SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ (४२) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं चतुरधिकं विंशत्यधिकं द्वादशाधिकं चैव शतं १०४-१२०-११२ विदिक्ष्विति ॥ ८२॥ . चत्ताला वावरणा, अडयाला पंचमीऍ पुढवीए । ..... बत्तीसा अडयाला, चत्ताला चेव विदिसामु ॥८३॥ . चत्वारिंशद्वापञ्चाशदष्टचत्वारिंशत्पञ्चम्यां पृथिव्याम् ४०-५२- .. ४८, एतद्दिक्षुः। द्वात्रिंशदष्टचत्वारिंशंञ्चत्वारिंशच्चैव ३२-४८-४.०. विदिक्ष्विति ॥ ३ ॥ - अट्ठ य सोलस बारस, वट्टाइ दिसासु छट्ठपुढवीए। . घउ वारस ह य तहा, वट्टादी.होति विदिसासु ॥८४ ॥ अष्टौ 'चः' पूरणे षोडश द्वादशं च ८-१६-१२ 'वृत्तादयः ' वृत्तत्र्यसूचतुरस्ना दिक्षु षष्ठप्रथिव्याम् । चत्वारो द्वादशाष्टौ च ४-१२८ तथेति पूर्ववत् ‘वृत्तादयः ' वृत्तत्र्यसूचतुरस्राः भवन्ति ' जायन्ते नरकावासा विदिश्विति ॥ ८४ ॥ इत्थं रत्नप्रभादिष्टथ्वीपु दिक्षु विदिक्षु च प्रत्येकं वृत्तत्र्यसूचतुरस्रनरकावासप्रमाणं प्रतिपाद्य संप्रति तास्वेव समुदायेन वृत्तादिसंख्यानयनायोपायं वक्तुकामो मुखभूमिप्रमाणं शोधनकानि चाभिधातुं गाथात्रयमाह सत्तणउइ होइ मुह, सत्तरि तिहि अहियया भवे भूमी । इगसत्तरि होइ मुहं, भूमी इगवन बीयाए ॥८॥ एगणपन्न तेत्तीसा मुह भूमी य तइयपुढवीए। इगतीसेगुणवीसा, मुहभूमीनो चउत्थीए ॥ ८ ॥ * पंचमपुढवी सत्तर, नव सच तियं च छटपुढवीए । ... * पणुवीस तिवीस द्वार तेर एकार छ य सोझ ॥८॥
SR No.002260
Book TitleDevendra Narkendra Prakaranam
Original Sutra AuthorN/A
AuthorMunisundarsuri
PublisherJinshasan Aradhana Trust
Publication Year1989
Total Pages196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy