Book Title: Ramayan
Author(s): Harman Jacobi, Vijay Pandya
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 110
________________ હર્મન યાકોબી 101 वातसंघातजलोमि चन्द्रांशुशिशिराम्बुमत् हनुमान् अपरिश्रान्तः प्लुवे गगनार्णवम् // ६-५८-२८मा 59 मा नहानु यित्र छे. हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम् / शोणितौघमहातोयां यमसागरगामिनीम् // यकृतप्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम् / भिन्नकायशिरोमीनां अङ्गावयवशाद्वताम् / गृध्रहंसवराकी) कङ्कसारससेविताम् / तां कापुरुषदुस्तारां युद्धभूमिमयां नदीम् // वगैरे. ૬-૯૭-૧૧માં કંઈક અંશે જુદું मातंगरथकूलश्च शरमत्स्या ध्वजद्रुमाः / शरीरसंघातवहाः प्रससुः शोणितापगाः / / तावनु पनि 6-85-15 मावे छे. - व्याकोशपद्मवक्त्राणि पद्मकेसरवर्चसाम् / अद्य यूथतटाकानि गजवत् प्रमथाम्यहम् // 6-24-42- वर्णन सुमनथ. मम चापमयीं वीणां सरकोणैःप्रवादिताम् / ज्याशब्दतुमुलां घोरां आर्तगीतमहास्वनाम् // नाराचतालसन्नादां नदीमहितवाहिनीम् / अवगाह्य महारङ्गम् वादयिष्याम्यहं रणे // બે વાર લંકાની સ્ત્રી સાથેની સરખામણી આવે છે. वप्रप्राकारजघनां विपुलाम्बुवनाम्बराम् / शतघ्नीशूलकेशान्तां अट्टालकावतंसकम् // 5-2-21 तां रत्नवसनोपेतां गोष्ठागारावतंसकाम् / यन्त्रागारस्तनी ऋद्धां प्रमदामिव भूषिताम् // 5-3-18 સમાપનમાં કેટલાંક રામને માટે ઊચિત એવાં કલ્પનો.

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136