________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संशयतिमिरप्रदीप।
३७
मुनि कनककीर्ति नन्दोश्वर होप पूजन विधान में यों लिखते हैं :"विलेपनं दिव्यसुगन्धद्रव्यै
र्येषां प्रकुर्वन्त्यमराश्च तेषाम् । कुर्वे:हमङ्गे वरचन्दनाये
नन्दीश्वरहीपजिनाधिपानाम् ॥ अर्थात् - नन्दीश्वर हीप में जाकर जिनके शरीर में देवता लोग सुगन्धित चन्दनादि ट्रयों से लेप करते हैं उन्हीं जिन भगवान् के पावन देह में उत्तम चन्दनादि वस्तुओं से आज मैं भी विलेपन करता हूं।
चन्द्रप्रभु चरित्र में पण्डित दामोदर भो योंही लिखते हैं:अकृत्रिमं मनोहारि खपरिवारमण्डितः । ततः सोऽगाजिनागारं निजसद्मनि संस्थितम् ॥ त्रिः परौत्य विमम्राङ्गो जिनेन्द्रप्रतिमाः शुभाः। नत्वा पुनः स्तुतिञ्चक्रे फलदैस्तद्गुणवजैः ॥ जलैः सुरभिभिःशीतैः सञ्चन्दनविलेपनैः । मुक्ताक्षतैः शुभैः पुष्पैश्चभिश्च सुधामयैः ॥ रत्नदीपैः कृतोद्यातैः सङ्घपैर्घाणतर्पणैः । सुरद्रमोद्भवैः सारैः फलोघेः सत्फलप्रदैः ॥ भव्यनिकरचित्तेषु हर्षोत्कर्षविधायिनीम् । पूजां भगवती काहिहुभवाघनाशिनीम् ॥
For Private And Personal Use Only