SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ (१०) मुनिचन्द्रसूरिविरचितवृतिसमेतं परणटमट्टसीया, दुसत्तरम्गा य णव णव सया उ । सोहम्मे ईसाणे, वट्टा तंसा य चउरंसा ॥ १६७ ॥ .. पञ्चषष्टानि, मकारोऽलाक्षणिकः अष्टाशीतानि द्विसप्तत्यग्राणि च. नव नव शतानि 'तुः' पूरणे सौधर्मे ईशाने वृत्तारूयत्राश्चकारस्य व्यवहितसंबन्धाच्चतुरस्राश्च, एवमुत्तरत्रापि चकारस्य संबन्धः, यथासङ्ख्यं भवन्ति । स्थापना-९६५ । ९८८ । ९७२ ॥ १९७ ॥ छच्च सया बाणउया, सत्त सया वारसुत्तरा होति । . . छ च सया छण्णउया, वट्टादि सणंकुमारमाहेंदि ॥ १९८॥. षट् च शतानि द्वानवतानि, सप्त शतानि द्वादशोत्तराणि भवन्ति, षट् च शतानि षण्णवतानि, किम् ? इत्याह-वृत्तादि.' वृत्तत्र्यलचतुरस्रप्रमाणं ' सनत्कुमारमाहेन्द्रे ' उभयरूपे देवनिवेशे ६९२ । ७१२ । ६९६ । इयं च गाथा गीतिसंज्ञा बोद्धव्येति ॥ १९८ ॥ चोवत्तर चुलसीया, छसत्तरग्गा दुवे दुव सया उ । कप्पम्मि बंभलोए, बट्टा तंसा य चउरंसा ।। १६६ ॥ चतुःसप्ततानि चतुरशीतानि षट्सप्तत्यग्राणि 'दुवे दुव' ति द्वे हे तुशब्दस्यावधारणार्थस्येह संबन्धाद्वे एव शते कल्पे ब्रह्मलोके वृत्तारूयस्राश्चतुरस्राश्च विमाना भवन्तीति । २७४ । २८४ । २७६॥ १९९॥ तेणउयं चेव सयं, दो चेव सया सयं च वाणउयं । . कप्पम्मि तगम्मी, वट्टा तंसा य चउरंसा ॥ २० ॥ त्रिनवतं चैव शतं, द्वे चैव शते अन्यूनाधिके, शतं च द्वानवतं कल्पे लान्तके वृत्तारूयस्राश्चतुरस्राश्च विमाना भवन्तीति । १९३ । २००। १९२ ॥ २० ॥
SR No.002260
Book TitleDevendra Narkendra Prakaranam
Original Sutra AuthorN/A
AuthorMunisundarsuri
PublisherJinshasan Aradhana Trust
Publication Year1989
Total Pages196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy