SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ देवेन्द्रप्रकरणम् । ( १४१ ) उच्यते विस्मृतिशील शिष्यसंस्मरणार्थमिति ॥ ३१३ ॥ अथ विमाना बाधाद्वारे युगपदेवाह--- विकं परिक्वेवे, उवमा देवेहिं होइ कायव्वा । जीवा य पुग्गला वकमंत ते सासयविमाणा || ३१४ ॥ विष्कम्भेण युक्तः परिक्षेपो विष्कम्भपरिक्षेपः - विष्कम्भोपलक्षितः सबाह्याभ्यन्तरः परिधिरित्यर्थः, तत्र वांच्ये 'उपमा' उपमानं 'देवैः " तथाविधचण्ड। दिगतिचतुष्टयप्रवृत्तैर्भवति कर्त्तव्या । सा च संग्रहणि"गाथानुसारेण विज्ञेया- “ सीयालीससहस्सा, दो य सया जोयणाण तसा । इगवीस सट्टिभागा, कक्ख (क) उमाइम्मि पेच्छ नरा ॥ १ ॥ [ अतोपि ४७२६३] एयं दुगुणं काउं, गुणिज्जए तिपणसत्तनवएहिं । आगयफलं तु जं तं, कमपरिमाणं वियाणाहि ॥ २ ॥ दो लक्खजोयणाणं, तेसीई सहस्स पंच सय असिया । छ च्चेव सट्ठिभागा, तिहि गुणिए होंति नायव्वा ॥ ३ ॥ " अङ्कतोऽपि २८३५८० अयं चण्डायाः क्रमः । " पंचगुणे चउलक्खा, च. सया । तेत्तीस जोयणाई, अण्णा तसं ४७२६३३, अयं चपलायाः क्रमः । 66 छलक्खिगसट्टि - सहस्सा, छच्च सया जोयणाण छासीया । चउपण्णं च कलाओ, सत्तहि सहस्त बावत्तरीय छ कलाओ य ॥ १ ॥ " गुणिए वियाणाहि ॥१॥ 'लक्खट्ट संहस्सा वि य, सया चत्ताला, अट्ठारस तह अयं वेगायाः क्रमः । एयं कम परिमाणं, अहाइ छम्मासियं तु कालम्भ | आयामपरिहिबित्थर, देवगईहिं मिज्जाहि ॥ १ ॥ ६६१६८६ ४, अयं जवनायाः क्रमः । पण्णासं गुणिऍ नवहि जाणेज्जा । सत्त कलाओ य ॥ १ ॥ " ८५०७४०, (6 99 6 'कम 19
SR No.002260
Book TitleDevendra Narkendra Prakaranam
Original Sutra AuthorN/A
AuthorMunisundarsuri
PublisherJinshasan Aradhana Trust
Publication Year1989
Total Pages196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy