________________
શ્રાવકધર્મવિધિપ્રકરણ
]”
"
अनर्थो धर्मकरण इति गम्यते, अनधिकारिणो हि विराधनानिबन्धनोऽनर्थ एव । अत एवोक्तम् -“अविधिकृताद्वरमकृतमेव ' । तथा चागमः "जह चेव उ मोक्खफला, आणा आराहिआ जिणिदाण । संसार- दुक्खफलया, तह चेव विराहिआ होइ ॥ १ ॥ " [ पंचवस्तु ० गा० १९९] तथा - "धर्मानुष्ठानवैतथ्यात्, प्रत्यपायो महान् भवेत्। रौद्रदुःखौघजनको, दुष्प्रयुक्तादिवौषधात् ॥ १॥ [ 'ननु यद्येवं कथं चतुर्थभङ्गपतितरूपकोपमितचैत्यवन्दनाऽधिकारेऽभिहितम् ? - " एयं पि जुज्जइ च्चिय, तयणारंभा उ तप्फलं व जओ । तप्पच्चवायभावो वि, हंदि तत्तो न जुत्तो त्ति ॥ १॥" [ ] इत्यादि । अत्र हि विधिहीनभावशून्यचैत्यवन्दनाया अपि लौकिकत्वेन लौकिकवन्दनाफलमुक्तमेव, ' अत्रोच्यते नन्वत्राप्येकान्ताऽनाराधनाद्वारेण विराधनाजनिताऽनर्थफलाऽभाव एवोक्तः, न हि किल चिकित्साक्रियाऽऽभासमात्रव्यापारपरोऽपि पुरुषोऽत्र तथाविध- चिकित्साऽपक्रियाकृतमपकारमवाप्नोति । विराधनासद्भावे तु तन्निबन्धनोऽनर्थ: प्राप्तव्य एव तत्प्रवृत्तेन प्राणिना । आराधनापक्षेऽपि यद् दर्शनलाघवादिनिदानमसद्विधानमाधत्ते तन्निमितं विशेषतोऽनर्थमवानात्येवासौ । तदुक्तम् "सीयलविहारओ खलु, भगवंताऽऽसायणानिओगेणं । तत्तो भवो अणंतो, किलेसबहुलो जओ भणियं ॥१ ॥” [ इत्यादि, तत् स्थितमिदमनधिकारिणः करणे दोष इति । अत्रैव हेतुमाह "आणाभंगाओ च्चिय" इति, आज्ञा सर्वज्ञवचनं तस्या भङ्गः - उल्लङ्घनं तत एव, "चिय चेय एवार्थे" इति एवकारार्थे चियनिपातः; आज्ञाभङ्ग एवात्र दोषकारणम्, शेषस्याऽशुभभावादेरत्रैवाऽन्तर्भूतत्वात् नापरमित्यवधारणार्थः । 'नन्वेतदेव कथं यदुताऽऽज्ञाभङ्गे दोषो धर्मस्तु न भवति ?' इत्याह - " धम्मो आणाऍ पडिबद्धो” इति । " दुर्गतिप्रसृतान् जीवान्, यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥ १॥ [ ]" इति वचनात् 'धर्मः' उक्तस्वरूप : 'आज्ञायां' उक्तस्वरूपायामेव, "टाङसिङस्ङीनामिदेददात: इति ङेरेदादेश: । 'प्रतिबद्ध ः ' संबद्धो व्यवस्थित इति. यावत् । तथा चोक्तम् - " आणाए च्चिअ चरणं, तब्मंगे० [ उपदेशमा ० गा० ५०५] ।। तथा " जम्हा न धम्ममग्गे, मोत्तूणं आगमं इह पमाणं । विज्जइ छउमत्थाणं, तम्हा तत्थेव जइयव्वं ॥ १|| " [ पंचवस्तु० गा० १७०३]. इत्यादि इति । गाथार्थः ॥३॥
]
a
૧૧
-
પ્રશ્ન : સમ્યગ્ શ્રવણનું કારણ એવો કર્મÇાસ જેને થયો હોય એવા શ્રાવકનો જ અહીં અધિકાર છે, બીજાનો નહિ, આનું શું કારણ ? ઉત્તર : આવા જ શ્રાવકને ક્રિયાનું ફલ મળે છે, તેથી આવો શ્રાવકજ પ્રસ્તુતમાં અધિકારી છે. આવા શ્રાવક સિવાય બીજો કોઈ જીવ અનુષ્ઠાન