SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १३६ www.kobatirth.org संशयतिमिरप्रदीप | Acharya Shri Kailassagarsuri Gyanmandir और भी : निषद्यानवमे मासे वत्सरेऽन्नाशनक्रिया । तृतीये वत्सरे कुर्याच्चौलकर्मसुतोदयात् ॥ अर्थात् बालक को नव महीने का होने पर उपवेशन क्रिया, एक वर्ष का होने पर अन्नप्राशन और तीसरे वर्ष चौलकर्म अर्थात् मुंडन करना चाहिये । तथा त्रिवर्णाचार में लिखा हुआ है कि :मुंडनं सर्वजातीनां बालकेषु प्रवर्त्तते । पुष्टिवलमदं वक्ष्ये जैनशास्त्रानुमार्गतः ॥ तृतीये प्रथमे वाऽब्दे पञ्चमे सप्तमेऽपि वा । चौलकर्म गृही कुर्यात्कुलकर्मानुसारतः ॥ तथा : चौलाst बालकं स्नायाम्मुगन्धशुभवारिणा । शुभे शुभ नक्षत्रे भूषयेद्वत्रभूषणैः ॥ पूर्ववद्धमं पूजां च कृत्वा पुण्याहवाचकैः । उपलेपादिकं कृत्वा शिशुं सिञ्चेत्कुशोदकैः ॥ यवमाषतिलब्रीहिशर्मा पल्लवगोमयैः । शरावाः षट् पृथक्वर्णा विन्यस्येदुत्तरादिशि ।। धनुः कन्यायुगमत्स्य वृषमेषेषु राशिषु । ततो यवशरावादीन्विन्यस्येत्परितः शिशोः ॥ For Private And Personal Use Only
SR No.020639
Book TitleSanshay Timir Pradip
Original Sutra AuthorN/A
AuthorUdaylal Kasliwal
PublisherSwantroday Karyalay
Publication Year1909
Total Pages197
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy