________________ હર્મન યાકોબી 13 ૩૯માં આવતો પાઠ, બીજામાં એ જ સ્થળે મળતું બીજું સંસ્કરણ 5-56. ત્રીજામાં ત્રીજું સંસ્કરણ 5-68. ટી થી દક્ષિણ ભારતીય આવૃત્તિઓનાં પાઠાન્તરોનો નિર્દેશ કર્યો છે. પછી પશ્ચિમ ભારતીય સંસ્કરણનાં પાઠાન્તરો જે બોન હસ્તપ્રતોનાં છે. જેનો પહેલા, બીજા અને ત્રીજામાં એથી નિર્દેશ કર્યો છે. છેવટે, બંગાળી વાચનાનાં પાઠાન્તરો (ગોરેસિયોની भावृत्ति) छ ने भी संशा द्वितीय (5-53) भने तृतीय (५-६८)मा मापी छ. ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः / भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत् / / 19 / / सी 1 . अनुमान्य च - 2 સી भर्तुःस्नेहान्विता, 31 मने 2ii हनूमन्तमभाषत उभ नथ.. એ 1 એ वाक्यम् माटे भर्तुः / अन्वमानयत् 2 એ सीता भाटे दृष्ट्वा सी 30 भर्तृस्नेहादिदं वा भर्तुःसुहृद(म्) तमथाब्रवीत्, ત્રીજામાં નથી. બી 2 એ तमभिप्रस्थितम् सी. 30 भर्तृस्नेहाद् इदं वा सौहार्दात् तमथाब्रवीत् ત્રણમાં નથી यदि वा मन्यसे वीर वसैकाहमरिन्दम / कस्मिंश्चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि // 20 // સી 2 એ यदि त्वम् तात, इहानघ सी क्वचित् सुसंवृते 1 ટી વગેરેમાં 2-20-27 નથી. मे 1 मे वीरनी ४०या तावत् 2 मे यदि त्वम्...तावद् सी. क्वचित् सुसंवृते उसी यदि मा भी 2 मे यदीह---तात सी. क्वचित् त्वम् 3 में यदि माम् मम चैवाल्पभाग्यायाः सान्निध्यात् तव वानर / अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् / / 21 / / सी 1 टी में सी51 अल्प 2 सी शोकस्यास्याप्रमेयस्य 3 स्याद् अपि क्षयः 3 मे चाप्यल्प सी.30 शोकविपाकस्य मुहूर्तं स्याद् विमोक्षणम् से चाप्यल्प, बी वीर्यवान् सी.31. सी उम