Book Title: Shravak Dharm Vidhi Prakaran
Author(s): Rajshekharsuri
Publisher: Velji Depar Haraniya Jain Dharmik Trust

View full book text
Previous | Next

Page 16
________________ શ્રાવકધર્મવિધિપ્રકરણ ]” " अनर्थो धर्मकरण इति गम्यते, अनधिकारिणो हि विराधनानिबन्धनोऽनर्थ एव । अत एवोक्तम् -“अविधिकृताद्वरमकृतमेव ' । तथा चागमः "जह चेव उ मोक्खफला, आणा आराहिआ जिणिदाण । संसार- दुक्खफलया, तह चेव विराहिआ होइ ॥ १ ॥ " [ पंचवस्तु ० गा० १९९] तथा - "धर्मानुष्ठानवैतथ्यात्, प्रत्यपायो महान् भवेत्। रौद्रदुःखौघजनको, दुष्प्रयुक्तादिवौषधात् ॥ १॥ [ 'ननु यद्येवं कथं चतुर्थभङ्गपतितरूपकोपमितचैत्यवन्दनाऽधिकारेऽभिहितम् ? - " एयं पि जुज्जइ च्चिय, तयणारंभा उ तप्फलं व जओ । तप्पच्चवायभावो वि, हंदि तत्तो न जुत्तो त्ति ॥ १॥" [ ] इत्यादि । अत्र हि विधिहीनभावशून्यचैत्यवन्दनाया अपि लौकिकत्वेन लौकिकवन्दनाफलमुक्तमेव, ' अत्रोच्यते नन्वत्राप्येकान्ताऽनाराधनाद्वारेण विराधनाजनिताऽनर्थफलाऽभाव एवोक्तः, न हि किल चिकित्साक्रियाऽऽभासमात्रव्यापारपरोऽपि पुरुषोऽत्र तथाविध- चिकित्साऽपक्रियाकृतमपकारमवाप्नोति । विराधनासद्भावे तु तन्निबन्धनोऽनर्थ: प्राप्तव्य एव तत्प्रवृत्तेन प्राणिना । आराधनापक्षेऽपि यद् दर्शनलाघवादिनिदानमसद्विधानमाधत्ते तन्निमितं विशेषतोऽनर्थमवानात्येवासौ । तदुक्तम् "सीयलविहारओ खलु, भगवंताऽऽसायणानिओगेणं । तत्तो भवो अणंतो, किलेसबहुलो जओ भणियं ॥१ ॥” [ इत्यादि, तत् स्थितमिदमनधिकारिणः करणे दोष इति । अत्रैव हेतुमाह "आणाभंगाओ च्चिय" इति, आज्ञा सर्वज्ञवचनं तस्या भङ्गः - उल्लङ्घनं तत एव, "चिय चेय एवार्थे" इति एवकारार्थे चियनिपातः; आज्ञाभङ्ग एवात्र दोषकारणम्, शेषस्याऽशुभभावादेरत्रैवाऽन्तर्भूतत्वात् नापरमित्यवधारणार्थः । 'नन्वेतदेव कथं यदुताऽऽज्ञाभङ्गे दोषो धर्मस्तु न भवति ?' इत्याह - " धम्मो आणाऍ पडिबद्धो” इति । " दुर्गतिप्रसृतान् जीवान्, यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥ १॥ [ ]" इति वचनात् 'धर्मः' उक्तस्वरूप : 'आज्ञायां' उक्तस्वरूपायामेव, "टाङसिङस्ङीनामिदेददात: इति ङेरेदादेश: । 'प्रतिबद्ध ः ' संबद्धो व्यवस्थित इति. यावत् । तथा चोक्तम् - " आणाए च्चिअ चरणं, तब्मंगे० [ उपदेशमा ० गा० ५०५] ।। तथा " जम्हा न धम्ममग्गे, मोत्तूणं आगमं इह पमाणं । विज्जइ छउमत्थाणं, तम्हा तत्थेव जइयव्वं ॥ १|| " [ पंचवस्तु० गा० १७०३]. इत्यादि इति । गाथार्थः ॥३॥ ] a ૧૧ - પ્રશ્ન : સમ્યગ્ શ્રવણનું કારણ એવો કર્મÇાસ જેને થયો હોય એવા શ્રાવકનો જ અહીં અધિકાર છે, બીજાનો નહિ, આનું શું કારણ ? ઉત્તર : આવા જ શ્રાવકને ક્રિયાનું ફલ મળે છે, તેથી આવો શ્રાવકજ પ્રસ્તુતમાં અધિકારી છે. આવા શ્રાવક સિવાય બીજો કોઈ જીવ અનુષ્ઠાન

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 186