________________
પકરણના આધારભૂત ઉક્ત બે પ્રકીર્ણ કે પૈકી વિમાન પ્રાપ્તિ નંદી અને પાક્ષિકસૂત્રમાં ઉલ્લિખિત તે બે પ્રવિભક્તિઓમાંથી એકાદ હોય, પણ આશ્ચર્યની વાત છે કે આ બે સૂત્રોમાં ઉલ્લિખિત આગમનામાવલીમાં નરર્મવિભક્તિ નામ મળી આવતું નથી. ११ देविदत्थओ १२ तंदुलवेयालियं १३ चंदाविज्झयं ११ पमायप्पमायं १५ पोरिसीमंडलं १६ मंडलप्पवेसो १७ गणिविजा १८ विजाचारणविणिच्छी १९ झाणविभत्ती २० मरणविभत्ती २१ आयविसोही २२ संलेहणासुयं २३ वीयरागसुयं २४ विहारकप्पो २५ चरणविही २६ आउरपञ्चक्खाणं २७ महापञ्चक्खाणं २८...।
कालियं भगवंतं तंजहा- उत्तरज्झयणाई १ दसाओ २ कप्पो ववहारी ४ इसिभासिआई ५ निसीहं ६ महानिसीहं ७ जंबुद्दीवपन्नत्ती ८ सूरपन्नत्ती ९ चंदपन्नत्ती १० दीक्सागरपन्नत्ती ११ खुड़ियाविमाणपविभत्ती १२ महल्लियाविमाणपविभत्ती १३ अंगचूलियाए १४ वग्गलियाए १५ विवाहचूलियाए १६ अरुणोववाए १७ वरुणांववाए १८ गरुलोववाए १९ धरणोववाए २० वेसमणोववाए २१ वेलंधरोववाए २२ देविंदोववाए २३ उट्ठाणसुए २४ समुट्ठाणमुए २५ नागपरियावणियाणं २६ निरयावलियाणं २७ कप्पियाणं २८ कप्पवाडि सियाणं २९ पुफियाणं ३० पुप्फचूलियाणं ३१ वहिआणं ३२ वहिदसाणं ३३ आसीविसभावणाणं ३४ दिट्ठीविसभावणाणं ३५ चारणसुमिणभावणाणं ३६ महासुमिणभावणाणं ३७ तेयगनिसग्गाणं ३८..............
............। दुवालसंगं गणिपिडगं भगवंतं तंजहा-आयारो१ सूयगडा २ ठाणं ३ समवाओ४ विवाहपन्नत्ती ५ नायाधम्मकहाओ ६ उवासगदसाओ७ अंतगडदसाओ ८ अणुत्तरोववाइयदसाओ९ पण्हापागरणं १० विवागसुयं ११ दिट्ठीवाओ १२ ॥"
इति मुद्रितसटीकपाक्षिकसूत्रे ।