________________
[ ५० ] को नहीं मानेंगे अथवा अमुक विधिसे अभिषेक-पूजा नहीं करेंगे, क्रियाओंका उत्थापन करेंगे, नया नया मार्ग चलाएंगे,
स्वं स्वं कल्पित-वाक्यं च मानयिष्यन्ति ते नराः । जैनागमविनिमुका आचार्यागमनिन्दकाः ॥ ५१२॥ स्वस्वमतस्य पक्षस्य पालका गुरुनिन्दकाः । कृतघ्नाः ते भविष्यन्ति जैनेन्द्रमतघातकाः ॥ ५१३ ॥
[ इनके अनन्तर ही 'द्वितीया च क्रिया प्रोक्ता' इत्यादि रूपसे पूजन क्रियाका वर्णन है ।]
(२) अनेन विधिना भूए कलौ मूढाश्च ये नराः । करिष्यन्ति जिनेन्द्राणां पूजा नव मदोद्धताः ॥६२३॥ तस्मिन् तदुजवाः क्रूराः सुवोधलववर्जिताः । वचनोत्थापका: स्वस्यागमस्यैव प्रतिश्चयात् ॥६२४॥
[इनके बाद 'भंगपूर्वानाराधीश स्थास्यन्ति मत्परं खलु' इत्यादि रूपसे भविष्यवर्णनाके जो चार श्लोक दिये हैं और श्लोक नं. ६४० तक भूतादिवर्णनाको लिये जो वाक्य दिये हैं उनका प्रस्तावित पूजन क्रियाके साथ कोई खास सम्बन्ध नहीं है।]
(३) कलौ धर्मप्रकाशार्थं सर्वलोकस्य साक्षितः। नूतना स्थापना लोका: करिष्यन्ति च मायिनः ॥६४१॥ केचिच्च द्वषका माः केचिच्च सेवकाः खलु । एवं तस्मिन् भविष्यन्ति कलौ च मगधाधिप ॥६४२॥ जैनागमसुवाक्येषु बमीषा मगधेश्वर । निश्चयो न भविष्यति संशयाधीनचेतसाम् ॥६४३॥ अन्याना पूजकाः केचित् जिनविम्बस्य निन्दकाः । कलौ भेदाह्मनेके च ज्ञातव्या श्रोणिक त्वया ॥१४॥ वसुभूपालवत्स्वस्य मतस्य ते नरा: खलाः । हद पक्षं करिष्यन्ति सतपावनि दुःखदम् ॥६४५॥