Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
७२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
___ अथ चित्रत्वग्रहे परम्परयाऽवयवगतनीलेतररूप-पीतेतररूपादिमत्त्वग्रहो हेतुः, अत एव व्यणुकचित्रं चक्षुषा न गृह्यत इत्याचार्याः। न च, चित्रत्वनिष्ठविषयतया चित्रत्वग्रहे स्वविशेष्यसमवेतसमवेततत्वसम्बन्धेनोक्तस्य हेतुत्वे घटावयवगततगृहात् शुक्लावयवावच्छेदेन चित्रपटसन्निकर्षेऽपि तद्रूपचित्रत्वप्रत्यक्षापत्तिरिति वाच्यम् , विशेष्यतया चित्रत्वप्रकारकप्रत्यक्ष एव विनियुक्तसम्बन्धेन तद्धेतुत्वात् , न च, नीलेतररूपत्वाद्यवच्छिन्नप्रकारताग्रहो न हेतुः,नीलत्व-पीतत्वादिनाऽवयवगत-नील पीतादिनहेऽप्यवयविचित्रप्रत्यक्षोत्पादादिति वाच्यम् , विलक्षणचित्रप्रत्यक्षे तेन तेन रूपेण तत्तद्ग्रहस्यापि हेतुत्वात् , वस्तुतो नीलेतर. रूपत्वादिव्याप्यत्वेन नीलेतररूपत्व-पीतत्वाद्यनुगमान्न क्षतिरिति चेत् ? न-त्र्यणुकचित्ररूपाग्रहे चतुरणुकस्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नावयवगतपीतेतररूपनिष्ठनिरूपकतानिरूपिताधिकरणत्वादिनिष्टस्वरूपसम्बन्धावच्छिन्नप्रकारताकप्रत्यक्षं कारणमित्यवयवगतनीलेतररूपादिमत्त्वग्रहे सत्येव चित्रप्रत्यक्षं नान्यथेत्यर्थः । उक्तकार्यकारणभावे न्यायधुरन्धरोदयनाचार्यसम्मतिमुपदर्शयति- अत एवेति- निरुक्तकार्यकारणभावादेवेत्यर्थः, व्यणुके यद्यपि स्वसमवायिसमवेतत्वसम्बन्धेन व्यणुकगतनीलेतररूपादिमत्त्वं वर्तते तथापि तस्याऽयोग्यत्वात् प्रत्यक्षं न भवति, ततस्तदात्मककारणाभावात् त्र्यणुकचित्रं चक्षुषा न गृह्यत इत्युदयनाचार्या वदन्तीत्यर्थः । उक्तदिशा कार्यकारणभावं नैयायिकाभिमतमजानतः प्रकारान्तरेण कार्यकारणभावं नैयायिकाभिमतं कल्पयतः परस्य शङ्कामुत्थाप्य नैयायिकः प्रतिक्षिपति-न चेति- अस्य ‘वाच्यम्' इत्यनेनान्वयः । उक्तस्य अवयवगतनीलेतररूप-पीतेतररूपादिमत्त्वग्रहस्य, एतत्सङ्गमनं चेत्थम् - चित्रत्वप्रत्यक्षं चित्रत्वनिष्ठविषयतासम्बन्धेन चित्रत्वे समुत्पद्यते तत्रावयवगतनीलेतररूपादिमत्त्वग्रहः. स्वविशेष्योऽवयवः, तत्समवेतोऽवयवी, तत्समवेतत्वं चित्रत्वे समस्तीति तत्सम्बन्धेन समस्तीति तत्प्रत्यक्षं तत उत्पद्यत इति । अत्र 'घटावयव' इत्यादिना यदापादनं कृतं तदित्थंसङ्गमनम्-चित्रत्वमेकमेव, तत्र शुक्लावयवावच्छेदेन चित्रपटसन्निकर्षों वर्तते, घटावयवगतनीलेतररूपादिग्रह उक्तसम्बन्धेन चित्रत्वे समस्तीति घटगतचित्रत्वापत्तिः, वस्तुतोऽत्र चित्ररूपात्मकं चित्रत्वं नैकमिति तदाश्रित्य कार्यकारणभावो न, किन्तु चित्ररूपगतं यच्चित्रत्वमेकं तदाश्रित्येव कार्यकारणभावः, तत्र परम्परासम्बन्धन घटावयवगतनालेतररूपादिमत्त्वग्रहो घटविशेष्यको भवति, इत्थं च यदेव चित्रत्वं घटगतचित्ररूपे वर्तते तदेव चित्रत्वं पटगतचित्ररूपेऽपि वर्तते इति चित्रपटमादाय यदा चक्षुषः स्वसंयुक्तसमवेतत्व समवायलक्षणसन्निकर्षश्चित्रत्वे वर्तते तदानीं स्वसमवायिसमवेतत्वसम्बन्धेन घटावयवगतनीलेतररूपादिमत्त्वग्रहे स ग्रहः, स्वविशेष्यो घटः, तत्समवेतं तद्गतचित्ररूपम् , तत्समवेतत्वं चित्रत्वे समस्तीति तेन सम्बन्धेन तत्र वर्तत इति तदानककारगय सत्त्वेन चित्रपटाचित्रलप्रत्यक्षत्वापत्तिरित्यर्थः । निषेधहेतुमुपदर्शयति-विशेष्यतयेति । वि सम्बन्धेन' इति स्थाने 'निरुक्तसम्बन्धन ' इति पाठो युक्तः तस्य विशेष्यतासम्बन्धेनेत्यर्थः । तद्धतुत्वात् परम्पराऽवयवगतनोलेतररूप-पोतेतररूपादिमत्वग्रहस्य हेतुत्वात् । 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः । 'प्रकारताग्रह' इत्यस्य स्थाने 'प्रकारताकग्रहः' इति पाठो युक्तः । न हेतुः न चित्रत्वप्रकारकप्रत्यक्षे कारणम् । तादृशहेतुत्वाभावे व्यतिरेकव्यभिचारं हेतुत्वेनोपदर्शयति - नीलत्व पीतत्वादिनेति । उक्ताशङ्कनिषेधे हेतुमाह-विलक्षणचित्रप्रत्यक्ष इति- यादृशचित्रप्रत्यक्षमवयवगतनील-पीतादिग्रहेणोपजायते तादृशचित्र प्रत्यक्षे नीलत्व-पीतत्वादिरूपेणावयवगतनील-पीतादिग्रहस्य हेतुत्वम् , यादृशचित्रप्रत्यक्षमवयवगतनी लेतररूप-पीतेतररूपादिग्रहेणोपजायते तादृशचित्रप्रत्यक्षे नीलेतररूपत्वाद्यवच्छिन्नप्रकारताकग्रहो हेतुरित्येवमुपगमे व्यतिरेकव्यभिचाराभावादित्यर्थः । तेन तेन रूपेण नीलत्व-पीतत्वादिना । तत्तहहस्यापि अवयवगतनील-पीतादिग्रहस्यापि । नीलत्व-पीतत्वादीनां नीलेतररूपत्व पीतेतररूपत्वादीनां च नीलेतररूपत्वादिव्याप्यत्वेनानुगमय्य चित्रत्वप्रकारकप्रत्यक्षे नीलेतररूपत्वादिव्याप्यधर्मावच्छिन्नप्रकारताकग्रहत्वेन कारणत्वेऽपि न व्यभिचार इत्याह- वस्तुत इति । उक्तनैयायिकाशङ्कां प्रतिक्षिपति-नेति । अवयवगतनील-पीतादिग्रहस्यावयवगतनीलेतररूप-पीतेतररूप दिग्रहस्य चित्रप्रत्यक्षकारणत्वे चित्रत्र्यणुकारब्धचतुरणुकस्य चित्ररूपस्य प्रत्यक्ष न स्यात् , यत: त्र्यणुकचित्रस्यैव प्रथमं प्रत्यक्षं न सम्भवति, तदवयवव्यणुकग तनीलादेनीलेतररूपादेश्चायोग्यत्वेन तद्ब्रहणाभावे तद्रूपकारणाभावात् , व्यणुकचित्राग्रहे च भवन्मते तत्र चित्ररूपवति रूपान्तरस्याभावात् , येन व्यणुकगतरूपान्तरग्रहतोऽपि चतुरणुकप्रत्यक्षस्योत्पत्तिः संभाव्येत, अत उक्तदिशा कार्यकारणभावो न संभवति, चित्रावयवारब्धावयविचित्रप्रत्यक्षसाधारण्येन, किन्तु चित्रावयवारब्धचित्रग्रहेऽवयवविशेष्यकनीलेतररूपत्वादिव्याप्यचित्रत्वावच्छिन्नप्रकारकग्रहस्यैव

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496