________________
देवेन्द्रप्रकरणम् ।
( १२५ )
समसुराणं पाडेडं, लद्धा चत्तालकोडीलक्खाओ । रूवम्भहिय त्ति पुणो, जो य ता परमरुवाओ ॥ २८७ ॥
समशून्यं ' यत्प्रमाणं पञ्चाशल्लक्षणस्य भागहारराशेः शून्यं तच्चै - कमेव विंशतिपल्योपमकोटीप्रमाणाद्भाज्यराशेः ' पातयित्वा ' अपनीय पश्चात्पञ्चभिर्भागे लव्धाश्वत्वारिंशत्कोटिलक्षा देवीपरिवर्तानामिति । अङ्कतोऽपि ४००००० ० ० ० ० ० ० ० ० | रूपाधिका इति यदुक्तं तद् व्याचष्टे - ' रूपाधिकाः' इति पुनः कस्मादुक्तम् ? इत्याह — यतश्च' ताः' अप्सरसः परमरूपा इति ॥ २८७ ॥ अश्रोत्कृष्टस्थितिदेवीपरिवर्तप्रमाणं निगमयन् धन्यस्थितिदेवी परिवर्त्तप्रमाणप्रतिपादनायाहउकोसगद्वितीणं, एवइया चैव होंति परियट्टा ।
"
जाओ जराठीया, कोडाकोडीयो ता वीसं ॥ २८८ ॥ 'उत्कृष्टस्थितीनां पञ्चाशत्पल्योपमायुष्काणां देवीनां एतावन्त एव' उक्तप्रमाणा एव भवन्ति परिवर्ताः । तथा याः 'जघन्यस्थितयः ’ पल्योपमप्रमाणायुप्का देव्यः कोटी कोट्यः प्रसिद्धरूपा एव ' ताः' इति विभक्तिव्यत्ययात् तासां विंशतिः परिवर्त्तानाम् यावन्ति शक्रायुःकालराशौ पल्योपमानि तावन्तो जघन्यस्थितीनां देवीनां परिवर्त्ता इति भावः । अङ्कतश्च २००००००००००००००० ॥ २८८ ॥ • एताश्च देव्यः किं सर्वकल्पेषु भवन्ति ? उत न ? इति उच्यतेनेति, तर्हि क्व भवन्ति ? सौधर्मेशानयोरिति ब्रूमः । तत्रापि किं प्रत्येक विमानवास्तव्याः साधारणविमानवास्तव्या वा ? उच्यते- -उभयधापि न दोषः । यदि प्रत्येकविमानवास्तव्यास्तर्हि कियन्ति विमा - नानि ? इत्याह
(
---
·9
•
9