SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ (१४४) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं पढमेसु पंचवण्णा, एकगहाणी उ जा सहस्सारो। दो दो कप्पा तुल्ला, तेण परं पोंडरीयाई ॥ ३१८ ॥ प्रथमयोईयोर्देवलोकयोः पञ्च-कृष्णनीलरक्तलोहितशुक्ललक्षणाः वर्णाः-चक्षुरिन्द्रियग्राह्या गुणविशेषा येषां ते पञ्चवर्णा विमाना वर्तन्ते । तंदुपरि का वार्ता ? इत्याह-' एकैकहानिस्तु ' एकैकवर्णहानिः पुन-. . वक्तव्या, कियत्दूरं यावद् ? इत्याह-यावत् 'सहस्रारः' अष्टमः कल्पः; . आह किं प्रतिकल्पमेकैकवर्णहानिः ? उत कथञ्चिदन्यथा ?, अन्यथेति ब्रूमः । कुतः ? यतः- द्वौ द्वौ ' सनत्कुमारमाहेन्द्रादिलक्षणौ 'तुल्यौ' सदशवर्णतया समानौ कल्पौ वर्तते । एतदुक्तं भवति-सनत्कुमारमाहे- . न्द्रयोश्चतुर्वर्णाः, ब्रह्मलोकलान्तकयोस्त्रिवर्णाः, शुक्रसहस्रारयोढिवर्णा वि. माना भवन्ति । तदुपरि विधिमाह- तेन' इति ततः-सहस्रारात् 'परं' अग्रत आनतप्रभृतिसर्वार्थसिद्धपर्यन्तानि 'पुण्डरीकाणि' धवलानि शङ्खन्दुकुन्दतुषारहारसमवर्णानीति भावः ॥ ३१८ ॥ संप्रति मानहारम् होइ पमाणं सव्वेसु चेव बत्तीस जोयणसयाई । . सोहम्मादीयाणं, वाहल्लुच्चत्तसहियाणं ॥ ३१६ ॥ . भवति प्रमाणं सर्वेषु चैव विमानेषु द्वात्रिंशद्योजनशतानि, केषाम् ? इत्याह- सौधर्मादीनां ' [ सौधर्म ] देवलोकादीनां 'बाहल्योच्चत्वसहितानां ' योजितपीठवाहल्यप्रसादोच्छ्याणामिति ॥ ३१९॥ इदानीं गन्धद्वारं चशब्दाक्षिप्त (तानि) द्वारान्तराणि चाह१ मत्र " लोहित" स्थाने “हारिद्र" इति भाव्यम् ।
SR No.002260
Book TitleDevendra Narkendra Prakaranam
Original Sutra AuthorN/A
AuthorMunisundarsuri
PublisherJinshasan Aradhana Trust
Publication Year1989
Total Pages196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy