________________
Shri Mahavir Jain Aradhana Kendra
१३६
www.kobatirth.org
संशयतिमिरप्रदीप |
Acharya Shri Kailassagarsuri Gyanmandir
और भी :
निषद्यानवमे मासे वत्सरेऽन्नाशनक्रिया । तृतीये वत्सरे कुर्याच्चौलकर्मसुतोदयात् ॥
अर्थात् बालक को नव महीने का होने पर उपवेशन क्रिया, एक वर्ष का होने पर अन्नप्राशन और तीसरे वर्ष चौलकर्म अर्थात् मुंडन करना चाहिये ।
तथा त्रिवर्णाचार में लिखा हुआ है कि :मुंडनं सर्वजातीनां बालकेषु प्रवर्त्तते । पुष्टिवलमदं वक्ष्ये जैनशास्त्रानुमार्गतः ॥ तृतीये प्रथमे वाऽब्दे पञ्चमे सप्तमेऽपि वा । चौलकर्म गृही कुर्यात्कुलकर्मानुसारतः ॥
तथा :
चौलाst बालकं स्नायाम्मुगन्धशुभवारिणा । शुभे शुभ नक्षत्रे भूषयेद्वत्रभूषणैः ॥ पूर्ववद्धमं पूजां च कृत्वा पुण्याहवाचकैः । उपलेपादिकं कृत्वा शिशुं सिञ्चेत्कुशोदकैः ॥ यवमाषतिलब्रीहिशर्मा पल्लवगोमयैः । शरावाः षट् पृथक्वर्णा विन्यस्येदुत्तरादिशि ।। धनुः कन्यायुगमत्स्य वृषमेषेषु राशिषु । ततो यवशरावादीन्विन्यस्येत्परितः शिशोः ॥
For Private And Personal Use Only