Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
१६४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। व्याप्यत्वेन कारणोत्तरकालेऽपि कार्यासिद्धेश्च । ननु पर्यायनयविचारे कार्यक्षणेषु कारणक्षणानामव्यव. हितपूर्ववर्तितयैव हेतुत्वमुक्तं तत् कथमिह पर्यायप्रकृतिकशुद्धर्जुसूत्रनयविचारे क्रियमाणं कृतमेवेत्यस्योपपादनाय तेषां कार्यसहवर्तितयैव हेतुत्वं वदतां न पूर्वापरविरोध इति चेत् ? सत्यम्-तत्र पूर्वक्षणानामु. त्तरोत्तरक्षणहेतुत्वस्य विवक्षितस्य पौर्वापर्यनियमेनैवोपपत्तेः, अत्र तु व्यवहारोपगृहीतं घटादिकिश्चित्काल. स्थायिकार्यमादाय तत्र क्रियाजन्यत्वं शुद्धर्जुसूत्रनयेन विचार्यत इति कार्यसहवर्तितयैव तद्धेतुत्वकल्पनाद् विरोधगन्धस्याप्यभावात्, अत एव यत्र शुद्धपर्यायाणां कार्य-कारणभावश्चिन्त्यते, यथा-केवलदर्शना'वधिकक्षणेषु केवलज्ञानावधिकक्षणानाम् , तत्र पौर्वापर्यगर्भ एव हेतुहेतुमद्भावो न तु कार्यसहवर्तितयैव, .सर्वक्षणानामेकक्षणैकशेषताप्रसङ्गादिति सुदृढमवधारणीयम् ।। • अथ · क्रियमाणम्' इत्यत्र वर्तमानत्वमानशोऽर्थः, 'कृतम्' इत्यत्र चातीतत्वं निष्ठार्थः, तत्र वर्तमानत्वं विद्यमानकालवर्तित्वम् , अतीतत्वं च विद्यमानध्वंसप्रतियोगिकालवृत्तित्वम् , विद्यमानत्वं च तत्तकृतमिति युक्तमित्याशयेनाह-कारणाभावस्यैवेति- एक्कारेण कारणाव्यवहितोत्तरसमयत्वाभावसामग्युत्तरसमयत्वाभावसामध्यभावादेः कार्याभावव्याप्यत्वस्य व्यवच्छेदः । शङ्कते- नन्विति । तत् तर्हि । तेषां कारणानाम् , पर्यायनयसामान्यविवारे अव्यवहितपूर्ववर्तित्वेन कारणत्वमुक्तं पर्यायनयविशेषर्जुसूत्रनयविचारे तु कार्यसहवृत्तितया कारणवमित्युच्यते इति कथं न पूर्वापरग्रन्थविरोधोऽर्थात् पूर्वापरग्रन्थविरोधः स्यादेवेति मुकुलितोऽर्थः । समाधत्ते- सत्यमिति- यथा भवतो. द्भावितं तथैवोक्तमस्तोत्यर्थः। एवमपि न पूर्वापरग्रन्थविरोध इत्याह-तत्रेति-पर्यायनयविचार इत्यर्थः, अविरलक्रमण क्षणिकसन्ततिसिद्धये पूर्वपूर्वक्षणानामुत्तरोत्तरक्षणं प्रति हेतुत्वं यद् विवक्षित तत् कार्य-कारणयोः पौर्वापर्यनियमेनैवोपपत्तिपद्धतिमेतीत्यतोऽव्यवहितपूर्ववर्तितया कारणत्वं पर्यायनयवि वारे पूर्वमुक्तमित्यर्थः । अत्र तु शुद्धर्जुसूत्रनयविचारे पुनः । व्यवहारोपगृहीतं व्यवहारनयस्वीकृतम्। आदाय आश्रित्य । तत्र घटादिकार्ये । तद्धेतुत्वकल्पनात् घटादिकार्य प्रति क्रियाया हेतुत्वकल्पनात् , घटादिकार्ये घटादिकरणक्रिया घटादिकार्यसहवृत्तितया हेतुरिति यदा घटकरणक्रिया तदा घटोत्पत्तिः, येवोत्पत्तिः सेव स्थितिः, तत्कालयोरभेदात्, क्रियाऽन्यदा नास्तीति कार्यमप्यन्यदा न विद्यत इत्यतः क्षणिकत्वं सिध्यतीत्याशयेन कार्यसहवृत्तितया ऋजुसूत्रनये हेतुत्वमुच्यत इति भिन्नाभिप्रायप्रवृत्तयोः पूर्वोत्तरग्रन्थयोर्न विरोध इत्याशयः । अत एवेति- यत एव क्षणिकसन्ततिसिद्धये पूर्वक्षणानामुत्तरक्षणं प्रति कारणत्वमुपेयते तत एवेत्यर्थः । यथेति- केवलज्ञान-केबलदर्शनोपयोगयोः क्रमिकत्वेन पूर्व केवलज्ञानं ततः केवलदर्शनं ततः केवलज्ञानमित्येवं केवलदर्शनान्तरितक्रमिककेवलज्ञानसन्तति-केवल ज्ञानान्तरितक्रमिककेवलदर्शनसन्ततिसिद्धये केवलदर्शनावधिकक्षणेषु- केवलदर्शनात्मकक्षणेषु क्षणमात्रस्थायित्वात् केवलदर्शनस्य क्षणत्वं तथा केवलज्ञानस्यापि, क्षणानां तदात्मकत्वादेव तदवधिकत्वम् , यद्यपि केवलदर्शनमवधिरुत्तरतया यस्य क्षणस्य स केवलदर्शनावधिकः केवलदर्शनाव्यवहितपूर्वक्षणः, एवं केवलज्ञानमवधिरुत्तरतया यस्य क्षणस्य स केवलज्ञानावधिक इत्येवमप्यत्र व्युत्पत्तिः सम्भवति तथापि तथा विवक्षायां न किञ्चित् प्रयोजनम् । केवलज्ञानावधिकक्षणानां केवलज्ञानात्मकक्षणानाम् , क्षणत्वेनोत्कीर्तनं च शुद्धपर्यायत्वप्रतिपत्तये, तया च शुद्धपर्यापात्मककेवलदर्शन केवलज्ञान कार्यकारणभावचिन्तनस्थले इत्यर्थः । तत्र केवलज्ञान केवलदर्शनयोः । केवलज्ञान केवलदर्शनयोः कार्यसहवर्तितया कार्यकारणभावाभ्युपगमे यदेव केवलदर्शनं तदेव केवलज्ञानं यदेव केवलज्ञानं तदैव केवलदर्शनमित्येक क्षणमात्ररूपतापत्तौ क्रमिककेवलज्ञान-केवलदर्शनसन्तत्युच्छेदः प्रसज्यत इत्याह-सर्वक्षणानामिति ।
. ननु तत्तदर्थोपस्थित्यनुकूलव्यापारपर्यवसितप्रयोगाधारकाललक्षणवर्तमानकालवर्तिकृतिविषयत्वलक्षणक्रियमाणत्वाश्रये तत्त. दर्थोपस्थित्यनुकूलव्यापारात्मकप्रयोगाधारकालवर्तिध्वंसप्रतियोगिकाललक्षणातीतकालवृत्तिकृतिविषयत्वस्यासम्भवेन क्रियमाणं कृत. मित्यत्रान्वयस्यैवानुपपत्तिरिति शङ्कते- अथेति । तत्र वर्तमानत्वाऽतीतत्वयोर्मध्ये । लिप्यच्चारणादिसाधारणमितिइयं लिपिरतदक्षरे सङ्केतितति लिपिग्रहणे तत्तदक्षरस्मरणे तत्तदक्षरसमूहात्मकपदस्मृतितस्तत्तदर्थोपस्थितिर्भवतीत्येवं परम्परया तत्तदर्थोपस्थितिप्रयोजकत्वेन लिप्यां तत्तदर्थोपस्थित्यनुकूलव्यापारत्वम् , उच्चार्यमाणश्च शब्दो ज्ञायते, तज्ज्ञानाच्च तत्संकेतितस्यार्थस्य स्मरणमित्येवं परम्परया तत्तदर्थोपस्थितिप्रयोजकत्वेनैवोच्चारणे तत्तदर्थोपस्थित्यनुकूलव्यापारत्वमित्यस्योभयसाधा

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496