानेभ्यो द्वात्रिंशल्लक्षप्रमाणेभ्यः सप्तदशशतानां सप्तोत्तराणां श्रेणिप्रतिबद्धविमानानां शोधने शेषस्य पुष्पावकीर्णराशेरेतत्संख्यस्य संभवादिति ॥ 232 ॥ सत्तावीसं लक्खा, अट्ठाणौतिं भवे सहस्साई । सत्त सया वासीया, ईसाणे पुप्फकिराणाणं ॥ 233 ॥ - सप्तविंशतिर्लक्षा अष्टानवतिर्भवेयुः सहस्राणि सप्त शतानि द्वयशीतानीशाने पुष्पकीर्णानाम् , अत्रापि ईशानविमानेभ्योऽष्टाविंशतिलक्षप्रमाणेभ्योऽष्टादशाधिकद्वादशशतप्रमाणश्रेणिप्रतिबद्धविमानशोधनके कते प्रस्तुतविमानसंख्यासंभव इति ॥ 233 ॥ अथ सनत्कुमारमाहेन्द्रयोः श्रेणिगतविमानप्रमाणानयनाय करणं करणफलं च गाथाष्टकेनाह- * औणापण्णडतीसामुहभूमिसमास अद्धगं णेच्छे । बारसत्रो ओलंबो, तस्सद्धं गेगिहौं गुणए ॥ 234 ॥ . . एकोनपञ्चाशदष्टत्रिंशल्लक्षणयोर्मुखभूम्योः समासः सप्ताशीतिलक्षणः अर्द्धकं-अभावलक्षणं 'न' नैव 'इच्छति' प्रतिपद्यते यतः ततः 'द्वादशकोऽवलम्बः' प्रस्तटप्रमाणलक्षणो यो वर्तते तस्याई गृहीत्वा तेन गुणयेन्मुखभूमिसमासार्द्धमेवेति ॥ 234 ॥ तो वारस सोहणयं, अवणेहि तिहिं ca to hare भागं । भागहिए जं लद्धं, तत्थ सयं सत्तरं होइ ॥ 235 ॥ ततोऽवलम्बाईगुणितमुखभूमिसमासराशेः संपन्नद्वाविंशत्यधिकपञ्च* शतप्रमाणात्सकाशाद्वादशशोधनकं 'अपनय' स्फेटय, त्रिभिश्च 'ततः' Page #127 -------------------------------------------------------------------------- ________________ (104) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं तस्य राशेर्हरेदागम् , ततो भागे हृते यल्लब्धं तत्र शतं 'सत्तरं 'ति सप्तत्यधिकं भवतीति ॥ 235 ॥ तं तित्यं काऊणं, सोहणभाग हराहि तिहि प्च्छा। जं लद्धं तं दुगुणं, खिव तंसे इयरमेगगुणं ॥ 236 ॥ 'तं' राशिं 'त्रिस्थं ' स्थानत्रयस्थापितं कृत्वा शोधनभागं हर त्रिभिः, पश्चाद्यल्लब्धं चतुष्टयरूपं तद्विगुणं kSipa'tryase' त्र्यस्रविमानराशौ, 'इयरं 'ति इतरस्मिंश्चतुरस्रराशौ एकगुणं क्षिपेति ॥ 236 ॥ : इय माहिंदत्थं पडि-रासीए तिण्णि वीह्रासीओ। . तो णं सणंकुमारे, वट्टगरासिं करे ऽतिगुणं ॥ 237 ॥ . _ 'एनं ' त्रिस्थं 'माहेन्द्रस्थं ' माहेन्द्रदेवलोकवर्तिनं राशिं सप्तत्यधिक-अष्टसप्तत्यधिक-चतुःसप्तत्यधिकशतलक्षणं एकत्र स्थाने स्थापयित्वेति गम्यते, ततः किं कर्त्तव्यम् ? इत्याह--प्रतिराश्या द्वितीयस्थाने स्थापयित्वा एतानेव त्रीनपि वृत्तत्र्यस्रचतुरस्रसंज्ञितान् 'इह' प्रस्तावे राशीन, ततः 'णं' इति वाक्यालङ्कारे [ 'सनत्कुमारे'] सनत्कुमारदेवलोके वृत्तकराशिं कुर्यात् त्रिगुणम्, पूर्वदक्षिणापरदिग्गतवृत्तविमानानां सनत्कुमारेन्द्रस्याऽऽभाव्यत्वादिति ॥ 237 ॥ ततोऽपि किं कर्त्तव्यम् ? इत्याह तिगुणीकए उ वट्टे, तंसे दुगुणे तहेव चौरंसे । पच्छा मज्झिल्लिंदा, बारस बट्टेसु पक्खेवो ॥ 238 / / त्रिगुणीकते तु 'वृत्ते' वृत्तराशौ त्र्यसे द्विगुणे तथैव चतुरस्रे द्विगुण एव पश्चान्मध्यमेन्द्रकाद् द्वादश वृत्तेषु विमानेषु प्रक्षेपः कर्त्तव्य इति ॥ 238 ॥ एवंकते सति सनत्कुमारे यल्लब्धं तद्दर्शयितुमाह- . Page #128 -------------------------------------------------------------------------- ________________ / देवेन्द्र्प्र्क्र्न्न्म्। (105) पंच सया बावीसा, तिरणेव सया उ होंति छप्पण्णा । तिरिण सया अडयाला, सणंकुमारस्स बट्टादी ॥ 236 ॥ पञ्च शतानि द्वाविंशानि, त्रीण्येव शतानि तु भवन्ति षट्पञ्चाशानि, त्रीणि शतान्यष्टचत्वारिंशानि ' सनत्कुमारस्य ' तृतीयकल्पप्रभोः 'वृत्तादीनि' वृत्तत्र्यत्रचतुरस्राणि विमानानि यथासंख्यं भवन्तीति ॥ 239 ॥ माहिंदत्यो रासी, पुव्वं पडिरासिऊण जो ठवित्रो । तत्थ उ वगरासिं, एगगुणं दुगुणमियरं तु ॥ 240 ॥ माहेन्द्रस्थः 'राशिः ' वृत्तत्र्यस्रचतुरस्रसंज्ञितः 'पूर्व' सनत्कुमारवृत्तादिविमानानयनावसरे प्रतिराश्य द्वितीयराशिरूपतया कृत्वा यः स्थापित आसीत् 'तत्र तु' तस्मिन् राशित्रये पुनर्वृत्तकराशिमेकगुणं कुर्यात् , औदीच्यश्रेणिगतविमानानामेव माहेन्द्रनाम्न इन्द्रस्याऽऽभाव्यस्वात् । द्विगुणं इतरं तु. इतरं पुनः-त्र्यस्रराशिं चतुरस्रराशिं च कुर्यात् , यतो माहेन्द्रस्य औदीच्य ] व्यस्रराशिश्चतुरस्रराशिश्च शुद्ध एवाऽऽभवति, पौरस्त्यपाश्चात्ययोश्चाईमईमिति कृत्वा द्विगुणावेवैतौ राशी क्रियेते इति ॥ 240 ॥ एवं सति यदापन्नं माहेन्द्रे तद्दर्शयन्नाह__ सत्तर सयं अणूणं, तिगणेव सया हवंति छ्प्प्न्न्न्ना। __तिरिण सया अडयाला, बट्टादि महिंदसकस्स ॥ 241 ॥ ' 'सप्ततं शतं ' शतं सप्तत्यधिकमित्यर्थः, 'अनूनं ' परिपूर्ण त्रीण्येव शतानि भवन्ति षट्पञ्चाशानि, त्रीणि शतान्यष्टचत्वारिंशानि [ 'वटादि ' त्ति ] विभक्तिलोपात् वृत्तादीनि वृत्तत्र्यस्रचतुरस्राणि 'माहेन्द्रशकस्य ' माहेन्द्रनाम्नो नाकनायकस्येति ॥ 241 ॥ सांप्रतं द्वयोरपि कल्पयोर्यावती श्रेणिगतविमानसंख्या संपन्ना तां दर्शयितुमाह Page #129 -------------------------------------------------------------------------- ________________ ( 106 ) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं बारस सय छव्वीसा, कप्पम्मि सकुमार अवलिया । अ सया चोवत्तर, विमाण माहिद आवलिया ॥ 242 ॥ द्वादश शतानि षडूविंशानि ' कल्पे ' सनत्कुमारे ' आवलिका ' इति आवलिकागतविमानसंख्या । तथाष्टशतानि चतुःसप्ता (तता) निं ' विमान ' इति विभक्तिलोपाद्विमानानां 'माहेन्द्रे' चतुर्थदेवलोके. आवलिका भवतीति ॥ 242 ॥ अनयोरेव कल्पयोः सामान्यविमानसंख्यायाः श्रेणिगतविमानानामपकर्षे यः शेषः पुप्पावकीर्णराशिस्तत्प्रमाणं प्रतिपादयितुं गाथाद्वयमाह - एक्कारस लक्खाई, अट्टाउति भवे सहस्साई । सत्त सया चोबत्तर हवंति पुप्फावकिरणां । / 243 ॥ एकादश लक्षा अष्टानवतिर्भवेयुः सहस्राणि सप्त शतानि चतु:सप्ता(प्तता)नि भवन्ति पुष्पावकीर्णानां सनत्कुमारदेवलोके इति ॥ 243 ॥ सत्तेव सयसहस्सा, एवणउई खलु भवे सहस्साई । सयमेगं छब्बीसं, हवै उ पुष्पावकिरणाणं ॥ 244 ॥ सप्तैव शतसहस्राणि नवतिः ' खलुः ' वाक्यालङ्कारे भवेयुः सहत्राणि शतमेकं षड्विंशं भवति तु पुप्पावकीर्णानां माहेन्द्रदेवलोके । द्वादशलक्षप्रमाणाया अष्टलक्षप्रमाणायाश्च कल्पद्वयप्रतिबद्धसर्वविमानसंख्यायाः सकाशाद्यथाक्रममनन्तराभिहितश्रेणिगतविमानसंख्यापनयने यथोक्तपुष्पावकीर्णसंख्यासंभवादिति ॥ 244 ॥ एतानि च वृत्तादिविमानानि तिर्यग्यथा स्थितानि [ तथा ] प्रतिपादयन्नाह - सव्वेस पत्थडे, मज्झे वहं अआंतरं तसं । एयंतर चौरंसं पुणो विवहूं तो तसं ॥ 245 ॥ Page #130 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। (107 _' सर्वेषु प्रस्तटेषु' उडुप्रस्तटप्रभृतिद्वाषष्टिप्रमाणेषु मध्ये वृत्तम् ,, 'अनन्तरं ' वृत्ताव्यवहितमेव त्र्यस्रम् , ततः 'एयंतरं ' ति एतदनन्तरं चतुरस्रं विमानं भवति, 'पुनरपि ' चतुरस्रानन्तरं वृत्तं ततलयसमित्यादिक्रमेण तावन्नेयं यावच्छ्रेणिपर्यन्त इति ॥ 245 ॥ इत्थं तिर्यगवस्थानमभिधाय सांप्रतमूर्वावस्थानस्वरूपनिर्देशायाह वर्ल्ड वस्सुवरिं, तसं तंसस्स उप्परि होइ। .. चौरंसे चौरंसं, उड्डे तु विमाणसेढीयो ॥ 246 ॥ .... वृत्तं सर्वमेवावलिकाप्रविष्टविमानं वृत्तविमानस्योपरि भवति । त्र्यसं त्र्यस्त्रस्य उप्परि ' ति उपरि भवति । ' चतुरस्त्रे ' इति विभक्तिव्यत्ययाच्चतुरस्रस्य चतुरस्रमुपरि भवति । ' ऊर्ध्व [ तु ] ' उर्ध्व पुनः 'विमानश्रेणयः ' आवलिकारूपा इत्थं भवन्तीति । औडुप्रस्तटे तु नास्त्ययं व्यवहारः, अधोविमानांनां तरा(तत्रास्)संभवादिति ॥ 246 ॥ वृत्तादिस्वरूपमेवाह". वटै थ वलयगं पिव, तंसं सिंघाडगं पिव विमाणं । . चौरंसविमाणं पुण, अक्वाडगसंठियं भणियं ॥ 247 ॥ . वृत्तं विमानं 'थ' इति वाक्यालङ्कारे ' वलयमिय ' शङ्खदन्तादिघटितवलयाकारमित्यर्थः । व्यस्रं शृङ्गाटकमिव विमानम् , शृङ्गाटकं नाम जलनस्त्रिकोणः फलविशेषः । चतुरस्रविमानं पुनरक्षपाटकसंस्थितं भणितम्, अक्षपाटको नाम प्रेक्षणकप्रेक्षणप्रवृत्तजनावस्थानयोग्यः स्थानविशेषः, स किल चतुरस्रो भवतीति ॥ 247 ॥ एतेप्वेव द्वारनियमनायाह-- सव्वे वट्टविमाणा, एगदुवारा हवंति विन्न्न्नेया। तिरिण य तंसविमाणे, चत्तारि य होंति चौरंसे ॥ 24 ॥ Page #131 -------------------------------------------------------------------------- ________________ (108). मुनिचन्द्रसूरिविरचितवृत्तिसमेत सर्वे वृत्तविमानाः 'एकद्वाराः' एकप्रवेशनिगममार्गा भवन्ति विज्ञेयाः । त्रीणि च द्वाराणि त्र्यस्रविमाने । चत्वारि द्वाराणि भवन्ति चतुरस्त्र इति ॥ 248 ॥ एतानि च यत्परिक्षिप्तानि भवन्ति तद्दर्शनायाह पागारपरिक्खित्ता, वट्टविमाणा हवंति सव्वे वि। . चौरंसविमाणाणं, चउदिसि वेइया होति ॥ 246 ॥ * 'प्राकारपरिक्षिप्तानि ' प्राकारः-वप्रः शाल इत्येकोऽर्थः, स च. स्वभावत एवोत्तुङ्गकपिशीर्षकविभूषितोपरितनभागः चर्यावक्र(चक्र): द्वाराट्टालकादिस्वावयवसंपन्नस्तेन परिक्षिप्ता वृत्तविमाना भवन्ति 'सर्वेऽपि ' सर्वप्रस्तटवर्तिनोऽपि । चतुरस्रविमानानां ' चतुर्दिशि' चतसृष्वपि दिक्षु वेदिका भवन्ति, वेदिका नामं मुण्डाकार इति ॥ 249 ॥ तथा. जत्तो वट्टविमाणा, तत्तो तंसस्स वेइया होइ। पागारो बोद्धब्बो, अवसेसेहिं तु पासेहिं ॥ 250 ॥ 'यतः ' यस्यां दिशि वृत्तविमानाः 'ततः । तस्यां दिशि त्र्यसे वेदिका भवति । 'प्राकारौ' उक्तलक्षणौ बोद्धव्यौ च शेषयोः पार्श्वयोः । चतुर्थपावं तु नास्ति त्र्यसत्वादिति ॥ 250 ॥ संप्रति सामस्त्येन विमानाकारप्रतिपादनायाह श्रावलियासु विमाणा, बट्टा तंसा तहेव चुर्ण्सा। पुष्पावकिरणगा उण, अणेगविहरूवसंठाणा ॥ 251 ॥ 'आवलिकासु ' सर्वप्रम्तटेषु पूर्वादिदिग्गतासु विमाना वृत्त(ताः) त्र्यसास्तथैव चतुरस्त्रा भवन्ति, आकारान्तरभाजो विमानस्य तासु कदाचनाप्यभावात् । पुष्पावकीर्णकाः पुनर्विमाना अनेकविधरूपाणि Page #132 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। (109) नन्द्यावर्तखड्गचक्रादिचित्ररूपभाञ्जि संस्थानानि-आकारा येषां ते तथा, सर्वेषां प्रशस्ताकाराणां तेषु क्वचित्कम्यचिद्भावादिति ॥ 251 ॥ एतान्यपि पुप्पावकीर्णानि कम्यां दिशि सन्ति कस्यां न सन्तीति निदर्शयन्नाहपुप्फावकिरणगा खलु, दाहिणो पच्छिमेण उत्तरो । पुव्वेण विमाणिदस्स णत्थि पुष्पावकिरण त्थ ॥ 252 ॥ पुप्पावकीर्णका विमानाः 'खलुः ' वाक्यालङ्कारे 'दक्षिणतः' दक्षिणस्यां दिशि श्रेणिगतविमानक्षेत्रपरिहारेण 'पश्चिमेन' पश्चिमस्यां दिशि 'उत्तरतः' उत्तरस्यां दिशि इन्द्रकविमानपेक्षया vrtnte। 'पूर्वेण' पूर्वस्यां दिशि विमानेन्द्रस्य' उडोर्विमानादेः 'न' नैव 'सन्ति' वर्त्तन्ते पुष्पावकीर्णविमा - a0 नाः 'अत्र' एतेषु प्रस्तटेषूडुप्रभृतिविति ॥ 252 ॥ स्थापना चेयम्-. * एतानि श्रेणिगतविमानानि येषां 006oVook 'रिपातीनि तद्दर्श 00600 000 यन्नाह . 0/000000000 10000000000 1012 वावही आवलिया, तीसे अद्धं संयंभुरमणम्मि । उड्डे पडिहि विमाणा, जे आवलियापैट्टा उ ॥ 253 ॥ /0 0 0 0 0 - - 00 000/. ___0. 0 00000000 0000 ऊओ 0 000000 0000 -- दक्षिण द्वीपसमुद्राणामुप /0000 Jo0/0 0 0 Page #133 -------------------------------------------------------------------------- ________________ (110) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं द्वाषष्टिविमानानि -- आवलिका ' या उडुप्रस्तटप्रतिबन्दा तस्याः 'अई' इत्यईप्रमाणा एकत्रिंशदित्यर्थः 'स्वयंभूरमणे ' स्वयंभुवो नाम देवास्ते रमन्ते क्रीडन्ति यत्र स तथा तत्र-सर्वपर्यन्तवर्तिनि नीरनिधौ, किम् ? इत्याह-'ऊर्ध्व ऊर्ध्वा दिशमाश्रित्य पतन्ति विमाना ये आवलिकाप्रविष्टाः 'तुः ' पूरणार्थः । इदमुक्तंभवति-सौधर्मदेवलोके प्रथमप्रस्तटे या द्वापष्टिविमानप्रमाणाश्चतस्र आवलिकाः प्रवृत्तास्तासा- . मईमई स्वयंभूरमणजलधेरुपरितनभागेऽवतरति । शेषं चार्वाचीनद्वीपसमुद्रप्विति सामर्थ्याद्गम्यत इति ॥ 253 ॥ इदमेव सविशेषमाह-. तिरिण य दीवे तिगणेव समुद्दे बाहिरे अवाहाए । जेसिं पडिहि विमाणा, ते आवलियापइट्ठां उ ॥ 254 / / त्रींश्च द्वीपान् त्रीनेव समुद्रान् 'बाह्यान्' समुद्रचक्रवालबहिर्वतिनः प्रतीत्य 'अबाधया' इन्द्रकविमानादन्तरालभावेन वर्तते, शेषद्वीपसमुद्रजातमिति गम्यते । के च ते त्रयो द्वीपाः समुद्राश्च ? अत आहयेषामूर्ध्व पतन्ति विमानाः 'ते' ये प्राक् त्र्यस्रचतुरस्त्रवृत्तरूपतया निरूपिताः 'आवलिकाप्रविष्टाः ' आवलिकागताः 'तुः पूरणार्थः ॥ 25 ॥ तानेव नामग्राहं दर्शयन् गद्यं सूत्रमाह देवे दीवे 1 नागे समुद्दे 2 जक्खे दीवे 4 भूए य समुद्दे 8 'सयंभुरमणे दीवे 16 सयंभुरमणे समुद्दे य 31 ॥ यथा 'देवः' देवाभिधो द्वीपस्तदनु नागसमुद्रस्ततोऽपि जक्षो द्वीप[स्ततोऽपि ] भूतश्च समुद्रस्ततोऽपि स्वयंभूरमणो द्वीपः [ ततोऽपि ] स्वयंभूरमणसमुद्रश्च । अत्र च देवादिषु स्वयंभूरमणद्वीपपर्यन्तेषु पञ्चद्वीपसमुद्रेषु शेषाण्येकत्रिंशद्विमानान्येकं द्वे चत्वारि अष्टौ षोडशेति Page #134 -------------------------------------------------------------------------- ________________ (15) क्रमेणोपरिभागे स्थितिमवलम्बन्ते । शेषद्वीपसमुद्राचविलिकोगतविमानशून्योपरितनभागा एवेति ॥ एतेषां च श्रेणिगतविमानानां यावदन्तरं तत्प्रतिपादयितुमाह जे केइ विमाणिंदम्नि विभाणा तेसिमन्तरं जं तु । सो संखेजइभागो, उडलोयस्स बोधवो ॥ 255 / / ये केचिद् -- विमानेन्द्रे' इन्द्रकविमानसमाननामन्युडुप्रस्तटादौ प्रस्तटविशेषे 'विमानाः' वृत्तादयस्तेषां 'अन्तरं' परस्परमन्तरालं यत्पुनवर्तते स संख्येयभागः, कस्य ? इत्याह-उललोकस्य विस्तारक्षेत्रापेक्षया, अनुस्वारश्च प्राकृतत्वात् , 'बोहव्यः' मन्तव्यः । इदमुक्तं. भवति-यानि श्रेणिगतविमानानि यत्रोर्ध्वलोके वर्तन्ते तस्य यद्वि स्तारप्रमाणं तस्य संख्येयभागस्तेषां विमानानां परस्परमन्तरालप्रमाण.: मिति ॥ 295 ॥ अधुना यावन्ति प्रस्तटान्तराण्यूर्ध्वलोकमपेक्ष्य वर्तन्ते तदर्शयितुमाह. : बारेकारस दस सत्त तिरिण तिगणेव पत्थडाणं तु । . . दोरहं दोरहं कप्पाण अंतरा अट्ठ गेवेजा ॥ 256 ॥ - द्वादश सौधर्मेशानयोः, त्रयोदशानां प्रस्तटानां तत्र सद्भावेनेयतामेवान्तराणां भावात् । एवमेकादश स्न्त्कुमार्माहेन्द्र्योः। दश ब्रह्मलोकलान्तकयोः । सप्त शुक्रसहस्रारयोः । त्रीण्यानतप्राणतयोः । त्रीण्येवारणाच्युतयोः । 'प्रस्तटानां तु ' प्रस्तटानां पुनईयोईयोः कल्पयोरनन्तरमिहेव भावितयोः 'अन्तराणि' विचालरूपाणि वर्तन्ते । तथाष्टौ 'ग्रैवेयकाणि ' ग्रैवेयकसंवन्धीन्यन्तराणीति ॥ 256 ॥ संपति तिर्यग्लोकात्कियहरे उडुविमानमिति दर्शयन्नाह Page #135 -------------------------------------------------------------------------- ________________ (112) मुनिचन्द्रसूरिविरचितवृत्तिसमेत औणावीससमहियं, उडूविमाणं तु होइ तिरियायो । सो उ निसेसो भणियो, संखेजइभाग सेढीए ॥ 257 ॥ . : औणावीससमहियं 'ति एकोनविंशति तम]भागे समधिके उडुविमानं 'तुः' पूरणे भवति 'तिरियाओ' ति तिर्यग्लोकात् । यच्च "सोहम्मम्मि दिवढा" इति वचनात् तिर्यग्लोकमपेक्ष्य सौधर्मदेवलोकः साईरज्जुप्रमाणे क्षेत्रे प्रतिपाद्यते तत्सौधर्मपर्यन्तप्रस्तटगतविमानाप्रभागापेक्षयेति समवसेयम् । 'स तु' पुनरूललोकक्षेत्रापेक्षया समधिकैकोनविंशतितमलक्षणः 'विशेषः' भागः 'भणितः' उक्तः, कीदृशः ? इत्याह-'संख्येयभागः , संख्येयतमोऽशः 'श्रेणेः' : धनीकृतलोकाकाशप्रदेशपतिरूपाया इति ॥ 257 ॥ अथ पूर्वोक्तमेवार्थ स्वयमेव सूत्रकारः किञ्चिद् व्याचिख्यासुराह उडलोबो एगणवीसखंडीको तो तस्स । एगणवीसभागम्मि समहिए ऊ उडुविमाणं ॥ 258 ॥ .. उर्ध्वलोक एकोनविंशतिखण्डीकृतस्ततस्तस्य संबन्धिन्येकोनविंशभागे समधिके ऽतुः प्राग्वदू, दीर्घत्वं च प्राकृतत्वात् , उडुविमानं वर्तते तिर्यग्लोकादिति ॥ 258 ॥ उक्तमनुक्तं चार्थमेकवाक्यतयैव संगृहन्नाह आवलियविमाणाणं, तु अंतरं णियमसो असंखेनं । संखेजमसंखेनं, भणियं पुप्फावकिरणाणं ॥ 256 ॥ आवलिकाविमानानां 'तुः' पूरणार्थः ' अन्तरं' परस्परमन्तरालं तिर्यक्षेत्रापेक्षया 'नियमतः' नियमेनासंख्येययोजनप्रमाणम्, "जे केई" ( gA0 255 ) इत्यादि प्रागुक्तगाथोक्तलोकसंख्येयविभागस्यासंख्येययोजनप्रमाणत्वात् । तथा संख्येयमसंख्येयं भणितमन्तरं पुप्पावकी Page #136 -------------------------------------------------------------------------- ________________ deventrkrnnm| र्णानां विमानानामिति ॥ 299 ॥ आदिमान्त्ययोर्विमानेन्द्रयोः प्रमाणं प्रतिपादयन्नाह.. पढमं उडूविमाणं, पणयालीसं भवे syshssaa। . __एगं च सयसहस्सं, भणियं सवठ्ठसिद्धं तु ॥ 26 ॥ 'प्रथम' प्रथमप्रस्तटवर्तितया 'उडुविमानं' श्रेणिगतविमानप्रज्ञापनाविधिभूतं पञ्चचत्वारिंशद्भवेच्छतसहस्राणि योजनानामायामतो विष्कम्मतश्च, सर्वतो वृत्तरूपत्वात्तस्य । 'एकं च ' एकं पुनर्योजनानां शतसहस्रं भणितं 'सवार्थसिद्धं ' समस्तविमानोपरिवति । 'तुः' पादपूरणार्थः ॥ 260 ॥ शेषेन्द्रकप्रमाणप्रतिपादनायाह-- तेण परं सेसाणं, पयराणं जे भवे विमाणिंदा । वित्थारेण असंखाइ~ सयसहस्साइ~ वित्थिरणा ॥ 261 ॥ . 'तेन परं' इति ततः परं 'शेषाणां' उडुप्रस्तट [ सर्वार्थसिद्ध प्रस्तंट ] व्यतिरिक्तानां प्रतराणां संबन्धिनो ये भवेयुः ' विमानेन्द्राः' इन्द्रकनामानो विमानाः, [ते ] किम् ? इत्याह-विस्तारेणासंख्येयानि योजनानां शतसहस्राणि विस्तीर्णा इति ॥ 261 ॥ संप्रतीन्द्रकरहितावलिकाप्रतिबद्धपुप्पावकीर्णविमानविस्तारप्रमाणप्रतिपादनायाह आवलियाहि~ विमाणा, वित्यारेण भणिया अस्ण्खेजा। संखेजमसंखेजा, भणिया पुप्फावकिराणा उ ॥ 262 ॥ आवलिकासु विमाना विस्तारेण भणिताः 'असंख्येयाः' असंख्येययोजनप्रमाणाः । 'संखेजमसंखेच' त्ति संख्येययोजनविस्तारा असंख्येययोजनविस्ताराश्च भणिताः पुप्पावकीर्णास्तु ॥ 262 ॥ Page #137 -------------------------------------------------------------------------- ________________ (114) मुनिचन्द्ररिविरचितवृत्तिसमेत एतच्च प्रमाणं प्रमाण [अङ्गुल] योजनापेक्षया । तच्च प्रमाणाङ्गुलमेव कथं निप्पद्यते ? इति तावदगुलमेव प्रतिपाद्यते. इह त्रिविधमङ्गुलम्-आत्माङ्गुलं उत्सेधाङ्गुलं प्रमाणाङ्गुलं चेति । तत्र ये यत्र युगे पुरुषाः स्वकीयाङ्गुलाष्टोत्तरशतसमुच्छ्रितदेहास्तेषां यत्स्वकीयाङ्गुलं तदात्माङ्गुलमित्युच्यते, अनियतप्रमाणं चेदम्, युगे युगेऽपरापरदेहप्रमाणानां पुरुषाणां भावात् । उत्सेधाङ्गुलं तु-" परमाण. रहरेणू , तसरेणु अग्गयं च वाल्स्स्|" इत्यादिक्रमेणानुयोगद्वारनिरूपिते [न] लब्धात्मलामं सर्वयुगेष्वपि प्रतिनियतैकम्वरूपं सूत्रधारकं वि....हस्तनिष्पत्तिहेतु । प्रमाणाङ्गुलं तु भरतचक्रवर्तिहस्ताङ्गुष्ठरेखातुल्य- : विष्कम्भायामबाहल्यम् , तच्च किलोत्सेधामुलापेक्षया चत्वारि शतान्यायामेन सूच्येत्यर्थः, सा. हे अङ्गुले विष्कम्भेणाङ्गुलं च बाहल्येनेति । एवं चायामस्य विष्कम्भगुणने उत्सेघाङ्गुलप्रमाणानां चतुरस्राणामङ्गुलप्रमाणमात्रबाहल्यानां क्षेत्रखण्डानां गणितंव्यवहारेण सहस्रप्रमाणानां लाभादुत्सेधाडुलक्षेत्रमपेक्ष्य प्रमाणाङ्गुलक्षेत्रं सहस्रगुणं भवति, उक्तं च-" उस्सेहंगुलमेगं, हवै पमाणंगुलं सहस्सगुणं । " इति । मेयविषयश्चैतेषामित्थमवसेयः-" आयंगुलेण वत्युं, उस्सेहपमाणओ मिणसु देहं । नगपुढविविमाणाई, मिणसु पमाणंगुलेणं तु ॥ 1 ॥ " इह च नगएथ्व्यादिप्रमाणप्रज्ञापनायां प्रमाणाङ्गुलक्षेत्रलब्धमुत्सेघाङ्गुलसहस्रं कल्पनया श्रेणिरूपतया व्यवस्थाप्य व्यापार्यत इत्येके मन्यन्ते । अन्ये पुनः प्रमाणाङ्गुलसूचिरुत्सेधाङ्गुलशतचतुष्टयप्रमाणाऽऽपाद्यत इति व्याकुर्वते । अनुयोगद्वाराणां चूणौ~ वृत्तौ च पुनरित्थमुपलभ्यते-"जे य , " परमाणु तसरेलू रहरेण अग्गयं च बाल्स्स्|" इत्यपि पाठः । . Page #138 -------------------------------------------------------------------------- ________________ 'देवेन्द्रप्रकरणम् ( 115 ) यमाणंगुलओ पुढवाइपमाणा आणिजंति ते पमाणंगुलविक्खम्भेण a.NeyavvA न पमाणंगुलसूईए " ति प्रमाणाङ्गुलविष्कम्भः सात्सेधानुलद्वयप्रमाणः, अनेनैव च प्रमाणाङ्गुलप्रमाणेन कूणिकस्य प्राप्तपरिमितवर्ष प्रमाणराज्यस्य वैशालीनगरीमात्रसाधनेऽपि लग्ग्रद्वादशवर्षस्य तदन्वर्वाचीनदेशाऽऽक्रमेण भरतक्षेत्रार्द्धं विजित्य वैताढ्यवर्तितिमिस्रगुहागमनमुपपद्यते, न पुनरन्यथा । यतोऽत्रं सहस्रगुणत्वे किञ्चिदधिकाष्ट त्रिंशत्सहस्राधिकलक्षद्वयप्रमाणं भरतार्द्ध लभ्यते । चतुःशतगुणत्वे च किञ्चिदधिकानि पञ्चनबतिर्योजनसहस्राणि । एतावत्तावच्छरप्रमाणक्षेत्रम् । यत्पुनरर्वाचीनदेशभ्रमणक्रमेण धनुप्ष्टष्ठक्षेत्रप्रमाणमुत्पद्यते तदतिबहु, एतच्च कूणिककालभाविभिस्तुच्छदेहप्रमाणैस्तुच्छगमनशक्तिभिश्व सैनिकैर्नातिक्रमितुं पार्यते । यतश्च " प्रद्योतनलेखाहरिको लोहजनामा लोहोपमानजङ्घत्तया प्राप्तयथार्थाभिधानः प्रभातसमये भरुकच्छादुत्थित 'आदित्यास्तसमये उज्जयिनीमार्ग' पञ्चविंशतियोजनप्रमाणं महता प्रयत्नेन प्रोछतवान् " इत्यावश्यकचूणौ श्रूयते, न च ततोऽपि तदा कविच्छीघ्रगतिरभवत् । अतोऽन्येषां तद्गमनापेक्षयाऽर्द्धत्रिभागादिगमनाना* मेतावतः क्षेत्रस्य कथञ्चिदुल्लङ्घनं न संभाव्यते । न च सार्द्धद्विगुणत्वेऽपि प्रमाणाङ्गुलस्य चक्रवर्तिग्रामनगरादीनि भरत क्षेत्रे न मान्ति, पाटीगणितागतगणितपदापेक्षया क्षेत्रप्रमाणानयने सङ्गत्तवृत्त्यैव ग्रामनगरादीनां मानसंभवात् । तत्त्वं पुनः केवलिनो विदन्तीति ॥ संप्रति शक्रादीनामीशानादीनां च पञ्च विमानानि यान्यात्मन वाभाव्यानि तेषां नामनिर्देशाय गाथ, पञ्चकमाह-पुव्वेण उवेरुलियं, रुपगं पुरा दक्खिणे दिसी (सा) भागे । अवरेण असोगं पुण, मसकसारं च उचरभो । / 263 / / Page #139 -------------------------------------------------------------------------- ________________ (116) मुनिचन्द्ररिविरवितवृतिसमेतं . 'पूर्वेण '- पूर्वस्यां दिशि सौधर्मावतंसकविमानात् 'तुः ' प्राग्वत 'वैडूर्य' वैडूर्यनामकं विमानम् , रुचकं पुनर्दक्षिणे दिग्भागे, 'अपरेण' अपरस्यां दिशि 'अशोकं अशोकाभिधानम् , पुनः मसक्कसारं' मसकसाराभिधानं 'क' समुच्चये 'उत्तरतः' उत्तरस्यां दिशीति ॥ 263 ॥ एवंणामा उ भवे, कप्पविमाणा हवंति विन्न्न्नेया। जे दक्खिणेण इंदा, तेसिं खलु होति पत्तेयं । / 264 ॥ .. एवंनामान एव तुशब्दस्यैवकारार्थत्वात् भवः-संसारस्तदेकदेशत्वाद्भवः-देवलोकस्तत्र, कल्पः-समस्तो देवलोकस्तत्प्रतिमविभूतिभाजनत्वेन कल्पभूतविमानाः कल्पविमाना भवन्ति विज्ञेयाः, ते च ये ऽदक्षिणेन ' दक्षिणस्यां दिशि 'इन्द्राः' शकसनत्कुमारब्रह्ममहाशुक्रलक्षणास्तेषां ' खलु: ' वाक्यालङ्कारे भवन्ति प्रत्येकम् । इह किलाच्युतपर्यन्तेषु द्वादशसु कल्पेषु प्रथमदृतीयपञ्चमसप्तमदेवलोकगता इन्द्रा दाक्षिणात्या इति परिभाष्यन्ते, शेषाश्च षडौदीच्याः । दक्षिणोत्तरयोर्दिशोः केवलतदाभाव्यपञ्चपञ्चविमानानां क्रमेण शास्त्रान्तरे व्र्न्न्नात्। ततस्तेषां दाक्षिणात्यानामिन्द्राणां मध्यविमानापेक्षया पूर्वादिदिग्गतानि चत्वारि चत्वारि वैडूर्यादीनि विमानानि भवन्तीति ॥ 26 ॥ रुयगे य मंदरे या, अस्सोगे चेव सत्सवण्णे य । पुवादिआणुपुव्वी, चउदिसि होति चत्तारि ॥ 265 ॥ . रुचकश्च मन्दरश्चाशोकश्चैव सप्तपर्णश्च 'पुव्वाइआणुपुब्वि' त्ति, इह किलानुपूर्वी त्रिधा-पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी चेति, ततश्चानुपूर्व्यन्तरव्यवच्छेदार्थमाह-पूर्वा दिग् आदिर्यस्याः सा पूर्वादि सा चासावानुपूर्वी च पूर्वाद्यानुपूर्वी तया पूर्वानुपूर्येति भावार्थः । विभ Page #140 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। (197) तिलोपश्च प्रारूतत्वात् । 'चतुर्दिशि' चतसृषु दिक्षु भवन्ति चत्वारि विमानानीति ॥ 265 ॥ - एवंणामा उ भवे, कप्पविमाणा हवंति विन्न्न्नेया। जे उत्तरेण इंदा, तेसिं खलु होति पचेयं ॥ 266 ॥ इयं च गाथा व्याख्याताथैव, परं ये तु उत्तरेणेन्द्रास्ते ईशानमाहेन्द्रलान्तकसहस्रारप्राणताच्युतनामानः Sar3a वक्तव्या इति ॥ 266 ॥ यत्र च प्रस्तटे एतानि यच्च मध्यविमानस्य नाम तद्दर्शयितुमाहपंच वि कप्पविमाणा, उवरि कप्पाण होति नायव्वा । मज्झिल्ला य विमाणा, कप्पसरिसनामया होति ॥ 267 ॥ पञ्चापि न केवलमेकड्यादय इत्यपिशब्दार्थः, कल्पविमानाः -- उवरिं' ति उपरितनप्रस्तटे त्रयोदशद्वादशादौ -- कल्पानां ' स्वदेबलोकानां भवन्ति ज्ञातव्याः । दाक्षिणात्यानामिन्द्राणां दक्षिणस्यां दिशि, औदीच्यानामुत्तरस्यां दिशि । 'मध्यमाश्च' मध्यविमानाः पुनः कल्पसदृशनामका भवन्ति, केचित्सौधर्मेशानादिकल्पसमाननामान इत्यर्थः । यथा सौधर्मावतंसक ईशानावतंसक इत्यादीनि ॥ 267 ॥ * संप्रति त्रायस्त्रिंशेन्द्रसामानिकादिसंबन्धिविमानवक्तव्यतामाह तावत्तीसाण उ कंचणाई सामाणियाण स्य्क्ता। पत्तेयविमाणा दक्खिणेण कप्पेसु तिसु होति ॥ 26 ॥ . 'त्रायस्त्रिंशानां तु ' त्रायस्त्रिंशनाम्नां त्रयस्त्रिंशत्संख्यानां च पितुज्यादिमहत्तरस्थानीयदेवानां पुनः काञ्चनानि ' काञ्चनमयत्वेन प्राप्तकाश्चनाभिधानानि 'सामानिकानां' इन्द्रसमानरूपायुप्कादिगुणग्रामाणां देवविशेषाणामेव ' शतकान्तानि ' शतकान्तरत्नविशेषमयानि 'प्रत्ये Page #141 -------------------------------------------------------------------------- ________________ (118) मुनिचन्द्रसूरिविरचितवृत्तिसमेत कविमानाः ' इति प्रत्येकविमानान्येकैकस्य त्रायस्त्रिंशस्य सामानिकस्य कैकं विमानमित्यर्थः 'दक्षिणेन ' दक्षिणस्यां दिशि व्यवस्थितेषु 'कल्पेषु' देवलोकेषु 'त्रिषु' सौधर्मसनत्कुमारब्रह्मलोकनामसु. भवन्तीति ॥ 268 ॥ . सयज्जलेसु समाणा, तावत्तीसा य कंचणपहेसु । . पत्तेयविमाणा उत्तरेसु कप्पेसु दुसु होति ॥ 26 ॥ .. 'शतज्वलेषु' शतज्वलनामकरत्नमयेषु विमानेषु 'समानाः' सदृशा इन्द्रेणेन्द्रसामानिका इत्यर्थः, दीर्घत्वं च प्राकृतत्वात् , वायस्त्रिंशाश्च 'काञ्चनप्रभेषु' काञ्चनप्रभरत्नमयेषु.वसन्ति । एते च सामानिक-: प्रायस्त्रिंशावासभूताः प्रत्येकविमानाः 'उत्तरयोः' ईशानमाहेन्द्रयोः कल्पयोईयोर्भवन्ति । अन्येषु देवलोकेषु मनागमन्दरागद्वेषत्वेन सामाऽनिकत्रायस्त्रिंशानामेकविमानेऽपि निवाससंभवादयमित्थं नियमः कृतः । इयं च गाथा " विषमाक्षरपादं च " इत्यादिगाथानुलक्षण(गाथालक्षणानुसारिणी विज्ञेयेति ॥ 269 ॥ , संधप्पभं च सोमस्स, वरसिंह जमस्स उ । सयजलं वरुणस्स, वग्गु वेसवणस्स उ ॥ 270 / / सन्ध्याप्रमं च ' सोमस्य ' पूर्वदिग्लोकपालस्य, वरशिष्टं -- यमस्य तु' यमनाम्नो लोकपालस्य पुनः, शतज्वलं 'वरुणस्य' पश्चिमाशापतेः, वल्गु ' वैश्रमणस्य तु ' उत्तरदिक्पालस्य पुनरिति ॥ 270 ॥ एवंनामा चत्तारि विमाणा जाव बंभलोगो उ । जे दाहिणेण इंदा. तेसिं खलु लोगपालाणं ॥ 271 ॥ एवंनामानश्चत्वारो विमानास्तावन्नेया यावद् ब्रह्मलोकः 'तुः' पूरणार्थः, Page #142 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। (119) ये : दक्षिणेन ' दक्षिणस्यां दिशि 'इन्द्राः शक्रसनत्कुमारब्रह्मनामानः तेषां संबन्धिनां ' खलु: ' वाक्यालङ्कारे 'लोकपालाना' पूर्वादिदिग्गतानां प्रत्येकं प्रत्येकं भवन्तीति ॥ 271 ॥ . सोमे य सन्यत्रोभद्दे, सुनाए सोमणे इय्। - पुवाइमाणुपुची, चउदिसि होति चत्वारिं ॥ 272 / / 'सोमः ' सोमाभिधानः, चकारो भिन्नक्रमः, सतः सर्वतोभद्रश्च सुजातः ' सोमणे इय ' तिं सुमना इति च-एवं ' पूर्वानुपूर्व्या' उक्तलक्षणया चतुर्दिशि भवन्ति चत्वारो विमाना इति ॥ 272 ॥ . एवंनामा उ भवे, कप्पविमाणा हवंति सव्वे वि । ... जे उत्तरेण इंदा, तेसि खलु लोगपालाएं ॥ 273 ॥ एवंनामान एक तुशब्दस्यैवकारार्थत्वात् 'भवे' देवलोके कल्पविमाना . भवन्ति सर्वेऽपि, कल्पविमाना नाम कल्पपरिपालकदेवविशेषनिवासभूता विमानविशेषाः । यौ 'उत्तरेणेन्द्रौ' ईशानमाहन्द्रौ तयोः खलु संबन्धिनां *लोकपालानामिति ॥ 273 ॥ परिसा य श्रायरक्खा, अणीय तह जा य अम्ग्म्हिसीओ। . . . सोहम्मे ईसाणों, कप्पविमाणेसु बोधव्वा ॥ 274 ॥ ___ 'परिषदः' शमिका-चण्डा-जाताख्यास्तिस्रः । तत्र शमिका उत्तमत्वेन स्थिरप्रकृतितया शमवती, स्वप्रमोर्वा कोपौत्सुक्यादिभावात् शमपत्युपादेयवचनतयेति शमिका । तथा तथाविधमहत्त्वाभावेनेषत्कोपादिभावाखण्डाप्रितिमहत्त्ववर्जितत्वेनास्थान(ने)कोपादीनां जात्त्वाजाता। एषा च(एता एव)क्रमेणाम्यन्तरा मध्यमा बाह्या चेति|त्त्राम्य्न्त्रा समुत्पसम्योजनेन प्रभुणा गौरवार्हत्वादाकारितैव पार्श्वे समागच्छति, तां चासा Page #143 -------------------------------------------------------------------------- ________________ (12.) मुनिचन्द्रसूरिविरचित्तवृत्तिसमेत । वर्थपदं सृच्छति । मध्यमा तूमयथाप्यागच्छति, अल्पतरगौरवविषयत्वात् । अभ्यन्तरया वाऽऽदिष्टमर्थपदं तया सह प्रबध्नाति ग्रन्थिबन्धं करोतीति । बाह्या बाह्यत्वेनानाकारितैवागच्छति, अल्पतमगौरवविषयत्वात्, तस्याश्चार्थपदं वर्णयत्येवेति(-पदमेव व्र्न्न्य्तीति)| चकारो भिन्नक्रमे, तत आत्मरक्षकाच, सन्नहबद्धकवचाः उत्पीडितशरासनपट्टिकाः गृहीतविविधप्रहरणाः सौधर्मसभायामास्थानगतं खप्रभुं परिक्षिप्य बद्धपालयो ये वर्तन्ते । 'अनीकानि ' हस्त्यश्वस्थपदातिवृषभगन्धर्वनाट्यलक्षणानि सप्त । तत्राद्यानि पञ्च संग्रामोपयोगीनि, हे तु भोगफले इति । 'तथा' इति समुच्चये । याश्च ' अग्रमहिप्यः ' पट्टराज्ञीसदृक्षास्त्रिदशपतिपत्न्यः ताः सौधर्मे ईशाने कल्पविमानेषु बोद्धव्या इति ॥ 274 ॥ एतदेव सविशेष भावयितुमाह परिसाईया सव्वे, सोहम्मे जे य होंति ईसाणे । पत्तेयविमाणेसुं, वसंति न उ सकतणएसु ॥ 275 ॥ 'परिषदादयश्च ' देवविशेषा अनन्तरमेव निरूपिताः सर्वे सौधर्मे ये च भवन्ति ईशाने, ते किम् ? इत्याह-'प्रत्येकविमानेषु' पृथक्ष्टथगवस्थितलक्षणेषु वसन्ति, 'न तु ' न पुनः 'सकतणएसु.' त्ति शक्रसत्कनिलयेषु, सेवावसरागतानामेव पञ्चखपि शक्रविमानेषु परिपदादीनामवस्थानसंभवादिति ॥ 275 ॥ उपरितनदेवलोकेषु परि पदादिदेवनिवासनिरूपणायाह कप्पविमाणेतु भवे, परिसाओ आयरक्खञ्णीया y। रंगविमाणे सामाणिया य तह लोगपाला य । / 276 ॥ 'कल्पविमानेषु ' उक्तलक्षणेषु भवेयुः' निवसेयुः, के ? इत्याह--- Page #144 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। (121) 'परिषदः ' पारिषद्यदेवा आत्मरक्षा अनीकाश्च 'एकविमाने' साधारणरूप एव सामानिकाश्च । ' तथा ' इति समुच्चये, लोकपालाश्चेति ॥ 276 ॥ एतदेव व्याख्यातुमाह परिसाईया सव्वे, एगविमाणे हवंति निय्माओ। कप्पे सणंकुमारे, माहिदे बंभलोगे य ॥ 277 ॥ ' परिषदादिकाः ' पारिषद्यप्रभृतयोऽनन्तरोक्ता देवविशेषाः 'सर्वे' निरवशेषा एकविमाने भवन्ति । नियमाओऽत्ति नियमेन, केषु देवलोकेषु ? इत्याह-कल्पे सनत्कुमारे माहेन्द्रे ब्रह्मलोके चेति ॥ 277 ॥ अत्रैवार्थे उपपत्तिमाहपरिसाईया सव्वे, उवरि तु हवंति कारणं किं तं । भरणइ जं उपरिमया, कप्पेसु न पेम्पराइल्ला ॥ 278 ॥ परिषदादिकाः सर्वे * उपरि तु' उपरितनदेवलोकेषु पुनरेकत्रैव भवन्तीत्यत्र कारणं किं तद्येनैवम् ? ' भण्यते ' उच्यते-' यद्' यस्मात्कारणात् उपरिमका देवाः 'कल्पेषु' स्वावासविमानलक्षणेषु 'न' नैव -- पेम्मराइल्ल ' ति प्रेमरागिणः । रागशब्देनात्र मत्सर एव विवक्षितः । नात्यन्तं सौधर्मेशानदेवा इव परस्पररागद्वेषवन्तो वर्तन्त इत्येकविमानेऽपि वसतां तेषां तथाविधरागद्वेषाभावेन पुष्कलसमाधानलाभ एवेति ॥ 278 ॥ अथ लान्तकादिषु स्वपारिषद्यादिदेवानामवस्थानमाह तेण परं जे देवा, परिसाईया वसंति ते सव्ये । इंदविमाणेसु चिय, ईसाईदोसरहियत्ता ॥ 276 ॥ ततः परं ये देवाः 'परिसाईय' त्ति पारिपद्याद्याः 'वसन्ति' अवस्थितिं लभन्ते ते ऽसर्वे ' निरवशेषाः, क्व ? इत्याह-'इंदवि Page #145 -------------------------------------------------------------------------- ________________ (122) मुनिचन्द्रसूरिविरचितवृत्तिसमेत माणेसुं चिय ' त्ति इन्द्रसंबन्धिविमानेष्वेव । कुतोऽयं तेषामेकत्रैवावस्थानसंभवः ? इत्याह-'ईर्ष्यादिदोषरहितत्वातू' तथाविधासूयामत्सराहकारादिदोषव्रजविकलत्वादिति ॥ 279 ॥ अथाग्रमहिषीणां प्रमाणं क्रियान्तरं चाभिधित्सुराह-- सकस देवररणो, देवीओ अट्ट होंति नायव्वा । एकेका वि य एत्ती, विउव्वए सोलस सहस्से ॥ 28 ॥ . शक्रस्य 'देवराजस्य' त्रिदशनायकस्य 'देव्यः' अग्रमहिष्योऽष्टौ भवन्ति ज्ञातव्याः । एकैकापि च ' इतः । अष्टाग्रमहिषीदेवीमध्यात् , किम् ? इत्याह-विकुरुते षोडश सहस्राणि । एतदुक्तं भवति-यदा शकः प्रवीचाराभिप्रायपरायणो भवति तदा सपदि वैक्रियसमुदातेन परिणम्य स्वशिखरोल्लिखितगगनान्तरालमतिवहलरश्मिंजालपाटलीलतसकलदिक्चक्रवालमतिशयोत्तुङ्गपवनप्रेर्यमाणरमणीयध्वजपताकामालमेक लक्षयोजनप्रमाणं संभोगभारसहमुत्रविमान विकुरुते, तदनु तन्मध्य-वर्तिन्यां मणिपीठिकायां स एव दिव्यरूपं शयनीयमेकं निर्मापयति, ततोऽसावष्टाभिर्देवीभिः प्रत्येकं कृतषोडशसहस्रप्रमाणोत्तरवैक्रियशरीराभिभ्यां च गन्धर्वनाट्यानीकाभ्यां सहितः कृतानेकोत्तरवैक्रियशरीरस्तत्र विमाने समारोहति । ततो देवीभिः कृतोत्तरवैक्रियाभिस्सह महता संरम्भेण प्रवीचारमारभ्य कियतोऽपि कालादूर्ध्व विगतवेदोदयविप्लवो भवतीति ॥ 280 ॥ सामस्त्येन सर्वदेवीसंबन्ध्युत्तरवैकियाग्रमाह' एगं च सयसहस्स, अट्ठावीसं भवे shssaaii। 'सकस्स देवरपणो, देवीणं होति ओसेहो ॥ 281 ॥ - 'एगं च ' एकमेव -- शतसहस्रं ' लक्षमष्टाविंशतिर्भवेयुः सहस्राणि Page #146 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। (123) शक्रस्य देवराजस्य देवीनां भवति 'अवरोधः' अन्तःपुरम् , षोडशानां सहस्राणामष्टाभिर्गुणने एतावत्याः संख्यायाः संभवादिति । अङ्कतोऽपि 1280.0 0 ॥ 281 // संप्रति सौधर्माधिपतौ स्वस्थितिकालं परिपालयति सत्युत्कृष्टादिस्थितयो देव्यः सौधर्मवास्तव्या यावत्यस्ततश्यवन्ते तदर्थप्रतिपादनाय गाथासप्तकमाह- . सक्कस्स देवरगणो, आउठिई जाव खिजए ताव । . अच्छरगणपरियट्टा, हवंति जावंतिया सुणसु ॥ 282 ॥ शक्रस्य देवराजम्य 'आयुःस्थितिः' सागरोपमद्वयलक्षणा यावत्क्षीयते तावत् 'अप्सरोगणपरिवर्ताः' नवनवोत्पादलक्षणा भवन्ति यावन्तस्तान् शुण्विति ॥ 282 ॥ * चत्तालसयसहस्सा, कोडीणं होंति रूवमभहिया । .: अच्छरगण परियट्टा, बोधव्या वजपाणिस्स ॥ 283 ॥ - चत्वारिंशच्छतसहस्राः कोटीनां भवन्ति 'रूवमन्भहिय' त्ति. रूपेणाधिकानामुत्कृष्टरूपाणामित्यर्थः, मकारोऽलाक्षणिकः, अप्सरोगणानां विभक्तिव्यत्ययलोपौ प्राकृतत्वात् -- परिवर्ताः ' परिवृत्तयो बोदव्याः वित्रपाणेः ' शक्रस्येति ॥ 283 ॥ चत्तालसयसहस्सा, कह होता ? सुणसु भण्णए एवं । .. पलिओवमा दोरणी, तिपंचसुण्णज्जुए काउं ॥ 284 ॥ . .. चत्वारिंशच्छतसहस्राणि कोटीनामिति गम्यते, अप्सरोगणपरिवर्ताः कथं भवन्ति ? इति प्राह शिष्यः, आचार्योऽप्युत्तरमाह-शृणु भण्यते ' एवं ' यथा, पल्योपमे द्वे 'त्रिपञ्चशून्ययुते' पञ्चदशशून्यसहिते कृत्वा विंशतिपल्योपमकोटीकोटी व्यवस्थाप्येत्यर्थः ॥ 284 ॥ ततः Page #147 -------------------------------------------------------------------------- ________________ (124) मुनिचन्द्रसूरिविरचितवृत्तिसमेत उकोसगद्वितीणं, जहएणगादिभैयाण जे ल्द्धा। तट्ठीयाणं णियमा, ते परियट्टा मुणेयव्वा ॥ 285 ॥ . 'उत्कृष्टस्थितीनां' पञ्चाशत्पल्योपमप्रमाणपरमायुष्काणां जहगणगाइ ' ति पल्योपमप्रमाणजघन्यस्थितीनां ' आदिशब्दात् ' मध्यमस्थितीनां च संबन्धिना कालेनेति वाक्यशेषः, स चोत्कृष्टस्थितीनां पञ्चाशत्पल्योपमप्रमाण(:)मध्यमस्थितीनां द्वयादिपल्योपमप्रमाणः किम् ? इत्याह-भक्तानां-शक्रस्थितिकालपल्योपमानां यानि लब्धानि पल्यो- . पमानि 'तंत्स्थितीनां ' भागहारलब्धपल्योपमप्रमाणायुप्कालानां देवीनां 'नियमात् ' नियमेन 'ते' लब्धपरिमाणाः परिवर्ता मुणितव्याः । : तत्रोत्कृष्टस्थितिदेव्यपेक्षया 'चत्ताल' इत्यादिगाथोक्तमेव प्रमाणम् , मध्यमस्थितिनामनियतम्, जघन्यस्थितीनां तु खयमेव वक्ष्यतीति ॥ 285 ॥ संप्रति प्राणतेन्द्रे विंशतिसागरोपमप्रमाणमायुष्कालं परिपालयति पञ्चाशत्पल्योपमायुप्काणां सौधर्मदेवीनां यावन्तः परिवस्तिआन् प्रस्तावाद्दर्शयन्नाह--- दो सागरोवमाई, पल्ले काऊण दसगुणे कुज्जा। पण्णासा पण्णेहिं, भागे लद्धं च तत्थ इमं ॥ 28 ॥ 'हे सागरोपमे पल्यानि कृत्वा' विंशतिकोटीकोटीरूपतया व्यवस्थाप्येत्यर्थः । ततो दशगुणानि कुर्यात् , एवं च विंशतिसागरोपमायुप्कपाणतेन्द्रस्थितिकालपल्योपमसंख्या कोटीशतद्वयप्रमाणा संपद्यते । तदनु पञ्चाशता पल्योपमैर्भागे हृते ' लब्धं च ' प्राप्तं पुनस्तत्र 'इदं' यदुत चतस्रः कोटीकोट्यो देदीनां परिवर्ताः, अङ्कतोऽपि 400000000000000 // 286 // सांप्रतं शक्रस्थितिकालपल्योपमानां पञ्चाशता पल्योपमैर्भागे हृते यथा 'चत्ताल' इत्यादिगाथोक्तसंख्या लभ्यते तथाह Page #148 -------------------------------------------------------------------------- ________________ देवेन्द्रप्रकरणम् । ( 125 ) समसुराणं पाडेडं, लद्धा चत्तालकोडीलक्खाओ । रूवम्भहिय त्ति पुणो, जो य ता परमरुवाओ ॥ 287 ॥ समशून्यं ' यत्प्रमाणं पञ्चाशल्लक्षणस्य भागहारराशेः शून्यं तच्चै - कमेव विंशतिपल्योपमकोटीप्रमाणाद्भाज्यराशेः ' पातयित्वा ' अपनीय पश्चात्पञ्चभिर्भागे लव्धाश्वत्वारिंशत्कोटिलक्षा देवीपरिवर्तानामिति । अङ्कतोऽपि 400000 0 0 0 0 0 0 0 0 | रूपाधिका इति यदुक्तं तद् व्याचष्टे - ' रूपाधिकाः' इति पुनः कस्मादुक्तम् ? इत्याह -- यतश्च' ताः' अप्सरसः परमरूपा इति ॥ 287 ॥ अश्रोत्कृष्टस्थितिदेवीपरिवर्तप्रमाणं निगमयन् धन्यस्थितिदेवी परिवर्त्तप्रमाणप्रतिपादनायाहौकोसगद्वितीणं, एवैया चैव होंति परियट्टा । " जाओ जराठीया, कोडाकोडीयो ता वीसं ॥ 288 ॥ 'उत्कृष्टस्थितीनां पञ्चाशत्पल्योपमायुष्काणां देवीनां एतावन्त एव' उक्तप्रमाणा एव भवन्ति परिवर्ताः । तथा याः 'जघन्यस्थितयः ' पल्योपमप्रमाणायुप्का देव्यः कोटी कोट्यः प्रसिद्धरूपा एव ' ताः' इति विभक्तिव्यत्ययात् तासां विंशतिः परिवर्त्तानाम् यावन्ति शक्रायुःकालराशौ पल्योपमानि तावन्तो जघन्यस्थितीनां देवीनां परिवर्त्ता इति भावः । अङ्कतश्च 2000000000000000 // 288 // * एताश्च देव्यः किं सर्वकल्पेषु भवन्ति ? उत न ? इति उच्यतेनेति, तर्हि क्व भवन्ति ? सौधर्मेशानयोरिति ब्रूमः । तत्रापि किं प्रत्येक विमानवास्तव्याः साधारणविमानवास्तव्या वा ? उच्यते- -उभयधापि न दोषः । यदि प्रत्येकविमानवास्तव्यास्तर्हि कियन्ति विमा - नानि ? इत्याह ( --- *9 * 9 Page #149 -------------------------------------------------------------------------- ________________ ( 196) मुनिचन्द्रसूरिविरचितवृत्तिसमेत पचेयविमाणाणं, देवीणं छ भवे syshssaa। सोहम्मे कप्पम्मी, ईसाणे होति चचारि ॥ 286 ॥ 'प्रत्येकविमानानां' केवलदेवीलोकभोम्यानां देववासानां देवीनां संबन्धिनां षट् भवेयुः शतसहस्राणि' लक्षाः, क्व ? इत्याह-सौधर्मे कल्पे । ईशाने भवन्ति चत्वारि शतसहस्राणि प्रत्येकविमानानामिति ॥ 289 ॥ एतेषु हि विमानेषु देव्य एवाधिपतयो न देवाः । ताश्च गणिकालोकपायाः स्वेच्छाचारपरायणाः । याः पल्योपमादारम्य यावत्सप्तप- . 1 "एषु च ( सौधर्मकल्पगतापरिगृहीतासत्केषु) विमानेषु यासां देवीना पूर्णमकं पल्योपमं स्थितिस्ताः सौधर्मदेवानामेवोपभोग्याः, यासां तु पल्योपममादिं कृत्वा । एकद्वित्रिसंख्यातासंख्यातसमयैरभ्यधिका स्थितिर्यावत् पूर्णानि दशपल्योपमानि ताः सर्वा अपि सनत्कुमारदेवानां भोग्याः, उपरितनदेवास्तु ताः सर्वथा नेच्छ्न्ति। याः पुनः पल्योपमदशकादूर्ध्व समयादिवृद्धया यावद्विशतिपल्योपमस्थितिकास्ता ब्रह्मलोकदेवानां भोग्याः, ऊर्ध्वं समयादिवृद्धया यावत् विंशत्पल्योपमस्थितयः शुक्रदेवानां भोग्याः, ततः समयादिवृद्धया यावचत्वारिंशत्पल्योपमस्थितय मानतदेवानां स्वस्थामस्या एव प्रवीचारणाप्रवृत्तमनोव्यापारालम्बन भवन्ति, ततः समयादिवधा यावत्फचाशत्फल्योपमस्थितयः आरणदेवानामिति । ईशाने तु अपरिगृहीतदेवीनां चत्वारि विमानलक्षाणि, तेषु यासां साधिकं फ्ल्योपमं स्थितिस्ता ईशानदेवानामेव भोग्याः, ततः साधिकपल्योपमादूर्ध्व समयादिवृद्धया यावत्पञ्चदशपल्योपमस्थितयस्ता माहेन्द्रदेवानां भोग्याः, तत ऊर्ध्व समयादिवृद्धया यावत्पञ्चविंशतिपल्योपमस्थितयस्ता लान्त देवानां मोग्याः, पञ्चविंशतसर्च यावत्पञ्चत्रिंशत्पल्योपमस्थितयः सहस्रारदेवभोग्याः, ततो यावत्पञ्चचत्वारिंशत्पल्योपमस्थितयः प्राणतदेवानां स्वस्थानस्थाचित्तालम्बनं भवन्ति, ततो यावत्पञ्चपञ्चाशत्पल्योपमस्थितयोऽच्युतदेवानामिति । " इति रुपेण संग्रहमा 126-130-131-132 गावाटीकायाम् ॥ 2-3 पत्र यत् किल यावत सप्तपल्योपमस्थितीनां सौधर्मदेवभोग्यत्वं याद Page #150 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। (127) स्योपमस्थितयस्ताः सौधर्मदेवानां प्रवीचारयोग्या वर्तन्ते । एवमीशानेऽपि वाः साधिकपल्योपमादारभ्य यावन्नवपल्योपमस्थितयस्तास्तद्देवलोकदेवानामेव प्रवीचारविषयतामायान्ति । अन्याः पुनः पल्योपमसा- . धिकपल्योपमस्थितेरारभ्य यावद्दशपञ्चदशपल्योपमप्रमाणस्थितयस्तावद्यथाक्रमं सनत्कुमारमाहेन्द्रदेवानाम् । ततोऽपि याः समयाद्यधिकदशपञ्चदशपल्योपमस्थितयो यावद्विंशतिः पञ्चविंशति ]श्च पल्योपमानि तावत्ता ब्रह्मलोकलान्तकदेवानाम् । ततो याः समयाद्यधिकस्थितयो यावत्रिंशत्पञ्चत्रिंशच्च पंल्योपमानि तावत्ताः शुक्रसहस्रारदेवानाम् । अतोऽपि याः समयाद्यधिकस्थितयो यावच्चत्वारिंशत्पञ्चचत्वारिंशच्च तावत्ता आनतप्राणतदेवानाम् । अतोऽपि याः समयाद्यधिकस्थितयो यावत्पश्चाशत् पञ्चपञ्चाशच तावत्ता आरणाच्युतदेवानां प्रवीचारयोग्या भवन्तीति । प्रवीचारक्रमश्च-" दो कायप्पवियारा कप्पा " ( gA0 347 ) इत्यादिना वक्ष्यत इति ॥ शेषविमानवक्तव्यतामाह सोहम्मे ईसाणे, जे सेसा मीसगा उ ते सव्वे । . . तेण परं जे सेसा, सणंकुमारादि णिम्मीसा ॥ 260 ॥ - सौधर्मे ईशाने [च] देवलोके ये ऽशेषाः ' षड्म्यश्चतुर्दाश्च देवीविमानशतसहस्रेभ्यो व्यतिरिक्ताः 'मिश्रकास्तु' देवदेवीलोकसंकुला एवं ते सर्वे ऽविमानाः । तेन ' इति ततः परं ये शेषाः 'सणंकुमाराह' त्ति सनत्कुमारादिषु देवलोकेषु 'निर्मिश्राः' देवानामेव तत्रोत्पादः, नवपल्योपमस्थितीनामीशानदेवभोग्यत्वं देवीनामुक्तं तत् परिगृहीता आश्रित्य स्ण्भाव्य्ते। अन्यथाऽपरिगृहीतानां पल्योपमायुष्काणां साधिकपल्योपमायुष्काणामेव क्रमेण सौधर्मेशानदेवभोग्यत्वेनोफत्वादसङ्गतिः स्यात् ॥ Page #151 -------------------------------------------------------------------------- ________________ (128) मुनिचन्द्रसूरिविरचितवृत्तिसमेत केवलेन्द्राः केवलदेवसंभवश्च, सौधर्मेशानयोरुपरिदेवलोकेषु ग्रन्थान्तरे देव्युत्पादस्य प्रतिषेधादिति ॥ 290 ॥ कल्पविमानप्रमाणप्रतिपादनायाह सोहम्मे ईसाणे, कप्पविमाणाण होति विक्ण्भो। . पारस य सयसहस्सा, पण्णासं चेव य सहस्सा ॥ 261 ॥ सौधर्मे ईशाने आधारभूते ऽकल्पविमानानां ' केवलेन्द्राभाव्यानां पश्चानां संबन्धी भवति विष्कम्भः, किंरूपः ? इत्याह-द्वादश च. शतसहस्राणि पञ्चाशञ्चैव च सहस्राणि । अङ्कतोऽपि-1250000 ॥ 291 // अमुमेवार्थ विषयविभागेन व्यवस्थापयितुं गाथाद्वयमाह सोहम्मवडिसे या, ईसाणवडिंसम्मि जे भ्न्निया। सकावासा पंच य, ईसाणे चेव आवासा ॥ 262 ॥ सौधर्मावतंसकविमानसंबन्धात्सौधर्मावतंसकः-सौधर्मपर्यन्तप्रस्तटस्तत्र 'चः ' समुच्चये, एवमीशानावतंसके प्रस्तटे ये भणिताः प्राक् 'शक्रावासाः , केवलशकाभाव्यत्वेन शक्रनिलयभूताः 'पञ्च च' पञ्चैव 'ईशाने चैव' इति विभक्तिव्यत्ययादीशानस्य चैवेन्द्रस्यावासाः पञ्चेत्यनुवर्तत इति ॥ 292 ॥ . . तेसेयं तु पमाणं, मज्झिल्लवडिंसयाण णणेसि । . सेसा संखमसंखा, जोयणकोडीओ माणेणं ॥ 293 ॥ 'तेषां ' पञ्चानां शक्रावासानामीशानावासानां च मध्ये ' एतत्तु ' इदं पुनः 'प्रमाणं ' अनन्तरोक्तं ' मध्यमावतंसयोः ' सौधर्मावतंसकस्येशानावतंसकस्य चेत्यर्थः । व्यवच्छेदमाह-'न' नैव 'अन्येषां' चतुर्णाम् । तर्हि तेषां [किं] प्रमाणम् ? इत्याह-' शेषाः ' चत्वारः मौधर्मावतंसकेशानावतंसकयोः प्रत्येकं बहिर्वर्तिनः 'संखमसंख ' त्ति Page #152 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। (129 केचित्संख्याता[H केचिदसंख्यातायोजनकोटयः 'मानेन' आयामवि-कम्भलक्षणेन प्रमाणेनेति ॥ 29 ॥ अथ प्राकृतयोरेव विमानयोः परिधिमाह ऊयालं चिय लक्खा, सहस्स वावरण अड सय सियाला। छ चेगहिया धणुसय, परणटलंगुलं परिही ॥ 264 ॥ एकोनचत्वारिंशच्चैव लक्षाः सहस्राणि द्वापञ्चाशद् अष्ट शतानि सप्तचत्वारिंशानि योजनानां षट् चैकाधिकानि धनुःशतानि तथाङ्गुलानां पञ्चषष्टिर गुलं च परिधिः । अतोऽपि [योजनानि] 3952847 धनूंषि 601 aM0 65 / अयं च-"विकंभ वग्ग दहगुण करणी वट्टम्स परिरओ होइ|" इत्यनेन करणेनोत्पादनीय इति ॥294॥स्ण्प्र्ति सर्वा देवजातीराश्रित्य शरीरप्रमाणे प्रतिपादयितुं गाथाद्वयमाह भवणवणजोतिसोहम्मीसाणे होंति सत्त रयणीयो । एकेकहाणि सेसे, दुदुगे.य दुगे चउक्के य ॥ 265 ॥ -- . ' भवनवनज्योतिःसौधर्मेशाने ' भवनपतिषु व्यन्तरेषु ज्योतिप्केषु सौधर्मदेवलोके ईशाने च भवन्ति सप्त * रत्नयः ' हस्ताः, . उत्सेधामुलनिप्पन्नाश्चैते गृह्यन्ते, " उस्सेहपमाणओ मिणसु देहं " इति वचनात् । अतः परं का वार्ता ? इत्याह-एकैकहानिः शेषे 'दुद्गे य' त्ति द्विके द्विके च द्विके चतुप्के च, चकारौ समुच्चयार्थौ । इदमत्रैदंपर्यम्-भवनपत्यादीशानान्तानां देवानां सप्त हस्ताः शरीरप्रमाणम् । सनत्कुमारमाहेन्द्रयोः षट् । ब्रह्मलोकलान्तकयोः पञ्च । शुक्रसहस्रारयोश्वत्वारः । आनतप्राणतारणाच्युतेषु देवानां त्रयो हस्ताः शरीरप्रमाणमिति ॥ 295 ॥ Page #153 -------------------------------------------------------------------------- ________________ (137) मुनिचन्द्ररिविरचितवृत्तिसमेत गेविजेसुं दोगणी, एका रयणी अणुत्तरेसुं च । भवधारणिज एसा, उक्कोसा होइ णायला ॥ 266 ॥ . अवेयकेषु द्वौ रत्नी । एको रनिः लिङ्गव्यत्यश्च प्राग्वत् 'अनुत्तरेषु.. च' विजयादिषु पुनः 'भवधारणीया' भवं यावद्धार्यते. या सा तथा न पुनरुत्तरवैक्रियेति भावः, 'एषा' सप्तहस्तादिका उत्कृष्टा भवति ज्ञातव्या । जघन्या तु सर्वेषामप्यकुलासंख्येयभागमाना उत्पत्तिकाले लम्यते । यदा तु भवनपत्यादयोऽच्युतान्ता देवाः उत्तरवैक्रियं शरीरमारमन्ते तदा तदङ्गुलसंख्येयभागं जघन्यतः, उत्कृष्टतो योजनलक्षप्रमाणं भ्व्ति। 7वेयकानुत्तरसुराणामुत्तरवैक्रियशरीराभावाद्भवधारणीयमेव शरीरं भवतीति ॥ 296 ॥ अथैनामप्यविशेषोक्तामवगाहनां सौधर्मादिप्वनुत्तरपर्यन्तेषु सागरोपमवृद्धिक्रमेण हीनां हीनतरां च दर्शयितुं गाथाष्टकेन करणमाह कप्पानो कप्पम्मि u, जस्स ठिई सागरोवमविसिट्ठा । उस्सेहो तस्स हवे, एकारसभागपरिहीणो ॥ 267 ॥ 'कल्पात् ' सौधर्मेशानद्वयादिलक्षणात्सकाशात् 'कल्पे' सनत्कुमारमाहेन्द्रादिलक्षणे ' यस्य ' देवस्य स्थितिः 'सागरोंपमविशिष्टा' पूर्वकल्पसागरोपमेभ्यो यावद्भिः सागरोपमैरधिका 'उत्सेधः' शरीरप्रमाणं 'तस्य ! देवस्य भवेत् 'एकादशभागपरिहीणः' एकादशभागीकृतस्य हस्तस्य सप्तादिभिर्भागैरेकोत्तरवृद्धस्तावत्स्थानगतैर्वक्ष्यमाणक्रमेण परिहीण इति ॥ 297 ॥ एतदेवं किञ्चिदू व्याचिख्यासुराह कप्पादो कप्पम्मि u, सोहम्माओ सणंकुमारादी । उकोसठितिविसेसो, स विसिहा सागरभहिया ॥ 298 ॥ . Page #154 -------------------------------------------------------------------------- ________________ देवेन्द्रप्रकरणम् । ( 131 ) 'कल्पात्कल्पे ' इति कोऽर्थः ? सौधर्मादे: 'सणकुमाराई' त्ति सनकुमारादौ कल्पे, किमुक्तं भवति ? सौधर्मेशानकल्पद्वयात्सनत्कुमारमाहेन्द्रकल्पद्वये ततोऽपि ब्रह्मलोकलान्तकयोस्ततोऽपि शुक्रसहस्रारयोस्ततोऽप्यानतादिकल्पचतुष्टये तस्मादपि चैवेयकनवके ततोऽप्यनुत्तरविमानेषु, किम् ? इत्याह - 'उत्कृष्टस्थितिविशे (श्लेषः' उत्कृष्टयोः स्थित्योर्यो विशे(ले)षः - विवरकः 'सः' विशे(श्लेषः, किम् ? इत्याह--- विशिष्टेऽपि (टेति) पदैकदेशेऽपि पदसमुदायोपचारात् सागरोपमविशिष्टाः (STA ), कोऽर्थः ? 'सागराभ्यधिका' या प्राकू स्थितिरुक्ता सोच्यतयिति ॥ 298 ॥ उत्कृष्टस्थितिविशे(ले)षपरिज्ञानार्थमुत्कृष्टस्थितीरेव तावदाह दो उदहि सत्त चोदस, अट्ठारस तह य चैव बावीसा । इगतीसा तेत्तीसा, तेर्सि विसेसो उ हुवरिं ॥ 266 ॥ द्वावुदधी सौधर्मेशानयोः सप्त सनत्कुमारमाहेन्द्रयोः, चतुर्दश ब्रह्मलोकलान्तकयोः, अष्टादश चैव शुक्रसहस्रारयोः, 'तथा च' इति समुच्चये, द्वाविंशतिरानतादिचतुष्टये, एकत्रिंशद् ग्रैवेयकनवके, त्रयस्त्रिंशसागरोपमान्यनुत्तरेषु, ' तेषां द्व्यादिसागरोपमानामुत्कृष्टस्थितिलक्षणानां विशे (ले) वस्तु ' समधिकराशेः सकाशाछघुराशेः पातः पुनविधेयः । स च कथं विधेयः ? इत्याह- 'हेडुवरिं' ति अधस्ताछघुराशीनामुपरिष्टाद् वृहत्तरराशीनां न्यासात्कार्यः । (ग्रथाग्रं 2000 1) न्यासश्चायम्। 14 । 18 । 22 । 31 | 33 // 299 // एवंस्थिते यत्कार्य 1110 2 / 7 1418 |22|31 | तदाह 2 7 इच्छिकप्पठिदीगं, जो उ विसेसो त गऊणं । एवं भागे काउं, एकारस छेय एकारं ॥ 300 ॥ Page #155 -------------------------------------------------------------------------- ________________ ( 132) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं - ईप्सितकल्पस्थित्योर्द्धयोईयोरुत्सृष्टयोः 'यः' कश्चित् 'तुः' पूरणे 'विशे(श्ले)पः' पञ्चकादिलक्षणों राशिः तस्माद् गृहीत्वा 'एकं' रूपं तच्च 'भागान्' अंशान् कृत्वा एकादश अत्र च छेदः 'एकार' ति एकादशलक्षणः स्थाप्य इति ॥ 300 ॥ ततः किं कुर्यात् ? इत्याह- .. तं एगणं सोहिय, विसेसरासि तु तेहि~ भागेहिं । एसा आदी सोझा, एकारसग्रंसमझाओ ॥ 301 ॥ . तं विशे(श्ले)षराशिमित्युत्तरेण योगः, एकोनं' एकेनोनीकृतं सन्तं प्राप्तचतुष्ककादिरूपमित्यर्थः 'शोधयित्वा' अपनीय 'विशे(श्ले)घराशि' उक्तरूपं, 'तुः' एवकारार्थो भिन्नक्रमश्च, केभ्यः सकाशाच्छोधयित्वा ? इत्याह-'तेभ्य एव' एकादशसंख्येभ्यो भागेभ्यः, ततः किं सत्यम् ? ityAha'esa'tti एष विशे(ले)पराश्यपनयनेन संपन्नो राशिः सप्तकादि (:'आदिः) आदिनामा 'शोध्यः' अपनेयः, कुतः ? इत्याह-' एकादशांशमध्यात् ' सामर्थ्याद् द्वितीयस्थानव्यवस्थापितेभ्य एकादशभ्योऽशेभ्यः सकाशादिति ॥ 301 ॥ ततः सेसेण गुण(णे) छेयं, छेयंसोवट्टणं करेऊणं । ' . सेसेण समं गच्छं, ठावय एगादि एगहियं ॥ 302 ॥ . 'शेषेण' एकोनीकृतविशे(श्लेषराशिना चतुष्कादिनेत्यर्थः 'गुणयेत्' ताडयेत् 'छेद' आदिशुद्धौ सत्यां योऽवशिष्टो राशिस्तस्य संबन्धिनमेकादशलक्षणम्, ततस्तुल्येन राशिना भागं दत्त्वा छेदांशयोर्यल्लघूकरणं तच्छेदांशापवर्तनं तत् ' कृत्वा' विधाय ततः 'शेषेण' अनन्तरोक्तस्वरूपेण 'सम' तुल्यं 'गच्छं' अनन्तरमेवोपपादितमेकैकादशभागलक्षणं सच्छेदमेव ' स्थापय' न्यस्य प्राग्निरूपितादिसंज्ञराशेरनन्तरमेव, कीदृशम् ? Page #156 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्|... (133) इत्याह - [ "एकादि'] एक आदिः-प्रथमो यस्य स तथा तम्, पुनः कीदृशम् ? इत्याह----'एकाधिकं एकेनाधिकमिति ॥ 302 ॥ ततोऽपि किं कार्यम् ? इत्याह तं आईसंजुत्तं, हिडिमरयणीयो गच्छठाणसमा । ठावेत्तु घेत्तुमेगं, एकारसभाग काउमहे ॥ 303 ॥ 'त' एकाद्यधिकतया स्थापितं गच्छराशिं आदिना-आदौ स्थापितेनैव राशिना संयुक्तं-समेतं कुर्यात् । तथा 'अधस्तनरत्नीन्' प्राग्देवलोकदेहप्रमाणहस्तान् सप्तादिलक्षणान् , कथंभूतान् ? इत्याह- गच्छस्थानसमान् ' प्राग्विन्यस्तशोधयिप्यमाणराशिस्थानप्रमाणान् तदुपरिष्टादेव 'स्थापयित्वा' तावत्सु स्थानेषु विन्यस्यर्थः, ततो गृहीत्वा एकं रत्नि तेभ्य एव रत्निभ्यः सकाशात् तं चैकादशभागान् कृत्वा 'अधः' इति तेभ्य एव रनिभ्योऽधस्तात्स्थापयेति ॥ 303 ॥ ततोऽपि किम् ? इत्याह* प्रादीसहियं सोहे, एकारसहित्तु (हिं तु) तत्य जं सेसं । * तं सेसरयणिसहियं, अहिअहियतरुस्सयं जाण ॥ 304 ॥ .. आदिना-प्रागुक्तस्वरूपेण सहित-गच्छस्थानसमं स्थापितं 'शोध* येत्' अपनयेत् । प्राकृतेभ्य एकादशभ्यस्तु भागेभ्यस्तत्र शुद्धे यच्छेषं तत् ' शेषरनिसहितं ' उद्वरितहस्तसमन्वितं ' अधिकाधिकाऽतरोच्छ्यं' - अधिकाधिकेषु-पूर्वपूर्वकल्पस्थितेहर्यादिसागरोपमलक्षणाया एकादिक्रमेण वृद्धिमुपागतेप्वतरेपु-सागरोपमेषूच्छ्यं देहगतं जानीहि ॥ 304 / / अयमस्य गाथाष्टकस्य भावार्थः सौधर्मेशानकल्पद्वयस्थितेर्द्धिसागरोपमरूपायाः सनत्कुमारमाहेन्द्रकरुपद्वयस्थितेश्च सप्तसागरोपमरूपाया विशे(ले)षः पञ्च, तेभ्यश्चैकस्मिन् Page #157 -------------------------------------------------------------------------- ________________ (134) मुनिवन्द्रसूरिविरचितवृत्तिसमेत रूपे गृहीते शेषाश्चत्वारः, ते च शेषशब्दवाच्या भवन्ति । यञ्च तदेकं रूपं गृहीतं तदेकादशभिर्भागैः क्रियते अधस्ताच्छेदश्चैकादशरूपः, स्थापना चेय्म्-1| द्वितीयेऽपि स्थानेऽयमेव राशिर्धियते, यथा । ततश्च प्रथमराशेः सकाशात् शेषराशिश्चतुष्कलक्षणो विशोध्यते, शोधितें जाताः सप्तैकादशभागाः 1, तेषां चादौ स्थाप्यमानत्वादादिरिति संज्ञाः । ते चादिसंज्ञाः सप्तैकादशभागा द्वितीयराशेः शोध्यन्ते, शुद्धेषु जाताश्चत्वार एकादशभागाः, ते चामी । एषां च च्छेद एकादशलक्षणः । शेषराशिना चतुष्करूपेण गुणितो जातश्चतुश्चत्वारिंशत्संख्यः , ततस्तुल्येन चतुष्कराशिना छेदांशयोरपवर्तनं क्रियते, कृते च जात एक . एकादशभागः, यथा । एवं च कृते प्राग्निरूपितादिराशेरनन्तरमेनमेव राशिमेकाघेकाधिकतया शेषसमं सच्छेदमेव स्थापयेत् । यथा--- 13/4 11तत एनमेव राशिमादिसंयुतं कुर्यात् , तत्रादिः सप्तै1111111111/ कादशभागाः, ते चैकादिषु क्षिप्ताः, ततो जातमिदम्|TEle 10/11 तदन्वधस्तनकल्पहस्तान सप्तप्रमाणान paJcalakSaNaga11111111,11/च्छसमान् अस्यैव राशेरुपरि स्थापयेत् , एतेभ्यश्च प्रत्येकमेकं गृहीत्वा एकादशभागीकृत्यैतदधस्तादेव स्थापयेत् । स्थापना चेयम् 6| अत्रं च प्रथमेभ्य एकादशभागेभ्य आदिः 11 । 11 । 11 | 1111 सप्तकादशभागलक्षणः शोध्यते, ततो 78 । 6 | 10/11 द्वितीयादिस्थानस्थेभ्यस्तेभ्य एव yathAkra11/11/11/11 | 29 ममष्टौ नव दशैकादशरूपा एकादशभागाः शोध्यन्ते, शोधिते यस्थितं तत्सनत्कुमारमाहेन्द्रयोर्येषां देवानां त्रीणि सागरोपमाणि स्थितिस्तेषां षड् हस्ताश्चत्वारश्चैकादशभागाः शरीरप्रमाणं भवति । एवमेकैकसागरोपमवृद्धौ एकैकभागहान्या ताव Page #158 -------------------------------------------------------------------------- ________________ देवेन्द्रप्रकरणम् । ( 135 ) न्नेयं यावत्सप्तसागरोपमस्थितीनां देवानां षढस्तः शरीरोच्छ्रयो भवतीति । 3 4 6 अथ करणलब्धामेव कण्ठत एव प्रतिपि - स्थापना - सागरो0 भागहानिं हस्ताः 6 प्रशाः 4 3 2 1 गाथाद्वयमाह 11 । 11 | 11 11 0 पादयिषुः वेदाः अयरोवमाई जेर्सि, दोरिण ठिती तेसि सत्त रयणीयो । सत्तेक्कारसभागा, रयणीए हाणि taiyammi । / 305 // graha cautthe nava caiva, पंचमे हाणि दस य छट्ठम्मि । छ चैव य रयणीओ, पुण्णा सत्तमे अरे ॥ 306 ॥ 'अतरोपमे' सागरोपमे ऽयेषां देवानां 'द्वे' द्विप्रमाणे ' स्थितिः ' आयुष्कालस्तेषां सप्त ' रत्नयः ' हस्ता देहोच्छ्रयः । अयमभिप्रायःपल्योपमादारभ्य यावद्विसागरोपमस्थितिकालः पूर्यते तावत्सप्तैव हस्ता देहमानम् । सप्तैकादशभागा ' रत्नेः ' हस्तस्यैकादश भागीकृतस्य हानिः क्रियते तृतीये सागरोपमे, सागरोपमत्रयायुष्काणां देवानां घर्3a हस्ताश्चत्वारश्चैकादशभागा देहमानमित्यर्थः ॥ 305 ॥ अष्टैकादशभागाश्चतुर्थे सागरोपमे नव चैव पञ्चमे हानिर्दश च षष्ठे सागरोपमे षट् 'चैव च रत्नयः पूर्णाः सप्तमेऽतर इति ॥ 306 ॥ 0 यदा तु ब्रह्मलोकलान्तकयोर्देवदेहमानं जिज्ञास्यते तदा सप्तानां चतुर्दशानां च सागरोपमाणामुत्कृष्टस्थितिरूपाणां विशे(श्ले)षो विधीयते, सं च सप्त सागरोपमाणि तस्मादेकं रूपं गृह्यतेऽवशिष्टाः षट् तच रूपमेकादशभिर्भागैर्विभज्यते तदधश्चैकादशच्छेदः । अयं च राशिर्द्विधा स्थाप्यते, यथा- 1111 तत्र षड्रूपो यः शेषराशिः स प्रथमादे - कादशराशेः पात्य- 1111 तेऽवशिष्टाः पञ्चैकादशभागाः एते Page #159 -------------------------------------------------------------------------- ________________ (136) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं चादिसंज्ञा द्वितीयादेकादशांशराशेः पात्यन्ते, अत्र पुनरवशिष्टाः पडेकादशभागाः क, ततोऽस्य राशेश्छेद एकादशलक्षणः शेषेण षट्करूपेण गुण्यते, ततो जाता षट्षष्टिः I. , अनयोश्छेदांशयोः षट्केनापवर्तनं क्रियते ततो लब्ध एकादशभागः, बत आदेरनन्तरमेव शेषेण षट्कलक्षणेन सममेकाओकोत्तरममुमेव राशिं स्थापयेत् । स्थापना चेयम्-- 15/1।2।3।4।16|ततः पूर्ववदादिसहि-M ETER 11111111111111/तं स्थापयेत् । यथा-11111111111111) अधस्तनकल्पहस्ताश्चात्र षट, ते गच्छस्थानसमाः स्थाप्यन्ते, गच्छश्च सप्तरूपः, तेभ्यश्च हस्तेभ्य एको हस्तो गृह्यते, स चैकादशभांगीक्रियते, तदनु सप्तसु स्थानेषु .स्थाप्यते । स्थापना चेयम्।5।||||तदनु प्रानिरूपितादिराशिः 11 । 11 | 11 / 11 / 11 / 11 / 11 पञ्चैकादशभागरूपः प्रथमै5 / 6 7 8 9 । 10 | 11 कादशस्थानात्पात्यते, अन्ये 11 । 11 । 11 । 11 | 11 | 11 | 11 च षडादय एकादशान्ता आदिराशिमिश्रणया ये पूर्व षड् राशय उत्पादितास्तान् द्वितीयाद्येकादशस्थानेभ्यो यथाक्रमं पातयेत् , ततो यत्तत्रावशिप्यते तत्प्रमाणेकादशांशसमन्विताः पञ्च हस्ता अष्टादिचतुर्दशान्तसागरोपमस्थितीनां देवानां यथाक्रमं शरीरप्रमाणं भवति । स्थापना चेयम्-- | सागरो0 । 8 | । 10 । 11 | 12 | 13 | 14 एवं चतुर्दशा। हस्ताः । 5 । 5 । 5 । 5 | 5 | 5 | 5ष्टादशादिसाग। अंशाः । 6 । 5 । 4 । 3 | 2 | 1 | * रोपमलक्षणयो। छेदाः । 11 । 11 । 11 | 11 | 11 | 11 रुत्कृष्टस्थित्योश्रतुष्टयादिलक्षणं विशे(छ)प्रतीत्य "इच्छियकप्पठिईणं" (गाथा 300) Page #160 -------------------------------------------------------------------------- ________________ देवेन्द्रप्रकरणम् । (137) इत्यादि करणरीतिर्गणितकुशलेनाभ्यूह्य स्वयमेवानुवर्त्तनीया, विस्तरभयाच्च न लिखितेति ॥ अथ सौधर्मेशानकल्पगमेव वक्तव्यान्तरमाहपागारदुवारेसुं, सभासु भवणेसु जं परीमाणं । जं होइ चमरचंचाएं जं तु वैरोयासहाए ॥ 307 ॥ 7. . , 6 प्राकारश्च द्वाराणि च प्राकारद्वाराणि तेषु प्राकारद्वारेषु ' सभासु सुधर्मासु ' भवनेषु' विमानमध्यप्रासादलक्षणेषु विषये किं प्रमाणमुच्छ्रयाद्यपेक्षया वर्तते ? इति शिप्येण पृष्टे सूरिराह-यत्परीमाणं भवति चमरचञ्चायां चमरनामासुरेन्द्रराजधान्यां यत्तु वैरोचनसभायां विशेषेण रोचते शोभत इति विरोचनः स एव वैरोचनः स चेह बलिनामा असुरेन्द्रस्तस्य सभा-निवासो निलय इत्येकोऽर्थः ततो बलिचत्रि राजधान्यामित्यर्थः ॥ 307 ॥ तत् किम् ? इत्याहतं दुगु नायव्वं, सोहम्मीसाणकप्पवासीणं । दो दो बारसहस्सा, एकेकाए य वाहाए ॥ 208 ॥ 'तत्' प्राकारादिप्रमाणं चमरचञ्चावलिचञ्चयोः संबन्धि [ द्विगुणं ] ' ज्ञातव्यं ' वोद्धव्यं सौधर्भेशानकल्पवासिनां प्राकारद्वारादीनाम् । तथा द्वारसह एकैकस्यां तु ' वाहायां ' तथाविधप्राकारभित्तिभागलक्षणायाम् । यत्पुनरत्रैव प्रागभिहितं " सव्वे वट्टविमाणा एगदुवारा - भवंति " ( गाथा 248 ) इत्यादि तदावलिकाप्रविष्ट विमानान्येवाश्रित्योक्तमिति संभाव्यते, इदं पुनरावलिकाबाह्यविमानापेक्षयेति ॥ तत्र सर्वविमानेषु प्राकारस्योजत्वं त्रीणि योजनशतानि, विस्तारो मूले योजनातं, मध्ये पञ्चाशत्, सर्वोपरि पञ्चविंशतिः । किमुक्तं भवति ? - मूले विस्तीर्णः मध्ये संक्षिप्तः उपरि तु तनुतरो गोपुच्छसंस्थानसं " Page #161 -------------------------------------------------------------------------- ________________ (138) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं स्थितः सर्वकनकभयः । स चानेकैः पञ्चवर्णैः कपिशीर्षकइओजनायामइर योजनविस्तृतैः किश्चिदूनयोजनोच्छ्रितैर्मणिमयैरुपशोभितः । तस्य चैकैकस्यां बाहायामेकैकं द्वारसहस्रं भवति । तानि च द्वाराणि पञ्चयोजनशतोच्छ्रितानि अतृतीययोजनशतविस्तृतानि तावत्प्रमाणप्रवेशानि रत्नकनकमयानि । विमानमध्यभागवर्तिवक्ष्यमाणलक्षणा उपकारिकलयनोपरिप्रासादा पूर्वोत्तरस्यां दिशि योजनशतायामा पञ्चाशद्योजकाविस्तृता. योजनसप्तत्युच्चा सभा सुधर्माभ्या (ख्या) भवति । उपकारिकलयनमध्ये च मूलप्रासादः पञ्चयोननशतोचः, अतृतीययोजनशतविस्तृतः । एतसर्व राजप्रसेनश्2इदुपाङ्गे साक्षादेवोपलभ्यते । एतदई च सर्वत्र चमरचञ्चाबलिचञ्चयोर्वाच्यम् । प्रस्तुतसूत्रोक्तं द्वारप्रमाणं सहस्रद्वयलक्षणं मतान्तरसंभाव्यतमिति (मतान्तरं संभावितव्यमिति) ॥ 30 ॥ तथा--- - सोहम्मे ईसाणे, बोधव्वा ओवगारिया लेण (न्ना)| * एगं तु सयसहस्सा, विकंभायामओ भणियं (या) ॥ 306 ॥ सौधर्मे ईशाने बोद्धव्यानि 'औपकारिकानि' मूलप्रासादोपकारप्रयोजनानि लयनानि, किम् ? इत्याह-'एकं तु' एकमेव शतसहस्रं 'विष्कम्भायामतः ' विष्कम्भेनायामेन च प्रभणितानि तीर्थकरगंणधरादिभिः । उच्छ्रयश्चैतेषां योजनप्रमाणः शास्त्रान्तरोक्तो द्रष्टव्यः । एतानि च किलोपकारिकलयनानि देवकुलपीठबन्धवन्मूलप्रासादपीठरूपाणि बो व्यानि । तदुपरि मूलप्रासादाः पञ्चयोजनशतोच्छ्याः , तदनु च चतुर्दिशि तत्परिवारभूताश्चत्वारः, तेषामपि पूर्वक्रमेणैव चत्वारश्चत्वार इति षोडश, एषामपि प्रत्येकं प्रत्येकं चत्वार इति चतुःषष्टिः । 1 राजप्रश्नीयोपाने इत्यर्थः । Page #162 -------------------------------------------------------------------------- ________________ देवेन्द्रप्रकरणम् । ( 139, परं मूलप्रासादापेक्षया अर्द्धार्द्धप्रमाणा आयामविष्कम्भोञ्चत्वे द्रष्टव्याः ॥ 309 ॥ अथ कल्पेप्वेव वक्तव्यान्तरसूचिकां द्वारगाथामाहकप्पाण पट्ठाणं, संठाणविमाणवाहउच्चतं । संखेज्जवित्थडा विय, वराणे माणे य गंधे य ॥ 310 ॥ " 'कल्पानां ' सौधर्मादिलक्षणानां प्रतिष्ठन्ति - प्रतिष्ठां लभन्ते विमा - नान्यस्मिन्निति ' प्रतिष्ठानं ' घनोदध्यादि तत्स्वरूपतो वाच्यम् । तथा ' संस्थानविमानाबाधोच्चत्वं ' तत्र संस्थानं वृत्तादि, विमानानि विष्कम्भतः परिक्षेपतश्च, बाधा -क्षयस्तद्विपर्ययादबाधा - शाश्वतभाव इत्यर्थः, उच्चत्वं विमानानां तत्पीठानां चोच्चभावो वक्तव्यः । तथा संख्यातविस्तरा अपिचेंतिशब्दादसंख्यातविस्तराश्च । तथा 'वर्णः ' शुक्लादिः 'मानं ' प्रतिष्ठान बाहल्यविमानोच्चत्वसंयोजने ऽच: ' समुच्चये ऽगन्धः " घ्राणेन्द्रियग्राह्यो गुणः, चशब्दात्स्पर्शादिश्च वक्तव्य इति ॥ 310 ॥ सांप्रतमेतान्येव द्वाराणि व्याचिख्यासुर्गाथादशकमाह-- उदहिपाणा, दोसादिल्लेसु तिसु य घणवाओ । तमू य तदुभयम्मी, आगासपैडिया सेसा ॥ 311 ॥ धनः- निबिडः स चासावुदधिश्व - उदकराशिर्घनोदधिः प्रतिष्ठानंउक्तलक्षणं येषां ते घनोदधिप्रतिष्ठाना विमाना द्वयोरादिमयोः कल्पयोः । तथा ' त्रिषु च ' सनत्कुमारमाहेन्द्रब्रह्मलोकलक्षणेषु पुनः ' धनवातः घनवातप्रतिष्ठिता विमाना इत्यर्थः । ' तीसू य' त्ति त्रिषु लान्तकशुक्रसहस्रारेषु पुनः 'तदुभये' घनोदधिधनवातलक्षणे विमाना वर्तन्ते । 'आकाशप्रतिष्ठिताः' शुद्धाकाशलब्धप्रतिष्ठानाः 'शेषाः ' आरणादिदेवलोकविमानाः सन्तीति । उक्तञ्च - " घणउदहिपइट्ठाणा, सुरभवणा 9. Page #163 -------------------------------------------------------------------------- ________________ (140) मुनिचन्द्रसूरिषिरचितवृत्तिसमेत होंति दोसु कप्पेसु । तिसु वायपइट्ठाणा, तदुभयसु पइट्ठिया तीसु ॥ 1 ॥ तेण परं उवरिमया, आगासंतरपइट्ठिया सव्वे । एस पइट्ठाणविही, उड्ढलोए विमाणाणं ॥ 2 ॥ " इति ॥ 311 ॥ ..... ननु तिष्ठत्ता(तिष्ठतु ता)वत्सांप्रतं प्रस्तावप्राप्तमपि संस्थानद्वारम्, एतद्वयं ज्ञातुमिच्छामः-किमेतान्यावलिकाप्रविष्टानि विमानानि पुप्पा-. वकीर्णानि च सर्वदेवावासेषु भवन्ति ?. उतास्ति कश्चिहिशेष इति ?, अत्रोच्यते-- प्रावलियपविट्ठा बाहिरा य जा उवरिमा उ गेवेजा। . आवलियपविट्ठा ceva'NuttarA जे विमाणवरा ॥ 312 ॥ . 'आवलिकाप्रविष्टा बाह्याश्च ' प्रतीतरूपा एव विमानाः, किम् ? इत्याह-यावदुपरिमाणि 'तुः' पूरणार्थः ग्रैवेयकाणि, सौधर्मेशानाभ्यामारभ्य यावदुपरिमाणि अवेयकाणि तावत्सर्वदेवलोकेष्वावलिकाप्रविष्टानि तदितराणि च विमानानि सन्तीति भावः । एतच्च प्रायो व्यवहारापेक्षमेव, यतोऽधस्तनौवेयकत्रिके आवलिकाप्रविष्टान्येव विमानानि सन्तीति । आवलिकाप्रविष्टाश्चैव * अणुत्तराः ' न विद्यन्ते उत्तराणि-[ प्रधानानि ] वर्णगन्धरसस्पर्शादिभिर्गुणैर्विमानानि येभ्यस्ते तथा 'ये' इति समयप्रसिद्धाः, अत एवाह-' विमानवराः ' प्रधानविमानाः सर्वार्थसिद्धप्रस्तटविमाना इति भावः ॥ 312 ॥ उक्तमपि प्राक् सर्वविमानसंस्थानं द्वारगाथोपन्यस्तसंस्थानद्वारानुरोधेनाह-. तत्थावलियपविठ्ठा, वट्टा तंसा तहेव चुर्ण्सा। . पुप्फावकिरणगा पुण, अणेगविहरूबसंठाणा ॥ 313 ॥ व्याख्यातार्थेवेयं गाथा । एतद्वारोपन्यासः किमर्थमिह ? इति चेत् , Page #164 -------------------------------------------------------------------------- ________________ देवेन्द्रप्रकरणम् । ( 141 ) उच्यते विस्मृतिशील शिष्यसंस्मरणार्थमिति ॥ 313 ॥ अथ विमाना बाधाद्वारे युगपदेवाह--- विकं परिक्वेवे, उवमा देवेहिं होइ कायव्वा । जीवा य पुग्गला वकमंत ते सासयविमाणा ॥ 314 ॥ विष्कम्भेण युक्तः परिक्षेपो विष्कम्भपरिक्षेपः - विष्कम्भोपलक्षितः सबाह्याभ्यन्तरः परिधिरित्यर्थः, तत्र वांच्ये 'उपमा' उपमानं 'देवैः " त्थाविध्च्न्न्द्द्। दिगतिचतुष्टयप्रवृत्तैर्भवति कर्त्तव्या । सा च saMgrahaNi"gAthAnusAreNa विज्ञेया- " सीयालीससहस्सा, दो य सया जोयणाण तसा । इगवीस सट्टिभागा, कक्ख (क) उमाइम्मि पेच्छ नरा ॥ 1 ॥ [ अतोपि 47263] एयं दुगुणं काउं, गुणिज्जए तिपणसत्तनवएहिं । आगयफलं तु जं तं, कमपरिमाणं वियाणाहि ॥ 2 ॥ दो लक्खजोयणाणं, तेसीई सहस्स पंच सय असिया । छ च्चेव सट्ठिभागा, तिहि गुणिए होंति नायव्वा ॥ 3 ॥ " अङ्कतोऽपि 283580 अयं चण्डायाः क्रमः । " पंचगुणे चौलक्खा, च. सया । तेत्तीस जोयणाई, अण्णा तसं 472633, अयं चपलायाः क्रमः । 66 छलक्खिगसट्टि - सहस्सा, छच्च सया जोयणाण छासीया । चौपण्णं च कलाओ, सत्तहि सहस्त बावत्तरीय छ कलाओ य ॥ 1 ॥ " गुणिए वियाणाहि ॥ 1 ॥ 'लक्खट्ट संहस्सा वि य, सया चत्ताला, अट्ठारस तह अयं वेगायाः क्रमः । एयं कम परिमाणं, अहाइ छम्मासियं तु कालम्भ । आयामपरिहिबित्थर, देवगईहिं मिज्जाहि ॥ 1 ॥ 661686 4, अयं जवनायाः क्रमः । पण्णासं गुणिएं नवहि जाणेज्जा । सत्त कलाओ य ॥ 1 ॥ " 850740, (6 99 6 'कम 19 Page #165 -------------------------------------------------------------------------- ________________ (142) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं . . परिमाणं ' ति " क्रमू पादविक्षेपे " इति वचनात् क्रमः-पादविक्षेपलक्षणम्तस्य परिमाणं भवति, इदं क्षेत्रतः क्रमपरिमाणम् । kAlatastu'ahAi छम्मासियं तु कालस्स' ति दिवसमादि कृत्वा षण्मासं यावदनेन क्रमेण गमनं तत् पाण्मासिकं क्रमपरिमाणं कालतो भवति । 'आयामपरिहिवित्थर' त्ति आयामः-देयं परिधिः-परिक्षेपः विस्तारःविष्कम्भस्तान् यथासंभवं ' देवगतिभिः ' चण्डादिकाभिः पूर्वोक्तकमपरिमाणयुक्ताभिर्मिमीत इति संवन्धः । " चंडाए विकंभो, चवलाए तह य होइ आयामो । अभितर जयणाए, बाहिरपरिही उ वेगाए ॥ 1 ॥ " मातव्या इति क्रियायोगः । " चत्तारि वि सकमेहि, चंडाइगईहि जंति छम्मासं । तह वि न वि जति पारं, केसिंचि सुरा विमाणाणं ॥ 1 ॥ ' अत्र चाभ्यन्तरपरिधिर्विमानप्राकारमध्यभागमपेक्ष्य बाह्यपरिधिस्तु विमानष्टथ्वीपर्यन्तमपेक्ष्य मन्तव्य इति । तथा 'जीवाः' एकेन्द्रियाः पृथिवीकायिकरूपाः चकारस्य व्यवहितसंबन्धात् 'पुद्गलाश्च' औदारिकादिवर्गणारूपाः 'व्युत्क्रामन्ति' निरन्तरं विमानतयोत्पद्यन्ते, उपलक्षणाच्च्यवन्ते न तु विमानाकारः । यत एवं ततस्तानि शाश्वतानि विमानानि द्रव्यरूपतया वर्तन्त इति ॥ 315 ॥ अथोच्चत्वद्वारं गाथाद्वयेनाह सोहम्मे ईसाणे, उच्चत्तं पंच जायणसयाई । सेसाण वि सव्येसि, सयपरिवड्डीएं नेयव्वं ॥ 315 ॥ 'सौधर्मे ईशाने' सौधर्मेशानयोः कल्पयोरित्यर्थः, उच्चत्वं विमानमध्यवर्तिप्रधानप्रासादानां पञ्च योजनशतानि । शेषाणामपि कल्पानां सर्वेषां शतपरिवृद्धयोच्चत्वं नेतव्यमिति ॥ 315 ॥ Page #166 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। सोहम्मीसाणेसु, विमाणपुढवीण होइ वाहल्लं । सत्तावीस सयाई, सयपरिहीणा य सेसेसुं । / 316 ॥ सौधर्मेशानयोः 'विमानष्टथ्वीनां ' घनोदधिलक्षणा (ग) प्रतिष्ठानोपरिभागगतानां विमानपीठबन्धरूपाणां भवति 'बाहल्यं' पिण्डः, कियसंख्यम् ! इत्याह-सप्ताविंशतिशतानि । शतपरिहीणाश्च विमानएथिव्यः 'शेषेषु' देवलोकेषु ॥ 316 ॥ ___ अयमस्य गाधाइयायाभिप्रायः-प्रथमकल्पद्वये पञ्चशतोच्छ्याः प्रासादाः, सप्ताविंशतिशतानि च बाहल्यतो विमानष्टथिव्यः । सनत्कुमारमाहेन्द्रयोस्तु . षट्शतान्युच्छ्यो विमानानाम् , षड्विंशतिशतानि च पृथ्वीबाहल्यम् । एवं ब्रह्मलोकलान्तकयोः सप्तशतानि विमानोच्छ्यः पञ्चविंशतिशतानि च पृथ्वीबाहल्यम् । एवमेकैकशतवृद्धो विमानो च्छ्यः एकैकशतहीनं च पृथ्वीबाहल्यं तावद्वाच्यं यावत्सर्वार्थसिद्धप्रस्तटे एकादशशतानि विमानोच्छ्यः , एकविंशति [ शतानि ] च - एथ्वीबाहल्यम् । उभयमीलने च सर्वत्र द्वात्रिंशत्संपद्यत इति । अधुना संख्यातासंख्यातविस्तरद्वारम्- सव्वे वि विमाणा खलु, संखमसंखेजवित्थडा होति । .... नवरं अणुत्तरेसुं, एगे संखेजविच्छिन्ने ॥ 317 ॥ - सर्वेऽपि विमानाः * खलुः ' वाक्यालङ्कारे 'संखमसंखेन्जवित्थड' त्ति केचित्संख्येयविस्तराः केचिदसंख्येयविस्तराः सर्वप्रस्तटेषु भवन्ति । नवरं ' अनुत्तरेषु ' पञ्चसु विमानेषु मध्ये 'एकः' सर्वार्थसिद्धविमानः 'संख्येयविस्तीर्णः' ल्क्स्स्योज्ञ्प्र्मान्न्विस्तार्ः। शेषास्तु चत्वारः सामदिसंख्येययोजनविस्तारा इति ॥ 317 ॥ अथ वर्णद्वारम् Page #167 -------------------------------------------------------------------------- ________________ (144) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं पढमेसु पंचवण्णा, एकगहाणी उ जा shssaaro। दो दो कप्पा तुल्ला, तेण परं पोंडरीयाई ॥ 318 ॥ प्रथमयोईयोर्देवलोकयोः पञ्च-कृष्णनीलरक्तलोहितशुक्ललक्षणाः वर्णाः-चक्षुरिन्द्रियग्राह्या गुणविशेषा येषां ते पञ्चवर्णा विमाना वर्तन्ते । तंदुपरि का वार्ता ? इत्याह-' एकैकहानिस्तु ' एकैकवर्णहानिः पुन-. . वक्तव्या, कियत्दूरं यावद् ? इत्याह-यावत् 'सहस्रारः' अष्टमः कल्पः; . आह किं प्रतिकल्पमेकैकवर्णहानिः ? उत कथञ्चिदन्यथा ?, अन्यथेति ब्रूमः । कुतः ? यतः- द्वौ द्वौ ' सनत्कुमारमाहेन्द्रादिलक्षणौ 'तुल्यौ' सदशवर्णतया समानौ कल्पौ वर्तते । एतदुक्तं भवति-सनत्कुमारमाहे- . न्द्रयोश्चतुर्वर्णाः, ब्रह्मलोकलान्तकयोस्त्रिवर्णाः, शुक्रसहस्रारयोढिवर्णा वि. माना भवन्ति । तदुपरि विधिमाह- तेन' इति ततः-सहस्रारात् 'परं' अग्रत आनतप्रभृतिसर्वार्थसिद्धपर्यन्तानि 'पुण्डरीकाणि' धवलानि शङ्खन्दुकुन्दतुषारहारसमवर्णानीति भावः ॥ 318 ॥ संप्रति मानहारम् होइ पमाणं सव्वेसु चेव बत्तीस जोयणसयाई । . सोहम्मादीयाणं, वाहल्लुच्चत्तसहियाणं ॥ 316 ॥ . भवति प्रमाणं सर्वेषु चैव विमानेषु द्वात्रिंशद्योजनशतानि, केषाम् ? इत्याह- सौधर्मादीनां ' [ सौधर्म ] देवलोकादीनां 'बाहल्योच्चत्वसहितानां ' योजितपीठवाहल्यप्रसादोच्छ्याणामिति ॥ 319 ॥ इदानीं गन्धद्वारं चशब्दाक्षिप्त (तानि) द्वारान्तराणि चाह1 मत्र " लोहित" स्थाने "हारिद्र" इति भाव्यम् । Page #168 -------------------------------------------------------------------------- ________________ देवेन्द्रप्रकरणम् .. 145) अचंतसुरहिगंधा, फासे नवणीयमौयसुहफासा । ..... निच्चुज्जोया रम्मा, सयंपमा ते विरायंति ॥ 320 ॥ ___ अत्यन्तं-अतिशयेन सुरभिः-मृगमदघनसारागुरुप्रभृतिसुगन्धिद्रव्यकलापोपमानो गन्धो येषां तेऽत्यन्तसुरभिगन्धाः, 'स्पर्शे ' स्पर्शविषये नवनीतवन्मृदुकः शुभः स्पर्शो येषां ते नवनीतमृदुकशुभस्पर्शाः, तथा "नित्योद्दयोताः' शशाङ्कार्कादिबिम्बवन्निरन्तरस्फुरत्तारतेजःपुञ्जप्रकाशितदिक्चक्राः, अत एव 'रम्याः' रमणीयाः 'स्वयम्प्रभाः' खयं-आत्मनैवान्यनिरपेक्षा प्रभा-प्रभावो येषां ते तथा 'ते' विमानाः 'विराजन्ते' चकासतीति ॥ 320 ॥ इत्थं विमानस्वरूपगतां द्वारगाथामुपन्यस्य व्याख्याय चेदानीं तद्गतदेववक्तव्यताप्रतिबद्धां द्वारगाथामाह उववायपरीमाणं, अवहारुच्चत्तमेव संघयणं । / ... संठाणगंधफासे, ऊसासो चेव आहारो ॥ 321 ॥ - उपपातेन सह परीमाणं, कुतो देवा उत्पद्यन्ते ? किश्च तेषां परिमाणम् ? इत्येवंलक्षणम् । अपहारश्चोच्चत्वं चापहारोच्चत्वम् , ' एवः' समुच्चये । तत्रापहारो नाम वर्तमानसमयदेवलोकदेवानां समयापहारेणापहारकालः । ' उच्चत्वं ' शरीरप्रमाणम् । 'संहननं ' अस्थिसञ्चयविशेषः । संस्थानं च गन्धश्च स्पर्शश्च संस्थानगन्धस्पर्शाः । उच्छासः 'चैव' इति भिन्न (गगत आहारश्चैव वाच्य इति ॥ 321 ॥ एनामेव द्वारगाथां व्याचिख्यासुर्गाथाचतुर्दशकमाह. सोहम्मीसाणेसुं, उववाओं अकम्मकम्मभूमीणं । पंचिंदियतिरियनरेहि कम्मभोमेहिं सेसाणं ॥ 322 ॥ Page #169 -------------------------------------------------------------------------- ________________ भूमयोऽकम कर्म चोक्तलक्षणयज्ञानदर्शन चारित्रामा (146) मुनिचन्द्रसूरिविरचितवृत्तिसमेत सौधर्मेशानयोः कल्पयोः ' उपपातः ' उत्पत्तिः कुतः सकाशात् ? इत्याह-कर्म-कृप्यादि मोक्षसाधकं वा सम्यग्ज्ञानदर्शन चारित्राराधनरूपं तत्प्रतिषेधादकर्म, कर्म चोक्तलक्षणमेव, ततोऽकर्मणः कर्मणश्च योग्या भूमयोऽकर्मकर्मभूमयः । तत्र त्रिंशद्देवकुर्वादिका अभूनयः, पञ्चदश भरताद्याः कर्मभूमयः, तासां संबन्धिभ्यः पञ्चेन्द्रिय तिर्यगनरेभ्यः संज्ञितिर्यग्भ्यो nrebhyshcetyrthH| शेषकल्पनिर्झरणार्थमाह-कर्नप्रधाना भूमिःजन्मक्षेत्रं येषां ते कर्मभूमास्तेभ्यः पञ्चेन्द्रियतिर्यग्नरेभ्य एव सकाशादुत्पत्तिः 'शेषाणां' इति विभक्तिव्यत्ययातू शेषेषु-सनत्कुमारादिदेवलोकेप्विति । / 322 ॥ तथापि विशेषमाह- . . . पंचेंदियतिरियाणं, उववालो होइ जा shssaaro। . सेसाण सुरगणाणं, होइ मणुस्सेहि उववाओ ॥ 323 ॥ 'पञ्चेन्द्रियतिरश्यां' संज्ञिरूपाणामुपपातो यावद्भवेत् सहस्रारः, सहस्रारं यावदित्यर्थः । 'शेषाणां ' आनतप्राणतादिसंबन्धिनां सुरगणानां भवति मनुष्येभ्य उपपात इति । / 3.23 ॥ . संजयमीसगास्संजबाण उववाओ अच्चुत्रो जाय । गेवेज मीसरहिया, तेण परं संजया चेव ॥ 324 ॥ संयतमिश्रकाऽसंयतानामुपपातः ' अच्युतो यावत् ' अच्युतं यावदित्यर्थः । तत्र संयताः-सर्वथा षड्नीवनिकायवधव्यावृत्ताः ब्रह्मचारिणो निगृहीतेन्द्रियम्षायाः सम्यक्प्रत्युपेक्षणाद्यनुष्ठानपरायणाः प्रमत्ताद्याः प्राणिविशेषाः । मिश्रकाः-संयमानुष्ठानान्मिश्रभावमापन्ना देशविरता इति यावत् । असंयताः-देशसर्वसंयमशून्या मिथ्यादृष्ट्यादयोऽविरतसम्यग्दृष्टिपर्यन्ताः, परं सम्यग्मिथ्यादृष्टिवर्ना इह गृह्यन्ते, Page #170 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। (157) " न सम्ममिच्छो कुणै कालं" इति वचनात् तेषां क्वचिदप्युपपाताभावात् । 'गेवेज' ति ग्रैवेयकेषु 'मिश्ररहिताः' असंयताः sNytaashcetyrthH| तत्रासंयता ये खलु ऋद्धिपूनायशस्कामा नैर्ग्रन्थं लिङ्गमापन्ना आरब्धपरिपूर्णयतियोग्यक्रियाकाण्डा अन्तरङ्गभावशून्यास्त एवं गृह्यन्ते । यथोक्तम्-" जे दंसणवावन्ना, लिंगम्गहणं करेंति सामन्ने । तेसिं पि य उववाओ, उक्कोसा जाव गेवेजा ॥ 1 ॥ " 'तेन परं' इति ततः-ग्रैवेयकेम्योऽये संयताश्चैवोत्पद्यन्ते, नासंयता नापि संयतासंयता इति ॥ 324 ॥ अथ परिमाणद्वारमुकोसेग्ण असंखा, उववजंती झ्न्न्प्न्नेगो। जा सहसारो कप्पो, तेण परं जाण संखेजा ॥ 325 ॥ 'उत्कर्षेण ' प्रकर्षवृत्त्या असंख्याः ' उपपद्यन्ते ' जायन्ते देवतया तिर्यम्मनुष्या एकसमयेन । जघन्येन 'एकः' तिर्यगादिः, कियदूरमयं व्यवहारः ? इत्याह-यावत्सहस्रारः कल्पः । तेन परं' सहस्रारास्कल्पादूर्ध्व जानीहि यथा संख्येया एवोत्पद्यन्ते, यतः संज्ञिमनुष्या: णामेव तत्रोत्पत्तिस्तेषां च प्रकृत्यैव संख्यातरूपत्वादिति ॥ 325 ॥ संप्रत्यपहारद्वारम् ओसप्पिणिउस्सप्पिणि, संखाईयाहि जा shssaaro। - तेण परं अवहारो, पलियासंखेनभागेणं ॥ 326 ॥ * अवसर्पिण्युत्सर्पिणीभिः विभक्तिलोपश्च प्राकृतत्वात् , संख्यातीताभिरपहार इत्युत्तरेण योगः, यावत्सहस्रारः, प्रतिसमयापहारेण तत्रोत्पनोत्पद्यमानदेवानामपद्रियमाणानामसंख्यातावसर्पिण्युत्सर्पिणीसमयैः सपिहारो भवतीति भावः । तेन परं' आनतादिकल्पेष्वपहारः Page #171 -------------------------------------------------------------------------- ________________ ( 148 ) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं ' पल्या संख्येयभागेन ' अद्धापल्योपमस्यासंख्येयतमांशेन । अयमंत्र - भावः - असंख्यातासूत्सर्पिण्यवसर्पिणीपु यावन्तः समयास्तावन्तः सौधर्मादिषु सहस्रारान्तेषु कल्पेषु प्रत्येकं समुदायेन च प्रागुत्पन्नोत्पद्यमानका देवा लभ्यन्ते । पल्योपमासंख्येयभागसमयप्रमाणाश्चानतादिषु' 1 सर्वार्थसिद्धबहिर्वर्तिविमानपर्यन्तेष्विति ॥ 326 ॥ अधुनोचत्वद्वारम्सोहम्मे ईसाणे, उच्चत्तं होइ सत्त रयणीयो । एकेकहाणि सेसे, दुदुगे य दुगे चटके य ॥ 327 ॥ गेवेजेसुं दोराणी, एका रयणी अत्तरेसुं तु । भवधारणिज्ज एसा, उक्कोसा होंति णायच्या ॥ 328 ॥ सौधर्मे ईशाने ' उच्चत्वं' शरीरोच्छ्रयो भवतीति देवानाम्, कियान् ? इत्याह-सप्त ' रत्नयः ' हस्ताः, उत्सेधानुलापेक्षमेतत्, " उस्सेह पमाणओ मिणसु देहं " इति वचनात् । शेषदेवस्थानदेहोच्छ्यसिद्ध्यर्थमाह-' एकैकहानिः ' एकैकस्य हस्तस्य परिहाणिः कर्त्तव्या, क्व ? इत्याह-' सेसे' त्ति वचनव्यत्ययात् ' शेषेषु' सनत्कुमारादिषु । कथम् ? इत्याह- द्विके द्विके चकारस्य भिन्नक्रमत्वाद्विके च चतुष्के च । अयमत्र भावः --- : - सौधर्मेशानयोः सप्त हस्ताः, सनत्कुमारमाहेन्द्रयोः षट्, ब्रह्मलोकलान्तकयोः पञ्च, शुक्रसहस्रारयोश्चत्वारः, आनतप्राणतारणाच्युतेषु त्रय इति ॥ 327 ॥ ग्रैवेयकेषु सर्वेष्वपि 1 / एको रत्निरनुत्तरेषु, लिङ्गव्यत्ययः प्राकृतत्वात् । 'तुः' पुनरर्थः । ' भवधारणीया ' भवं यावद्धार्यते या सा भवधारणीया - स्वाभाविकी " एषा' सप्तहस्तादिका देहावगाहना उत्कृष्टा भवति ज्ञातव्येति ॥ 328 ॥ अथैतेषामेव जघन्यामवगाहनामाह- Page #172 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। , (149) अंगुलभागमसंखो, सुराण ओगाहणा जहण्णा उ । सव्वेसु सयसहस्सं, उत्तरवेउवि उक्कोसा ॥ 326 ॥ . अङ्गुलभागः ' असंख्यः' असंख्येयः 'सुराणां' देवानामवगाहना ' जघन्या ' सर्वतुच्छा, 'तुः ' पूर्ववत् , इयं चोत्पत्तिकाले भवति । कृतोत्तरवैक्रियाणां पुनरियमेवान्यथेत्याह- सर्वेषु ' देवस्थानेषु 'शतसहस्रं ' योजनलक्षं यावदुत्तरवैक्रियोत्कृष्टावगाहना भवति । उत्तरवैक्रियजघन्या त्वङ्गुलसंख्येयभागप्रमाणैव, पर्याप्तत्वेन तस्य तथाविधजीवप्रदेशसंकोचाभावादिति ॥ 329 ॥ [ अथ संहनन ] द्वारम्- संघयणेण सुरगणा, अस्संघयणी महाबला सूरा । सोमा महाणुभावा, अणिदियगुणा विरायंति ॥ 330 ॥ ___ 'संहननेन.'' तथाविधास्थिसंचयरूपेण चिन्त्यमानाः 'सुरगणाः ' देवसङ्घाताः, किम् ? इत्याह--' असंहनिनः' वर्षभनाराचादिसंहननविकलाः, वैक्रियशरीरत्वेन तस्य तथाविधास्थिसंचयस्य तेष्वभावात् । यत उक्तम्-"neva'TThI नेव सिरा, देवाण स्रीर्स्ण्घाए|" 'महाबलाः' . प्रकृत्यैव संहननसाध्यबलातिरेकवन्तः ' शूराः ' संग्रामपटुसुभटवद्भयवर्जिताः । सौम्याः स्तिमितप्रकृतयः ' महानुभावाः ' अचिन्त्यशक्तितयाऽशिवायुपद्रवव्रातव्यावृत्तिकराः 'अनिन्दितगुणाः' अगर्हणीयलावण्यादिगुणग्रामवन्तः सन्तः 'विराजन्ते ' वभवति (प्र्भ्व्न्ति)| महर्डिकदेवापेक्षमेतत् , अन्येषु महाबलत्वादिविशेषणानां सम्यगनुपपद्यमानत्वादिति ॥ 330 ॥ अथ संस्थानद्वारम्-.. सव्वेसि संठाणं, समचौरंसं महग्यमाहपं । उत्तरविउब्वियं पुण, नाणाविहरूवसंठाणं ॥ 331 ॥ Page #173 -------------------------------------------------------------------------- ________________ (150) मुनिचन्द्ररिविरचितवृत्तिसमेत 'सर्वेषां ' जघन्यमध्यमोत्कृष्टभेदभानां भवनपत्यादिभेदभानां वा 'संस्थानं ' शरीराकारः समाः-शरीरलक्षणानुवर्तनेनाविषमाश्चतस्रोऽस्रयः-देहपार्श्वलक्षणा यत्र तत्समचतुरस्रम् , महान् अर्घः-विशिष्टार्थसाधकत्वसंभावनालक्षणो यस्य तत्तथा तादृग्माहात्म्यं यस्य तन्महार्घमाहात्म्यम् । भवधारणीयशरीरापेक्षमेतत् । उत्तरवैक्रियं पुनः शरीरं नानाविधरूपाणि-समचतुरस्रन्यग्रोधपरिमण्डलादीनि संस्थानानि यत्र. तत्, नानाविधरूपसंस्थानत्वादस्यति ॥ 331 ॥ संप्रति गन्धद्वारम् - . गंधेण सुरहिगंधा, सुहफासा विम्हयं जणंतहियं । सिंबलिख्यभहिया, अणोवमा अरयलंबिच्छा ॥ 332 ॥ . 'गन्धेन' घ्राणेन्द्रियग्राह्यगुणलक्षणेन यदा पर्यालोच्यन्ते तदा किम् ? इत्याह-' सुरभिगन्धाः ' मृगमदकर्पूरागुरुप्रभृत्यि]तिशायिदेहसौगन्ध्यभाजः । अथ स्पर्शद्वारम्-सुखहेतुत्वात्सुखः शुभो वा स्पर्शः शरीरप्रभवो येषां ते सुखस्पर्शाः, 'विस्मयं ' अहो ! किमेतदिति चित्तचमत्कारलक्षणं ' जनयन्ति' वितन्वते । अधिकं ' शेषशुभभावननितविस्मयापेक्षातिरिक्तं दृष्टाः सन्तः, पुनः स्पर्शमेव vyanakti'zAlmalIrUtAbhyadhikAH' शाल्मलेर्वृक्षस्य यद् रूतं अर्कतूलादिभ्योऽपि सुकुमालप्रकृति ततोऽभ्यधिकसौकुर्मायाः, 'अनुपमाः' रूपलावण्यादिगुणविषयेणाऽप्युपमातुमशक्याः । वर्णकप्रस्तावादपरमप्याह---' अरयलंबिच्छ ' ति अरजसः-शरीरवस्त्रादिषु मललक्षणरजोरहिताः, अलम्बेच्छाः-संपन्नसर्वेन्द्रियार्थतया प्रकृतिपुरुषतया चाविद्यमानतथाविधाकाङ्क्षाः । एतदपि महदिकदेवापेक्षं प्रायेणेति ॥ 332 ॥ इदानीमुच्छ्वासाहारद्वारे युगपरेवाह Page #174 -------------------------------------------------------------------------- ________________ - देवेन्द्र्प्र्क्र्न्न्म्। (151) जै जस्सयराइ~ ठिदी, तदि मासद्धेहि तस्स उस्सासो। तदि वाससहस्सेहि य, आहारो उवरिमसुराणं ॥ 333 ॥ 'जै' ति यावन्ति यस्य ' अतराणि' सागरोपमा[णि] स्थितिः 'तै ' त्ति तावद्भिः ' मासाः ' पञ्चदशदिनरूपैः । तस्य ' देवस्य 'उच्छ्रासः' इति उच्छासनिःश्वासौ प्रवर्तते । तथा ' तै' त्ति तावद्भिः खस्थितिसागरोपमप्रमाणैर्वर्षसहस्रैः 'च: ' पुनरर्थः 'आहारः' - मानसाभ्यवहारलक्षणः संपद्यते । केषाम् ? इत्याह-' उवरिमसुराणं' ति उपरितनसुराणां सौधर्मादिवास्तव्यदेवानाम् । प्रायःपक्षापेक्षमेतत् , अन्यथा चमरवल्योरप्येकसागरोपमसाधिकसागरोपमस्थितितया पक्षणोच्छासो वर्षसहस्रेण चाहारः प्रवर्तते । सागरोपमाधःस्थितीनां तु देवानामाभ्यां गाथाभ्यामाहारोच्छ्वासविधिर्विज्ञेयः--" दसवाससहस्साइं, जहण्णमाउं धरन्ति जे देवा । तेसि चउत्थाहारो, सत्तहि थोवेहि उस्सासो ॥ 1 ॥ दसवाससहस्साई, समयाई जाव सागरं उणं । दिवसमुहुत्त हुत्ता, आहारूसास सेसाणं ॥ 2 ॥ " इति ॥ 333 ॥ 'अंथ वक्तव्यान्तरविवक्षया द्वारगाधामाह- लेस्सा दिट्ठी नाणे, उवओगे चेव होइ जोगे य । .. तत्तो य समुग्घाओ, विउव्वणा साय इड्डी य ॥ 334 ॥ ...' लेश्या " तेनोलेश्यादिका 'दृष्टिः ' मिथ्यादृष्टयादिका ' ज्ञानं मत्यादिकं 'उपयोगश्चैव' साकारानाकारभेदो भवति वक्तव्यः । योगश्च' मनोवाक्काययोगादिः ' ततश्च' तदनन्तरं ' समुद्रातः' वैक्रियसमुद्धातः 'विकुर्वणा ' वैक्रियकरणशक्तिप्रमाणं ' सातं' सुखं 'ऋद्धिश्च' परिवारादिकेति ॥ 334 ॥ अथैनामेव द्वारगाथां गाथादशकेन व्याचष्टे Page #175 -------------------------------------------------------------------------- ________________ ( 152) भुनिचन्द्रसूरिविरचितवृत्तिसमेत दोसुं तु तेउलेसा, तीसु य कप्पेसु पम्हलेसागा । ते पर सुकलेसा, देवा सव्वे वि विणणेया ॥ 335 ॥ ' द्वयोः ' कल्पयोः सौधर्मेशानयोः 'तुः ' पूर्ववत् तेजोलेश्या देवानाम् । ' त्रिषु च कल्पेषु ' सनत्कुमारमाहेन्द्रब्रह्मलोकलक्षणेषु 'पद्मले -' ' पद्मकेसरवल्लेश्या येषां ते तथा । ' तेण पर ' त्ति ततः परं . शुक्ललेश्या देवाः ' सर्वेऽपि ' इन्द्रसामानिकत्रायस्त्रिंश लोकपालादयोविज्ञेया इति । लेश्या नाम लिश्यते - लिप्यते आभिर्जीवः कर्मणेति लेश्याः, ताश्च द्रव्यभावभेदाद्विभेदाः । तत्र द्रव्यलेश्या - यानि किल द्रव्यायाश्रित्य जीवस्य स्फटिकमणेरिव कृष्णादिभावलेश्यापरिणामः प्रवर्त्तते श्याकाः द्रव्यभिद्यमानानि द्रव्यलेश्या इति । तंत्र भ्रमराङ्गारकाककोकिलादिसमानवर्णा कृष्णलेश्या । शेषास्तु नीली- कपोती - तैजसी - पद्माशुक्लाभिधाना लेश्या यथाक्रमं कदलीदल - कपोतच्छद - जपाकुसुम-कमलकेशर-हंससदृशप्रकाशा विज्ञेया इति । यथोक्तम् -- " किन्हा भमरसवण्णा, नीला पुण गवलगुलियसंकासा । काऊ कवोयवण्णा, तेऊ तवणिज्जवण्णाभा ॥ 1 ॥ पम्हां पउमसवण्णा, सुक्का पुण कुसुमकाससंकासा । " इति । भावलेश्या पुनर्मिथ्यात्वा संयमकषायानुरक्तयोगः प्रवृत्तिरूपः कर्मपुद्गलादानहेतुर्द्रव्यलेश्याजनितो जीवपरिणामः । एताश्च द्रव्यलेश्या इहाधिक्रियन्ते न पुनर्भावलेश्याः । यथोक्तम् -- "1 देवाण नारयाण य, दव्वल्लेस्सा हवंति एयाओ । भावपरावतीए, सुरनेरइया उ छल्लेसा ॥ 9 ॥ " इति ॥ 335 ॥ अथ दृष्टिद्वारम् --- मिच्छा सम्मामिच्छा, सम्मद्दिट्ठी य तिरिण दिट्ठी । देवेसु मुणेयव्त्रा, नाणं तु अओ परं वोच्छं ॥ 336 ॥ Page #176 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। (153). 'मिथ्या ' मिथ्यात्वलक्षणा 'सम्यग्मिथ्या ' मिश्ररूपा 'सम्यग्दृष्टिश्च' सम्यग्ल(क्त्वल)क्षणा इत्येतास्तिस्रो दृष्टयः * देवेषु ' सौधमादिदेवलोकगतेषु मुणितव्याः । ज्ञानद्वारमुपक्षेप्तुमाह-ज्ञानं 'तुः' विशेषणार्थः अतः परं वक्ष्य इति ॥ 336 ॥ नाणी अन्नाणी वि य, सव्वे त्रि सुरा उ जाव गेवेज्जा । उवनोगो पुण दुविहो, सागारो ceva'nAgAro ॥ 337 // - 'झौनिनः ' मतिश्रुतावधिरूपबोधत्रयभानः 'अज्ञानिनोऽपि च ' मत्यज्ञानश्रुताज्ञानविभङ्गलक्षणाज्ञानवन्तश्च सर्वेऽपि सुराः 'तुः' पूरणार्थ यावद् ग्रैवेयकाणि । उपयोगः पुनर्द्विविधः सर्वदेवेषु 'साकारः' [सामान्यविशेषस्वभावे वस्तुनि ] विशेषग्रहणरूपः, 'चैव' इति भि नक्रमे, ततः ' अनाकारश्चैव' सामान्यविशेषस्वभावे वस्तुनि सामा* न्यांशग्रहणरूप इति ॥ 337 ॥ इदानीं योगद्वारम् तिविहो य होइ जोगो, मणवैकारण जो (सो) मुणेयव्यो । तिगमेव य नाणाई, अणुत्तरविमाणवासीणं ॥ 338 ॥ . . त्रिविधश्च भवति, कः ? इत्याह-'योगः ' जीवपरिस्पन्दात्मको व्यापारः । त्रैविध्यमेव भावयति-' मनोवाकायेन ' इति मनसा वैक्रियशरीरप्रयत्नाहृतमनोवर्गणान्तर्गतमनोद्रव्यसमूहलक्षणेन, एवं वचसा, नवरं भाषावर्गणान्तर्गतवाग्द्रव्यसमूहमयेन, कायेन वैक्रियवर्गणारुधदेहलक्षणेन । एष योगो यथाक्रमं चिन्ताभाषागमनागमनादिक्रियाफलो देवान् (देवानाम् ) [मुणितव्यः] / उक्तं च--'मणसा वयसा कारण वा वि जुत्तस्स विरियपरिणामो । जीवस्स अप्पणिजो, स जोगसन्नो - निणक्खाओ ॥ 1 ॥ " अथ प्रागुक्तज्ञानद्वारमेवाधिकृत्य किञ्चिदाह Page #177 -------------------------------------------------------------------------- ________________ ( 154 ) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं त्रीण्येव च ज्ञानानि न पुनरज्ञानान्यपि अनुत्तरविमानवासिनाम्, पवित्रसम्यग्दर्शनज्ञानचारित्रपात्राणामेव जन्तूनां तत्रोत्पादादिति ॥ 338 ॥ अथात्रैव जघन्यमुत्कृष्टं चावधिं देवेषु प्रतिपादयन् गाथाचतुष्टयमाह - सव्वे जहन्न्रोही, अंगुलभागो भवे असंखेज्जो । उडूं सगा विभाणा, तिरियं दीवोदधिमसंखा ॥ 336 ॥ 'सर्वेषु' सौधर्मादिषु देवस्थानेषु जघन्योऽवधिः, कियान् ? इत्याह-. अङ्गुलभागो भवेदसंख्येयः, विषय [विषयि]णोरभेदोपचारादेतदुक्तम्, अन्यथाऽङ्गुलाऽसंख्येयभागमात्रक्षेत्रव्यवस्थितमूर्त्तद्रव्यराशिस्तस्य विषयों वर्तत इति वक्तुमुचितम् । क्षेत्रप्रस्तावात्प्रमाणाङ्गलमेतदित्येके व्याचक्षते । `अन्ये त्ववधेः शरीरावस्थितत्वात् शरीरस्य चोत्सेधाङ्गुलेनैव प्रतीयमानत्वात् तदपेक्षयैवावधिविषयक्षेत्रप्रमाणमद इति ब्रुक्ते । एतच्चोत्पत्तिकाल एवापर्याप्तावस्थायां मन्तव्यम् । उत्कृष्टतस्तूर्ध्व 'स्वकाद्विमानात् ' स्वकविमानाग्रभागं यावदित्यर्थः । ' तिर्यग्' इति तिर्यक्क्षेत्र द्वीपोदधयोऽसंख्येयाः अवधेर्विषयः, परमुपर्युपरिवर्त्तिनो देवास्तानेव बहुबहुतरान् पश्यन्तीति ॥ 339 ॥ अवश्व सकीसागा पढमं दोच्चं च सकुमारमाहिंदा । तच्चं च बंभलंतग, सुकसहस्सारग चथीं ॥ 340 ॥ ' शक्रेशानौ' इन्द्रौ उपलक्षणत्वादिन्द्रसामानिका अपि ' प्रथमां ' रत्नप्रभां यावत्पश्यन्तीत्युत्तरेण योगः । ' द्वितीयां च ' शर्कराप्रभां पुनर्यावत्सनत्कुमारमाहेन्द्राविन्द्रौ । तृतीयां च [ पृथ्वीं ] ब्रह्मलान्तकौ । शुक्रसहस्रारौ चतुर्थी पृथ्वीं यावदिति ॥ 340 ॥ श्राणपाणयकप्पे, देवा पासंति पंचर्मि पुढविं । " तं चैव आरणच्चुय, ओहीनाणेण पासंति ॥ 349 ॥ Page #178 -------------------------------------------------------------------------- ________________ . देवेन्द्रप्रकरणम् । (155) आनतप्राणतकल्पयोः वचनव्यत्ययश्च प्राकृतत्वात् ये ऽदेवाः । इन्द्रतत्सामानिकरूपास्ते पश्यन्ति पञ्चमी पृथ्वीम् । 'तां चैव' पञ्चमीमारणाच्युतयोर्देवा अवधिज्ञानेन पश्यन्ति परं विशुद्धतरामिति ॥ 341 ॥ छढि हेद्विममज्झिमगेवेजा सत्तमि च उवरिल्ला । संभिन्नलोगनालि, पासंति अणुत्तरा देवा ॥ 342 ॥ षष्ठी पृथ्वीं यावदधस्तनमध्यमग्रैवेयकाः, 'तत्स्था( तात्स्थ्या)त्तदयपदेशः ' इतिन्यायात् तद्गता देवाः । सप्तमी च पृथ्वी ' उपरितनाः' upritnauveykNtrygtaaH| संभिन्नां-किञ्चिदूनां लोकनालीं-त्रसनाडीरूपामूर्ध्वमधस्तिर्यक् च पश्यन्त्यनुत्तरा देवा इति ॥ 342 ॥ अथ समुद्धातवैक्रियद्वारे सममेवाह वेल्यिसमुग्याओ, जाव उ कप्पोक्गा भवे देवा । एकेका य असंखे, विउव्वए पुरिसथीरूवे ॥ 343 ॥ * वैक्रियशरीराय सन्-एकीभावेन उत्-प्राबल्येन घातः-जीवप्रदेश्मनां बहिः क्षेपो वैक्रियसमुद्रातः, कियदूरम् ? इत्याह-यावत्तु 'कल्पोपगाः' भवनपत्यादयोऽच्युतावसाना भवेयुर्देवास्तावदेव । एकैकश्च' इन्द्रतत्सामानिकादिदेवोऽसंख्येयानि विकुरुते स्त्रीपुरुषरूपाणि यौगपद्येनैव, शक्तिरेवैपा एतेषां न पुनः क्रियापि । यथोक्तं भगवत्यां (शतक3 उद्दे0 1 ) एवगर्थतः-"शको भदन्त! देवेन्द्रो देवराजः कियन्ति रूपाणि प्रभुर्विकर्तुम्" इति गौतमेन प्रष्टे भगवानुवाच--"यथा कश्चिद्युवा युवतिः ( तिं ) निबिडकरशालाग्रहणवता हस्तेन हस्ते गृह्णीयात् , चक्रस्य वा नाभिरायोजितारकसंचया सती निबिडं रूपमाबिभर्ति यथा, एवमेव प्रथमप्रवृत्तावपि जम्बूद्वीपट्टयप्रमाणं क्षेत्रं बहु Page #179 -------------------------------------------------------------------------- ________________ (156) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं भिर्देवरूपैर्देवीरूपैश्चात्यन्तं पूरितं कर्तुं समर्थः । अथोत्तरं च गौतम ! असंख्येयानपि द्वीपसमुद्रांस्तैरेवाकीर्णान् कर्तुं समर्थः । एवं तत्सामा निका अपि प्रागभिहितशक्तियुक्ताः । यथा सौधर्मे तथा शेषेप्वपि यावदच्युतकल्पस्तावद्वैक्रियशक्तिव्यापारमुपर्युपर्यधिकाधिकतराधिकतमा वेति । एतच्च गौतम ! शक्तिविषयमात्रमुक्तम् , न पुनः कश्चिद्देवो देवी वा विकृतवान् विकुरुते विकरिप्यते ca"iti । ये च अवेयकपञ्चानुत्तरदेवा न ते वैक्रियसमुद्घातमारभन्ते, तेषां स्वस्थप्रकृतितया . वैक्रियशरीरसाध्यप्रयोजनाभावादिति ॥ 343 ॥ अथ सातद्वारमाह सायं सुहं महतं, इड्डीएं महिड्डिया भवे तिविहा। थोवा मझुक्कोसा, कप्पाईया य (u) अहमिदा ॥ 344 ॥ - सत्-सुन्दरं तदेव स्वार्थिकाणप्रत्ययोपादानात्सातम्, किम् ? ityAha'sukhaM' शर्म 'महत् ' मनुप्यसुखापेक्षयाऽतीवप्रकर्षवत् , जरारोगशीतवाताद्युपद्रवव्रातविकलत्वात्तेषाम् । इदानीं ऋद्विद्वारम्-ऋया महर्डिका देवा भवेयुस्त्रिविधाः । त्रैविध्यमेव दर्शयति-स्तोकाः' जघन्यर्द्धयः केचित्किल्विषादयः, 'मध्यमाः'. मध्यमईयः प्रकीर्णकानीकाधिपत्यादयः । 'उत्कृष्टाः' इन्द्रतत्सामानिकादयः, एवं तावत्कल्पेषु ऋद्वित्रैविध्यमुक्तम् । तदुपरि का वार्ता ? इत्याह- कल्पातीतास्तु' ग्रैवेयकाऽनुत्तरवासिनः पुनर्देवाः 'अहमिन्द्राः ' अहमिन्द्र इत्यभिधानं येषां तेऽहमिन्द्राः; आत्माधिकस्य कम्यचित्तैरदर्शनादिति ॥ 344 ॥ अथ द्वारगाथान्तरमाह देवाणं देवीणं, च विभूसा कामभोगमाउं च । चयणं च सबजीवा, कप्पे कप्पे य उववाभो ॥ 345 ॥ Page #180 -------------------------------------------------------------------------- ________________ देवेन्द्रप्रकरणम् । ( 157) देवानां देवीनां च विभूषा वक्तव्या । तेषामेव ' कामभोगं ' ति कामभोगाः, आयुयवनं च, 'सव्वजीव' त्ति सर्वजीवानां कल्पे कल्पे चोपपातो वाच्य इति ॥ 349 ॥ अथैनामेव गाथाषट्केन व्याचष्टे सोहम्मे ईसाणे, नियमा देवाण अच्छराणं च । होइ विभूसा तई, सेसेसुवरिं पराया ॥ 346 ॥ सौधर्मे ईशाने ऽनियमात् ' निश्वयेन देवानामप्सरसां च भवति, कासौ ? इत्याह- ' N विभूषा ' अत्यन्तसुन्दरवस्त्रविलेपनपुप्पादीनां शृङ्गाराङ्गानामुपादानेन प्रौढरागितया देहशयनासनयानविमानादिमण्डनरूपा । ' तन्वी ' तुच्छरूपा ' शेषेपु ' सनत्कुमारादिषु देवलोकेषु, कुतः ? इत्याह- ' उपरि ' सौधर्मादिकल्पापेक्षयोपरिवर्तिनां देवानां 'अल्परागत्वात् 'मनाग्देहशयनासनविमानादिषु प्रकृत्यैव मन्दाभिव्वङ्गभावात् विभूषायाश्व dRr3हरागगनः प्रवृत्तिप्रभवत्वादिति ॥ 346 ॥ , J उक्तं विभूषाद्वारम् । प्रवीचारद्वारमाह--- * दो कायप्यविचारा, ऊप्पा परिसेष दोरिए दो रूवे । स दो चौरमणे, उवरिं परिवार नत्थि ॥ 347 ॥ ' द्वौ ' द्विसंख्यौ कायेन शरीरेणात्रत्यस्त्रीपुरुषाणामिव प्रवीचारःकामक्रीडा ययोस्तौ कायप्रवीचारौ 'कल्पौ सौधर्मेशानलक्षणौ, * "तात्स्थ्यात्तद्वयपदेशः" इति सौधर्मेशान कल्पस्था देवाः कायप्रवीचाराः । ' स्पर्शेन ' स्तनजधनादिशरीरावयवगतेन 'हौ' सनत्कुमारमाहेन्द्रकल्पौ प्रवीचारवन्तौ भवत इति सर्वत्र संबध्यते । 'हौ' ब्रह्मलोकलान्तकाख्यौ ' रूपे ' तथाविधकामुकजन गोग्यावस्थाभाजि मुखनयनोदरादिगते परस्परं दर्शनविपयभावापन्ने सति । ' शब्दे ' गीतमणित- Page #181 -------------------------------------------------------------------------- ________________ (158) मुनिचन्द्रसूरिविरचितवृत्तिसमेत मन्मनभाषिताभरणादिसंबन्धिनि ध्वनौ मदनमुर्मुरोद्दीपनप्रबलपवनसमाने श्रवणविवरसंचारिणि सति ' द्वौ ' shukrshsraarau| 'चत्वारः' आनतप्राणतारणाच्युतकल्पाः 'मनसि' प्रदीपितपरस्परानुरागगर्भमदनवती चित्ते प्रवृत्ते सति । इदमुक्तं भवति-यथा कयोश्चिद्दम्पत्योः स्वभावत एवं परस्परारूढदृढानुरागयो?वनारम्भसमय एव प्राप्तपरिणयनव्यवहारयोप्राप्तसंभोगसुखयोरेव तत्तत्प्रयोजनवशेन प्राप्तषोडशवर्षप्रमाणविप्रयोगयोस्तदन्ते संपन्नसकलाकाङ्क्षाविषयशेषेन्द्रियार्थयोरपाररागजलधिमध्यसवहिनिमग्नयोर्निर्दयरतसंमर्दावसाने यादृसंवेदोदयोपशमनं सर्वाङ्गस्वास्थ्यमुत्पद्यते ततोऽनन्तगुणमेव सौधर्मेशानादिदेवानां कायादिप्रवीचा- : रानुसारेणोक्तरूपेण संभोगसुखं जायत इति । इत्यं कल्पवक्तव्यतामभिधाय कल्पातीतदेवलोकवक्तव्यतामाह-'उपरि' अवेयकानुत्तरेषु विमानेषु देवानां ' प्रवीचारणा ' वेदोदयोपशमार्थव्यापाररूपा 'नास्ति' न विद्यते, अत्यन्तमन्दपुरुषवेदोदयत्वे तत्कृतोपतापाभावात् ॥ 347 ॥ अथायुआरम्- ... , . दो साहि सत्त साही, दस चोइस सत्तरेव अय्राई। ... सोहम्मा जा सुक्को, तदुवरि एकेकमारोवे ॥ 348 ॥ हे तथा वे साधिके एव तथा सप्त 'साहि ' त्ति साधिकानि सव दश चतुर्दश सप्तदशैव ' अतराणि ' सागरोपमाणि देवानामुपरि स्थितिः। किमादिः ? किंपर्यवसानश्चार्य व्यवहारः? इत्याह-सौधर्माघावच्छुक्रस्तावत् क्र्मेन्नेति। तदूर्ध्व का गतिः? इत्याह-तदुपरि' सहस्रारानतप्राणतारणाच्युतेषु नवसु अवेयकेषु क्रमेण 'एकैकं' सागरोपमं पूर्वपूर्वस्थितरुपरि समारोपय यावन्नवमवेयके एकत्रिंशत्सागरो Page #182 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। (159) पमाणि । विजयादिषु चतुर्पु पुनर्यद्यप्यनेन क्रमेण द्वात्रिंशदेव सागरोपमाण्युत्कृष्टा स्थितिः प्राप्नोति तथापि तत्र त्रयस्त्रिंशदेव, जघन्येन त्वेकत्रिंशत् । " तेत्तीस सागराइं, उक्कोसेणं ठिई भवे चउसु । विनयाइसु विन्नेया, जहण्णयं एगतीसं तु ॥ 1 ॥ " इति ॥ 348 ॥ अथ जघन्यामाह- . पलियं अहिंयं दो सार साहिया सत्त दस य चोइस य । . सत्तरस सहस्सारे, तदुपरि एककमारोवे ॥ 346 ॥ .. 'पलियं ' ति पल्योपमं सौधर्मे । ' अधिकं ' साधिकं पल्योपमं ईशाने । 'दो सार' ति द्वे सागरोपमे सनत्कुमारे । साधिके द्वे सागरोपमे माहेन्द्रे । सप्त ब्रह्मलोके । दश लान्तके । [ चतुर्दश शुक्रे ] सागरोपमानि । सप्तदश सहस्रारे कल्पे । 'तदुपरि' लान्तकादिषु (आनतादिषु ) देवस्थानेप्कैकमारोपयेत्तावद्यावद्विजयादिप्वेकत्रिंशदिति ॥ 349 ॥ सांप्रतं च्यवनद्वारम्- एक्को व दो व तिरिण व, संखमसंखा व एगसमएणं । देवा चयंति नियमा, उववात्रो अओ परं वोच्छं । / 350 ॥ एको वा द्वौ वा त्रयो वा ' संखमसंखा व ' त्ति संख्याता असं'. 'ख्याता वा -- एगसमएणं ' ति एकसमयेनेत्यर्थः । देवाः ' सामान्यतो भवनपत्यादयः प्रक्रमानुगताः सौधर्मादिदेवलोकवासिनो वा 'च्यवन्ते' हसन्ति 'नियमात् " अवश्यन्तयेति । ' उपपातं ' उत्पादं जीवा अत्रोत्पद्यन्त इत्येवंरूपमतः परं वक्ष्य इति ॥ 350 ॥ मिच्छा सासणदिट्टी, सम्मदिट्टी य तिविह जीवा तु । / अज्झवसायविसेसा, संधयणविसेलतो य गदी ॥ 351 ॥ Page #183 -------------------------------------------------------------------------- ________________ (160) . मुनिचन्द्रसूरिविरचितवृत्तिसमेतं. -- मिथ्यादृष्टयः सासादनदृष्टयः सम्यग्दृष्टयश्चेति त्रिविधा नीवाः संसारिणः पञ्चेन्द्रियतिर्यञ्चो मनुप्याश्च ये वर्तन्ते, ' तुः ' पूरणे, तेषां किम् ? इत्याह-' अध्यवसायविशेषात् ' मिथ्यात्वादिलक्षणपरिणामहेतुत्वात् 'संहननविशेषतश्च' वजर्षभनाराचादिसंहननविशेषात् 'च' समुच्चये 'गतिः' सौधर्मादिदेवलोकोत्पत्तिलक्षणा वाच्या । तत्र मिथ्यादृष्टयः सौधर्मादारभ्य नवमग्रेवेयकाणि यावत्सामग्रीवशादुत्पद्यन्ते । सासादनदृष्टीनां तु विशेषः सूत्रादवसेयः । सम्यग्दृष्टयस्तु सौधर्मादारभ्य यावदनुत्तरविमानानि तावत्सर्वत्र तथाविधाध्यवसायवशेनोत्पत्तिभाजो भवन्तीति । संस्थान(संहनन)विशेषात्पुनरित्थं ग्तिर्व्सेया। यथा- "छेवढेण उ गम्मै, चत्तारि उ जाव आइमा कप्पा । वड्ढेज कप्पजुयलं, संघयणे कीलियाईए ॥ 1 ॥ " ॥ 351 // . __ अथोर्ध्वगतिप्रस्तावादेव रत्नप्रभादीनां पृथ्वीनां लोकान्तं यावक्रमेण बुद्धयोच्छ्रितानां कस्याः पृथिव्याः कस्मिन्नन्तरे पातलक्षणा गतिर्भवतीति निरूपयन् गाथाचतुष्टयमाह सत्त वि सहाणेहिं, पुढवीयो ऊसिया कहि पडंति । हेहा दोरहं दोपहं, कप्पाणं पंच पुढवीओ ॥ 352 ॥ सप्तापि न केवलमेकैकेत्यपिशब्दार्थः, 'स्वस्थानेभ्यः' स्वकीयेभ्योऽवकाशेभ्यः 'पृथिव्यः' रत्नप्रभाद्याः 'उच्छ्रिताः' उत्पादिताः सत्यः कस्मिन्नन्तरे ऽपतन्ति ' अवकाशं लभन्ते ? इति शिष्येण प्रष्टे सूरिराह-'अधस्तात् ' तलभागे [द्वयोः] द्वयोः कल्पयोः [पञ्च] एथिव्यः पतन्तीति । अत्र च वक्ष्यमाणान्तरान्यथानुपपत्तिवशेन क्वचित्साक्षादेव कल्पः क्वचित्कल्पावयवः कल्पशब्देनाभिधीयत इति ॥ 352 ॥ . Page #184 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्|, (161) हेट्ठा मेविजाणं, पुढवी खलु सक्करप्पभा होइ । हेट्टा अणुत्तराणं, पुढवी रयणप्पभा होइ ॥ 353 ॥ अधस्तात् 'प्रैवेयकाणां' अष्टानां ग्रैवेयकप्रस्तटानां पृथ्वी खलु शर्कराप्रभा भवति । तथा अधस्ताद् 'अनुत्तराणां' पञ्चानां विमानानां पृथ्वी रत्मप्रभा भवति ॥ 353 ॥ एवं च सति किं सिद्धम् ? इत्याह उवरि लोगंतामो, सत्त वि खलु लंबियाओं पुद्ध्वीओ। ___उडुचंदविमाणाणं, एयम्मि उ अंतरे खुटुं ॥ 354 / / उपरि' ऊर्ध्वलोके ऽलोकान्तात् ' सिद्धिक्षेत्रपर्यन्तभागलक्षणात् सप्तापि * खलुः ' वाक्यालङ्कारे 'लम्बिताः' मुक्ताः 'पृथिव्यः' रत्नप्रभादिकाः पृथ्वीपिण्डमपेक्ष्य, किम् ? इत्याह-'उडुचन्द्रविमानानां' काञ्चनरुचिरापरनामनवमदशमप्रस्तटगतविमानानां संबन्धिन्येतस्मिनन्तरे 'खुटुं' ति निष्ठां प्राप्ताः पिण्डपातमपेक्ष्य । इह च प्रस्तुतयोरेवोडुचन्द्रनाम्नोः प्रथमद्वितीयप्रस्तटयोरन्तरेऽभ्युपगम्यमाने वक्ष्यमाणस्य नवमप्रस्तटान्तरे सप्तमष्टथ्वीपिण्डस्य पातानुपपत्तेः ॥ 354 ॥ इत्थमेताः एथिव्यो लम्बिताः कल्पानामधोभागे पतन्ति । अथ केषु नाम प्रस्तटान्तरेषु पतन्ति ? इत्याह एएहिं अंतरेहि, इमेहि भागेहि सत्तगच्छेत्रो । . सटाणमूसियानो, सव्वत्थ पडंति पुढवीओ ॥ 355 ॥ ' 'एतेषु' वक्ष्यमाणे ( णेषु ) नवाष्टादशादिषु 'अन्तरेषु' प्रस्तट विवरलक्षणेषु, तत्रापि 'एतेषु' वक्ष्यमाणेप्वेव 'भागेषु' पञ्चकादिषु ... परं तेषां भागानां सप्तकश्छेदः कार्यः, नवमाद्यन्तरस्य सप्तभागीकृतस्य Page #185 -------------------------------------------------------------------------- ________________ मुनिचन्द्रसूरिविरचितवृत्तिसमेतं पञ्चमादिभागेप्वित्यर्थः, किम् ? इत्याह-- स्वस्थानादुच्छ्रिताः सत्यः ' सर्वत्र ' सर्वेषु वक्ष्यमाणेषु भागेषु क्रमेण पतन्ति व्यि ॥ 355 ॥ नवादिभागाने वाह (162) नवद्वारस गुणतीस पतीस तह य चोयाला । तेवराणे एगट्ठी, य अंतरा होंति पुढवी ॥ 356 ॥ 6 नव ' त्ति प्राकृतत्वात् नवमं अष्टादशं एकोनत्रिंशं पञ्चत्रिंश तथा च ' चोयाल ' ति चतुश्चत्वारिंशं ' तेवण्णे ' त्ति त्रिपञ्चाशं ' एगट्ठी य ' त्ति एकषष्टं च, एतान्यन्तराणि प्रतीत्य विभक्तिलोपश्च सर्वत्र प्राकृतत्वाद्, भवन्ति ष्टथिव्य इति ॥ 356 ॥ एतेष्वेवान्तरेषु भागान्निर्दिदिक्षुराह-- पंच तिग एग छक्कग, चक्क तिग सत्तमेसु भागे । सट्टणमूसियानो, सव्वत्य पति पुढवीओ ॥ 357 ॥ अर्षत्वात् पश्चमतृतीयएक (प्रथम) षष्ठचतुर्थतृतीय सप्तमेषु भागेषु यथाक्रमं शेषं प्राग्वत् । अयमत्र भावः - इह किल द्वाषष्टिरूर्ध्वलोक - स्तटाः, एकषष्टिश्च तदन्तराणि । तत्र सौधर्मेशान संबन्धिनोर्नवभदशमयोः प्रस्तटान्तरे तस्यापि पञ्चमे सप्तभागे महातमः प्रभाष्टथ्वीपिण्डो निष्ठां श्राति । सनत्कुमारमाहेन्द्रसंबन्धिपञ्चमषष्ठप्रस्तटान्तरेषु उडुप्रस्तटान्तरापेक्षयाऽष्टादशे तस्यापि तृतीयसप्तांशे तमः प्रभायाः । ब्रह्मलोकचतुपञ्चमस्तटान्तरे मूलमपेक्ष्यैकोनत्रिंशे तस्यापि प्रथमे सप्तांशे घूमप्रभायाः । लान्तकबतुर्थपञ्चमप्रस्तटान्तरे सर्वान्तरापेक्षया पञ्चत्रिंशत्तमे तस्यापि षष्ठे सप्तांशे पङ्कप्रभायाः । सहखारस्यानतप्राणतयोश्च कल्पयोरन्तरे मूलान्तरापेक्षया चतुश्चत्वारिंशे तस्यापि चतुर्थे सप्तांशे वालुकाप्रभायाः । Page #186 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। . (163) प्रथमद्वितीयौवेयकयोरन्तरे मूलान्तरापेक्षया त्रिपञ्चाशत्तमे तस्यापि तृतीये सप्तभागे शर्कराप्रभायाः । नवमग्रैवेयकसर्वार्थसिद्धप्रस्तटान्तरे सर्वापेक्षयेकषष्टितमे तस्यापि सप्तमे सप्तांशे रत्नप्रभायाः पिण्डो निष्ठां याति । अत्र च नवमादीनां प्रस्तटान्तराणां ये पञ्चमादयो भागास्ते तलभागादूर्ध्व ज्ञातव्या इति ॥ 357 ॥ अथात्रैव कञ्चन विशेष वजुकाम आह- . रयणप्पहाएं ठाणे, सत्त वि खलु उसियाओ पुढवीओ । हेहा अणुत्तराणं, सोवाणगदीअ बोधव्वा ॥ 358 ॥ 'रत्नप्रभायाः ' प्रथमष्टथिव्याः ' स्थाने ' इति विभक्तिव्यत्ययात् 'स्थानात् ' अवकाशात् , किं च रत्नप्रभायाः स्थानम् ! इति चेदुच्यते-समभूमितलादधोभाग इति, ततः सकाशात्सप्तापि किं पुनरेकैकेत्यपिशब्दार्थः ' खलुः' वाक्यालङ्कारे ' उच्छ्रिताः ' ऊर्ध्वमु* त्पाटिताः पृथिव्यः रत्नप्रभायाः, ततः किम् ? इत्याह-अधम्तात् . " अणुत्तराणं' ति अनुत्तरेभ्यः सोपानगत्या बोडव्याः, यथा हि सोपानान्यधोऽधो विस्तृतानि भवन्ति, एवमेता अपि रत्नप्रभाद्याः स्वस्थानोत्पाटिताः क्रमेणैव बुद्ध्या लोकान्तमारोपिता इति ॥ 358 ॥ संप्रति यदैता एव महातमःप्रभाप्टथ्वीमादौ कृत्वा उपरि पिण्डोऽधस्ताच्च * तदवकाशक्षेत्रमित्यनेन क्रमेण लोकान्तादवलम्व्यन्ते तदा कम्याः पृथिव्याः कस्मिन् स्थाने पिण्डः पततीति मनसि समाधाय गाथाद्वयमाह रयणादीया हेटा, वितिया तैया उ वंभलोगम्मि । पंका लंतयठाणे, धूमा सहसार उवरिं तु ॥ 356 ॥ 'रत्नाद्याः ' रत्नप्रभाप्रभृतिकाः पश्चानुपूर्व्या ' अधस्तात् ' अधो Page #187 -------------------------------------------------------------------------- ________________ (164) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं सुखं लोकान्तादवतारिताः सत्य एतेषु स्थानेषु पतन्ति । तद्यथासौधर्मेशाननवमप्रस्तटान्तरे रत्नप्रभा । ( ग्रंथाग्रं 2500 ) ' बीय ' त्ति ' द्वितीया' शर्कराप्रभा सनत्कुमारमाहेन्द्रपञ्चमषष्ठप्रस्तटान्तरे । 'तृतीया तु' वालि (लु) काप्रभा ब्रह्मलोके चतुर्थपञ्चमप्रस्तटान्तरे । 'पङ्का' चतुर्थपृथ्वी लान्तकस्थाने तच्चतुर्थपञ्चमप्रस्तटान्तरे । ' धूमा ' पञ्चमी पृथ्वी सहस्रारोपरि । 'तुः ' विशेषण इति ॥ 359 ॥ जाणं हा छंट्टी गुत्तराण सत्तमिया । सहाणमूसिया, सव्वत्थ पडंति पुढवीओ ॥ 360 / / ग्रैवेयकाणां ' अष्टानामधस्तात् ' षष्ठी ' तमः प्रभा । " 6 अनन्तरं ' अनुत्तराणां' पञ्चानां सर्वार्थसिद्धादीनां ' सप्तमिका ' अहातमःप्रभा । एवं -- स्वस्थानोच्छ्रिताः ' विपरीतगत्योत्पाटिताः सत्यः 'ऽसर्वत्र' सर्वेषु प्रानिरूपितेषु पञ्चमादिषु सप्तांशेषु 'पतन्ति' अवतरन्ति पृथिव्य इति । अत्र च गाथाष्टकेऽन्यदपि क्वचित्किञ्चित्पाठान्तर पलभ्यते तच्च न सम्यगवबुध्यते इति ॥ 360 ॥ अथ सौधर्मादिषु : तेप्रस्तटमुत्कृष्टां जघन्यां च स्थितिं प्रतिपादयितुमिच्छुः सामान्यतस्तावत्तामेव गाथाद्वयेनाह- * अथ " दो सत्त दस य चोइस, सत्तरसद्वार जाव इगतीसा । सक्कादीशुकोसा, ठिती उ जा उवरि गेवेज्जा ॥ 361 ॥ सप्त दश चतुर्दश च सप्तदशाष्टादश तत्प्रभृति यावदेकत्रिंशत्सागरोपमाणि ' शक्रादीनां' सौधर्मेशानादिदेवलोकगतेन्द्राणां [ उत्कृष्टा ] स्थितिः प्रतिनियतायुर्लक्षणा ज्ञातव्या । एवं सागरोपमद्वयाति (दि)क्रमेण यावदुपरितनयैवेयकाणीति ॥ 361 ॥ Page #188 -------------------------------------------------------------------------- ________________ देवेन्द्रप्रकरणम् । ( 165) लियोमं च एगं, सागर दो सत्त दस य चोदस य । सत्तरस जातीसा, एएसि जहराणया उठिई ॥ 362 ॥ ' पल्योपमं 'प्रतीतस्वरूपमेव ' चः ' पूरणे एकं सौधर्मेशानयोः । ' सागर ' ति सागरोपमे [ द्वे ] सनत्कुमारमाहेन्द्रयोः सप्त ब्रह्मलोके, दश च लान्तके, चतुर्दश शुक्रे, [ सप्तदश सहस्रारे ], इतः प्रभृत्यैकैकसागरोपमवृद्धया तावन्नेयं यावद [ नवम ] ग्रैवेयके त्रिंशत्सागरोपमाणि, किम् ? इत्याह-' एतेषां शकादीनां जघन्या तु स्थितिः । परं विजयादिषु चतुर्षु एकत्रिंशत् स्थितिरायुष्काल इति ॥ 362 ॥ एनामेव प्रतिप्रतरमाह पलिचोद जहराणा, दो तेरसभाग उदधिनामस्स । उको द्विती भजिया, सोहम्मे पत्थडे पढमे ॥ 363 ॥ पल्योपमं जघन्या, द्वौ च त्रयोदशभागौ ' उदधिनाम्नः ' सागरोपमस्येत्यर्थ उत्कृष्टा स्थितिर्भणिता, क ? इत्याह-सोधर्मे प्रस्तटे प्रथमे ॥ 363 ॥ शेषप्रस्तटातिदेशमाह - एवं दुगड्डीए, नेयव्वं जाव सत्तमं परं । ' , भागेहिं तत्र करणं, जा तेरसमे दुवे अयरा ॥ 364 ॥ ' एवं ' अनेन क्रमेण द्विकरड्या सागरोपमत्रयोदशभागपचयलक्षणया प्रतिप्रस्तरं नेतव्यं यावत्सप्तमं [ प्रतरम् ], प्रतिप्रतरमपूर्वाभागद्वयवृद्धया एकं सागरोपमं त्रयोदशस्तद्भाग इति परा स्थितिः । तदुपरि तु का गतिः ? इत्याह---' माभ्यां ' इयलक्ष-णाभ्यां ' ततः ' सनमप्रतरलब्धस्थितिकालात्करणं प्रवर्तते यावत् त्रयोदशमतरे द्वे अतरे इति, पविंशतिसागरोपमत्रयोदशभागेषु सागरो - Page #189 -------------------------------------------------------------------------- ________________ (166) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं पमद्वयभावादिति । जघन्या त्वधस्तनानन्तरप्रस्तटगतोत्कृष्टा स्थितिः सर्वत्र वाच्येति । अयमत्र परमार्थः-यदा कश्चित्सौधर्मेशानपञ्चमप्रस्तटे उत्कृष्टां स्थितिं जिज्ञासति तदा द्वयोः सागरोपमयोस्त्रयोदशभिर्भागे हृते लब्धौ द्वौ सागरोपमत्रयोदशभागौ, स्थापना चेयम्-3 तयोश्च पञ्चभिर्गुणने जाता दश त्रयोदशभागाः, इयमेव तत्रोत्सृष्टा स्थितिरित्येवं प्रतिपाद्यते । एवं सर्वत्र प्रस्तटेषु भावना कार्येति ॥ 364 ॥ अथोपरितनकल्पेषु प्रतिप्रतरं स्थितिप्रमाणानयनाय करणमाह:-.. सुरकप्पठीविसेसो, सगपयरविभाग इच्छ्स्ण्गुन्नियो। . हेडिल्लद्वितिसहिओ, इच्छियपयराज उक्कोसा ॥ 365 ॥ - 'सुरकल्पस्थितिविशे(श्लेषः ' सागरोपमपञ्चकादिलक्षणस्तस्य च ' स्वकप्रतरविभागः ' स्वकइआदशादिभिः प्रतरैस्तस्य विभागः क्रियत इत्यर्थः, ततो यत्तत्र लब्धं तद् 'इच्छासंगुणितं' इष्टप्रतरसंख्यालक्षणयेच्छया ताडितं अधस्तनस्थितिसहितम्, किम् ? इत्याह-'इप्सितप्रतरात्' इष्टप्रतरमाश्रित्य ' उत्कृष्टा' उत्कर्षवती स्थितिर्भवति । इदमुक्तं भवति-यदा सनत्कुमारमाहेन्द्रयोस्तृतीयप्रस्तटे उत्कृष्टा स्थितिबोंडुमिप्यते तदा द्वयोः पञ्चाना(सप्तानां)च सागरोपमाणां विशे(श्लेषो ग्राह्यः, स पञ्चलक्षणः, तस्य च स्वकप्रतादशलक्षणैर्भागे लब्धाः सागरोपमद्वयलक्षणायां मीलितायां जातानि त्रीणि सागरोपमाणि त्रयं च द्वादशभागानामिति । एवं सर्वत्र भावना कार्येति ॥ 369 ॥ अथ करणलब्धां प्रतिप्रतरस्थितिं शास्त्रकृत्कण्ठत एव गाथाद्वादशकेनाह दो अयरा उ जहण्णा, पढमे पयरे सणंकुमारस्स । दो अयरा उक्कोसा, वारस भागा उ paMca'nne । 366 // . Page #190 -------------------------------------------------------------------------- ________________ . देवेन्द्रप्रकरणम् । (167) [ढे ऽअतरे तु ' हे सागरोपमे पुनर्जघन्या स्थितिः] प्रथमे प्रतरे सनत्कुमारस्य । उपलक्षणत्वान्माहेन्द्रस्य च, परं किञ्चित्साधिकत्वं वाच्यम् । वे अतरे. उत्कृष्टा द्वादशभागाश्च पञ्चान्ये सागरोपमस्येति ॥ 366 ॥ अथोत्तरम्पंचुत्तरिया दड्डी, नवरि विभासेत्थ पत्थडे तइए । भागेहि तो करणं, तं चेव य जाव सत्तयरा ॥ 367 ॥ पञ्चोतरिका वृद्धिः । नवरि ' ति नवरं -- विभाषा ' विशेषभगनलक्षणा ' अत्र' पञ्चोत्तरवृद्धौ, क ? इत्याह -प्रस्तटे तृतीये, यतस्तत्रैकं सागरोपमं त्रयश्च द्वादशभागा वृद्धिफलं लभ्यत इति । 'भागैः । पञ्चप्रमाणलक्षणैः । ततः ' तृतीयप्रस्तटादुपरि करणं 'तञ्चैव * तु ' तदेव पुनः प्रतरवृद्धिलक्षणं यावद्वादशे प्रतरे सप्तातराणि, द्वादशभागानां षष्टिप्रमाणानां द्वयोश्चाधस्तनकल्पसागरोपमयोर्मीलनेन साग रोपमसप्तकसंभवादिति ॥ 367 ॥ . सत्तयराइं जहण्णा, पढमे payarammi bNbhlogss| * उकोसा सत्ततरा, तिरिण य छब्भाग णिहिट्ठा । / 368 ॥ सप्तातराणि जघन्या prathame pratare brhmloksy| उत्कृष्टा सप्तातराणि त्रयश्चं षड्भामा निर्दिष्टा इति ॥ 368 ॥ शेषप्रस्तटातिदेशमाह एवं तिगवड्डीए, बीयात्रो प्रारभेत्तु भागेहिं । करणं ता नेयव्वं, दस अयरा जाव छ?म्मि ॥ 366 ॥ ' एवं ' प्रथमप्रस्तटन्यायेन त्रिकवृद्धौ सत्यां द्वितीयात्प्रस्तटादारभ्य भागः करणं तावन्नेतव्यं दशातराणि यावत् षष्ठे प्रतरे, अष्टादशप्रमा Page #191 -------------------------------------------------------------------------- ________________ (168) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं णानां षड्भागानां पूर्वस्थितेः सप्तसागरोपमलक्षणया ( णायाश्च ) मीलने एतत्संख्यासंभवादिति ॥ 369 ॥ .. दस अयराइ~ जहण्णा, पढमे पयरम्मि लंतगरस ठिती । .. उकोसा दस अयरा, चत्तारि य पंचभागा u.॥ 370 ॥ दशातराणि जघन्या प्रथमे प्रतरे लान्तकस्य स्थितिः । उत्कृष्टा दशातराणि चत्वारि च पञ्चभागाः 'तुः ' पूर्ववत् ॥ 370 ॥ चौरुत्तरिया बुड्डी, वितियात्रओ आरभेत्तु भागेहिं । ... करणं ता णेयव्वं, चोइस अयराइ~ पंचमए ॥ 371 ॥ ... 'चतुरुत्तरिका ' प्रतिप्रतरं पञ्चभागचतुष्टयोपलक्षणा वृद्धिर्द्वितीया . त्प्रस्तटादारभ्य भागैस्ततः करणं तावन्नेतव्यं यावच्चतुर्दशातराणि पश्चमके प्रतर इति, विंशतिप्रमाणानां पञ्चभागानां दशानां च प्राकल्पस्थितिसागरोपमाणां मीलने एतत्संख्यासंभवादिति ॥ 371 ॥ चोइस अयर जहण्णा, पढमे पयरम्मि ठी महामुक्के । ते चेव उ उकोसा, तिगिण चौरभाग अण्णे उ ॥ 372 ॥ चतुर्दशातराणि जघन्या प्रथमे प्रतरे [स्थितिः] महाशुक्रे । तान्येव च चतुर्दशसागरोपमाण्युत्कृष्टा स्थितिस्त्रयश्चतुर्भागा अन्ये त्विति ॥ 372 / / . एवं तिगवुड्डीए, वितियानो आरभेत्तु भागेहिं । करणं ता नेयम्, सत्तरसयरा चउत्थम्मि ॥ 373 ॥ . एवं त्रिकवृद्ध्या द्वितीया[त्प्रस्तटा]दारभ्य भागैः करणं तावन्नेतव्यं यावत्सप्तदशातराणि चतुर्थे महाशुक्रप्रस्तट इति ॥ 373 ॥ सत्तरस जहण्णा u, पढमे पयरम्मि ठी सहस्सारे । ताई चिय उक्कोसा, चउत्थभागो मुणेयव्यो ॥ 374 ॥ . Page #192 -------------------------------------------------------------------------- ________________ देवेन्द्र्प्र्क्र्न्न्म्। (169) सप्तदश जघन्या 'तुः' पूरणे प्रथमे प्रतरे स्थितिः सहस्रारे । तान्येव च सप्तदश सागरोपमाणि उत्कृष्टा स्थितिश्चतुर्थभागः मागरोपमस्यैकस्य मुणितव्य इति ॥ 374 ॥ . एगुत्तरघुड्डीए, नेयव्वं जा चउत्थयं पयरं । अट्ठारस अयराई, ठी उक्कोसा चउत्यम्मि ॥ 375 ॥ 'एकोत्तरवृद्धया' एकैकस्य चतुर्भागस्योपचयेन नेतव्यं यावच्चतुर्थकं प्रतरं तत्राष्टादशातराणि स्थितिरुत्कृष्टा चतुर्थ इति ॥ 375 ॥ - चौपयरा णायव्वा, कप्पा चत्तारि आन्न्याईया। .. अट्ठार जहरणाई भागुत्तरवुड्डि फलमाह ॥ 376 ॥ चतुप्पतरा ज्ञातव्याः कल्पाश्चत्वारः 'आनतादिकाः ' आनतप्रागताऽऽरणाऽच्युताः । तत्रानतप्रतरचतुष्टवविमानेप्वित्यर्थः, अष्टादश जघन्या 'आइ ' ति आदिप्रतरे । अथ ' भागुत्तर ' त्ति प्रतिप्रतरमपरा [ पर ] सागरोपम[चतुर्भागाभ्यधिकां ' वृद्धिं ' जघन्यस्थितेरेवोपचयलक्षपाम् , विभक्तिलोपश्च प्राम्वत् , किम् ? इत्याह-फलं 'आह' * उक्तवानुत्कृष्टस्थितिरूपतयां गणधरादिरिति । तच्च चतुर्थप्रतरे एकोनविंशतिसागरोपमलक्षणम् , चतुर्णा चतुर्भागानामष्टादशसागरोपमाणां च मीलने एतत्संख्यासंभवात् । एवं प्राणताऽऽरणाऽच्युतेप्वपि svajaghanya'sthitimapekSya प्रतिप्रतरं सागरोपमचतुर्भागवृद्ध्योल्कृष्टस्थितिभावना कार्येति ॥ 376 ॥ अथैतेप्वेव जघन्यस्थितिमाह गुणवीसा संपुगणा, इगवीस ठियाहिया जहाकमसो । नवपयरा भागुत्तरवुड्डी ना उवरिगेवेजा ॥ 377 ॥ एकोनविंशतिः 'संपुण्ण' त्ति संपूर्णा विंशतिरेव एकविंशतिर्जघन्या Page #193 -------------------------------------------------------------------------- ________________ (170) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं । स्थितिर्व्याख्याता 'यथाक्रमशः' यथासंख्यं प्राणताऽऽरणाऽच्युतेप्विति । अथ ग्रैवेयकाण्यधिकृत्याऽऽह-'नवप्रतराणि ' नव प्रतरा येषु तानि तथा सर्वग्रैवेयकाणि भागोत्तरवृद्धया एकैकसागरोपमचयलक्षणा (क्षणया) यावत् 'उवरिगेवेज' त्ति उपरितनग्रैवेयकाणि यावन्नेतव्यानि, प्रथमग्रैवेयकादारम्यकैकसागरोपमवृद्ध्या पर्यन्तग्रैवेयके एकत्रिंशत्सागरोपमाणीत्यर्थः ॥ 377 ॥ सांप्रतं ग्रन्थमुपसंहरन्नुपदेशमाह देविंदयाण लेसो, गुरूहि म्य्राग्रोस्र्हिएहिण्। . . कहिओ घेत्तव्यो पुण, हासाईविकहरहिएहि ॥ 378 ॥ . [ ' देवेन्द्रकाणां' ] विमानेन्द्रकापरनाम्नां 'लेशः ' वक्तव्यतांशरूपः, किम् ? इत्याह-'गुरु[भिः] ' सूत्रार्थप्रणयनमरैस्तीर्थकरगणधरादिभिः 'मदरागद्वेषरहितैः' अहङ्काराभिप्वङ्गमत्सरपरित्यक्तैः 'कथितः' निरूपितः, ' ग्रहीतव्यः पुनः मया सांप्रतं कथ्यमानः 'हास्यादिविकथारहितैः ' उपहासविप्लवंविरुद्धकथापरिहारिभिविनेयैरिति ॥ 378 ॥ ॥ समाप्ता चेयं श्रीमुनिचन्द्रसूरिविरचिता देवेन्द्र नरकेन्द्रवृत्तिरिति ॥ Page #194 -------------------------------------------------------------------------- ________________ (171) देवेन्द्रप्रकरणम् । अथ प्रशस्तिः । .... श्रीमचन्द्रकुलावतंसकसमः श्रीमान् बृहत्संज्ञिते __ गच्छेऽभूदिह सर्वदेवमुनिपश्चारित्रपात्रं परम् । विद्वल्लोकमनश्चमत्कृतिकृतः पाण्डित्यतो विश्रुत स्तस्मादप्यननि प्रभुतवतां श्रीनेमिचन्द्राभिधः ॥ 1 ॥ श्रीविनयचन्द्रनामाऽध्यापकशिष्यास्तदन्वये जाताः । श्रीमुश्चिन्द्रमुनीन्द्रास्तैरेषा विरचिता वृत्तिः ॥ 2 ॥ श्रीमच्चक्रेश्वरमरिपुङ्गवैरपरकोविदसहायैः । अणहिलपाटकनगरे विशोध्य नीता प्रमाणमियम् ॥ 6 ॥ प्रत्यक्षरं निरूप्यास्य ग्रन्थमानं विनिश्चितम् । अनुष्टुपां (भा) सहस्र द्वे षट्शती च नवाधिके ॥ 4 ॥ निष्पत्तिमागतेयं वैम्वङ्गहरोख्यवत्सरे षष्ठ्याम् । कृष्णायां तु सहस्ये सोहिकसोढकसत्कवसतौ ॥ 5 ॥ .. PRESSSSSSSSSSsssex GESSESESEES // श्रीमन्मुनिचन्द्रसूरिकृतवृत्तियुतं देवेन्द्रनरकेन्द्रकप्रकरणं समाप्तम् ॥ Page #195 -------------------------------------------------------------------------- Page #196 -------------------------------------------------------------------------- _