Book Title: Ramayan
Author(s): Harman Jacobi, Vijay Pandya
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 109
________________ 100 રામાયણ આ જ વિચાર 2-59, 28 થી ૩૧માં આગળ નિરૂપવામાં આવ્યો છે. रामशोकमहावेगः सीताविरहपारगः / / श्वसितोमिमहावर्तो बाष्पवेगजलाविलः // बहुविक्षेपमीनोऽसौ विक्रन्दितमहास्वनः / प्रकीर्णकेशशैवाल: कैकेयीवडवामुखः / / ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः / वरवेलो नृशंसाया रामप्रवाजना यतः / यस्मिन् बत निमगोऽहं कौसल्ये राघवं विना // दुस्तरो जीवता देवि ममायं शोकसागरः / / કોઈ કવિબ્રુવની નિમ્ન રચના રૂપકની ભાત દર્શાવે છે, જે ખરેખર તો હોવી જ होता न उता. 2-85, 15-20 ध्याननिर्दरशैलेन विनिःश्वसितधातुना दैन्यपादपसङ्घन शोकायासाधिशृङ्गिणा / प्रमोहानन्तसत्त्वेन सन्तापौषधिवेणुना / आक्रान्तो दुःखशैलेन मज्जिता कैकेयीसुतः / સમુદ્રનું પહેલાં આવી ગએલું કલ્પન ફરીથી 6-7-20 વગેરેમાં આવે છે. शक्तितोमरमीनं च विनिकीर्णान्तशैवलम् / (गजकच्छपसंबाधमश्वमण्डूकसंकुलाम् // रुद्रादित्यमहाग्राहं मरुद्वसु महोरगम् / )63 / रथाश्वगजतोयौधं पदातिपुलिनं महत् / अनेन हि समासाद्य देवानां बलसागरम् // 23. આગળ પ૭ વગેરેમાં. स चन्द्रकुमुदं 4 रम्यं सार्ककारण्डवं शुभम् / तिष्यश्रवणकादम्बं अभ्रशैवालशाद्वलम् // पुनर्वसुमहामीनं५ लोहिताङ्गमहाग्रहम् / ऐरावतमहाद्वीपं स्वातिहंसविलासितम् / /

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136