________________
देवेन्द्रप्रकरणम् |
( १५७)
देवानां देवीनां च विभूषा वक्तव्या । तेषामेव ' कामभोगं ' ति कामभोगाः, आयुयवनं च, 'सव्वजीव' त्ति सर्वजीवानां कल्पे कल्पे चोपपातो वाच्य इति ॥ ३४९ ॥ अथैनामेव गाथाषट्केन व्याचष्टे
सोहम्मे ईसाणे, नियमा देवाण अच्छराणं च । होइ विभूसा तई, सेसेसुवरिं पराया || ३४६ ॥ सौधर्मे ईशाने 'नियमात् ' निश्वयेन देवानामप्सरसां च भवति, कासौ ? इत्याह- ' ं विभूषा ' अत्यन्तसुन्दरवस्त्रविलेपनपुप्पादीनां शृङ्गाराङ्गानामुपादानेन प्रौढरागितया देहशयनासनयानविमानादिमण्डनरूपा । ' तन्वी ' तुच्छरूपा ' शेषेपु ' सनत्कुमारादिषु देवलोकेषु, कुतः ? इत्याह- ' उपरि ' सौधर्मादिकल्पापेक्षयोपरिवर्तिनां देवानां 'अल्परागत्वात् 'मनाग्देहशयनासनविमानादिषु प्रकृत्यैव मन्दाभिव्वङ्गभावात् विभूषायाश्व दृढ़रागगनः प्रवृत्तिप्रभवत्वादिति ॥ ३४६ ॥
,
J
उक्तं विभूषाद्वारम् । प्रवीचारद्वारमाह---
•
दो कायप्यविचारा, ऊप्पा परिसेष दोरिए दो रूवे | स दो चउरमणे, उवरिं परिवार नत्थि || ३४७ ॥ ' द्वौ ' द्विसंख्यौ कायेन शरीरेणात्रत्यस्त्रीपुरुषाणामिव प्रवीचारःकामक्रीडा ययोस्तौ कायप्रवीचारौ 'कल्पौ सौधर्मेशानलक्षणौ, • "तात्स्थ्यात्तद्वयपदेशः" इति सौधर्मेशान कल्पस्था देवाः कायप्रवीचाराः । ' स्पर्शेन ' स्तनजधनादिशरीरावयवगतेन 'हौ' सनत्कुमारमाहेन्द्रकल्पौ प्रवीचारवन्तौ भवत इति सर्वत्र संबध्यते । 'हौ' ब्रह्मलोकलान्तकाख्यौ ' रूपे ' तथाविधकामुकजन गोग्यावस्थाभाजि मुखनयनोदरादिगते परस्परं दर्शनविपयभावापन्ने सति । ' शब्दे ' गीतमणित-