Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 325
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । " ननु यद्येवं पर्यायार्थिके भावनिक्षेप एव, शेषेषु चत्वारोऽपि निक्षेपा अभिमतास्तदा मङ्गलवादे यदुक्तं भाष्यकृता - " णामाइतियं दबट्ठिअस्स भावो अपज्जवणयस्स [ विशेषावश्यकभाष्यगाथा७५ ]त्ति, तत् कथं सङ्गच्छते ? तत्राह - द्रव्यार्थिके भिदां त्रये - नाम-स्थापना - द्रव्य लक्षणे मङ्गलवादेऽभिहिते, अन्यन्मतं पुरस्कृतमिति विशेषः, स्वातन्त्र्येणापि नामादित्रयविषयत्वमेव द्रव्यार्थिकस्येति तदभिप्रायेण मतान्तरेण तत्र तथोक्तिरित्यर्थः, अत एवोक्तं तत्त्वार्थवृत्तावपि - " अत्र चाद्या नामादयस्त्रयो विकल्पा द्रव्यार्थिकस्य, तथा सर्वार्षत्वात्, पाश्चात्यः पर्यायनयस्य तथापरिणति विज्ञानाभ्याम्" इति ॥ ८३ ॥ एतन्मतावष्टम्भकमाह - २५४ द्रव्यार्थे गुणवान् जीवः, पर्यायार्थे च तद्गुणः । सामायिकमिति प्रोक्तं, यद्दिशाऽऽवश्यकादिषु ॥ ८४ ॥ नयामृत० - द्रव्यार्थ इति । यद्दिशाssवश्यकादिषु ग्रन्थेषु द्रव्यार्थिकनये गुणवान् जीव: सामायिकम्, पर्यायार्थिकनये च जीवस्य गुणः सामायिकमिति प्रोक्तं तन्मतमेतदित्यर्थः, अत्र द्रव्य-पर्याय " इत्यादिना यः पाठः - कथनं ततः सिद्धस्य । तत्र द्रव्यार्थिके पर्यायार्थिके च भजनाकृतविशेषस्यो का पेक्षां विनाऽनुपपत्तेरित्यस्मात् कारणादेतदवश्यमभ्युपगन्तव्यमित्यर्थः । 66 "" उत्तरार्द्धं व्याख्यातुमवतारयति - नन्विति । एवम् उक्तप्रकारेण । पर्यायार्थिके साम्प्रतसमभिरूढैवम्भूताख्यशब्दनये । शेषेषु पर्यायार्थिकभिन्नेष्वखिलनयेषु । णामा० इति - “ नामादित्रिकं द्रव्यार्थिकस्य भावः पर्यवनयस्य " इति संस्कृतम् । तत्राह उक्ताशङ्कायां प्रतिविधानं कथयति । भिदां त्रये इति मूलस्य विवरणं- नाम स्थापना द्रव्यलक्षणे इति, 'अभिहिते' इति पूरणम्, 'पुरस्कृतमिति विशेष:' इत्यस्य स्थाने " पुरस्कृतमिति शेषः " इति पाठो युक्तः । " स्वातन्त्र्येणापि " इत्यस्य स्थाने " स्वातन्त्र्येण " इति पाठो युक्तः । तत्र मङ्गलवादे । तथोक्तिः 'णा माइतियं दव्वट्ठिअस्स भावो अ पजवणयस्स " इत्युक्तिः । इति एवम् अर्थः उत्तरार्द्धार्थिः । अत एव उक्तमतान्तराश्रयणादेव । तत्त्वार्थवृत्तिपाठमुल्लिखति - अत्र चेति चतुर्षु निक्षेपेषु मध्ये चेत्यर्थः । आद्या नामादयः नामस्थापना-द्रव्य-भावतस्तन्न्यासः " [ तत्त्वार्थ० अ० १ सू०५ ] इति सूत्रोक्तक्रमाक्षरान्नाम स्थापना द्रव्याख्याः । विकल्पाः निक्षेपभेदाः । द्रव्यार्थिकस्य नैगम-सङ्ग्रह-व्यवहारर्जुसूत्राख्यद्रव्यार्थि क नय चतुष्टयस्याभिमताः । " तथा सर्वार्षत्वात् " इत्यस्य स्थाने “ तथा तथा सर्वार्थत्वात् " इति पाठो युक्तः, तथा तथा तेन तेन रूपेण, नामत्व-स्थापनात्व- द्रव्यत्वभावत्वैरिति यावत्, सर्वार्थत्वात् - सर्वशब्दाभिधेयत्वात् घट इत्युच्चरिते घटनाम घटा कृति द्रव्यघट-भावघटानां सर्वेषामेवावगमादित्यर्थः । पाश्चात्यः उक्तसूत्रे सर्वतः पश्चात् पठितश्चरमो भावनिक्षेपः । पर्यायनयस्य साम्प्रतसमभिरूढैवम्भूताख्यत्रिविधशब्दनयस्याभिमतः । तत्र हेतुः तथापरिणति-विज्ञानाभ्यामिति क्षणिका एवार्थक्रियाकारित्वात् सन्त इति सर्वे पदार्थाः क्षणिका एवं पूर्वपूर्वघटादिक्षणिको भाव उत्तरोत्तरघटादिभावरूपेणैव परिणमते नहि पूर्वापरकालानुगतं किञ्चिदपि नामादिकं समस्ति, अर्थक्रियाकारित्वलक्षणसत्त्वस्य क्षणिकेषु सत्त्वात् प्रतिक्षणं भिन्नभिन्नस्खरूपा एव भावा भवन्ति, त एव चार्थक्रियाविदग्धाः, नहि जलाहरणादिकाऽर्थक्रिया नामघटादितो जायते किन्तु भावघटादेवेति उत्तरोत्तरक्षणकुर्वपात्मकपूर्वपूर्वघटाद् भावघट एवं समुपजायत इति भावघटस्य भावघटात्मिका या परिणतिः कार्यं तया भावघटस्यैव भाव इत्यस्य व्यवस्थितिः तथा च घट इत्युक्ते आपामरं भावघटस्यैव प्रतीतिरुपजायते न तु नामघटादीनामिति तथाविज्ञानतो घटशब्दाद् भावघटस्य विज्ञानाद् भावघटस्वरूप एवं घट इत्यर्थः ॥ ८३ ॥ चतुरशीतितमपद्यमवतारयति एतन्मतेति द्रव्यार्थिकस्य नामादयस्त्रयो निक्षेपाः पर्यायार्थिकस्य भावनिक्षेप इत्यभ्युप• गन्तृमतेत्यर्थः । अवष्टम्भकम् उपोद्वलकं समर्थकमिति यावत् । विवृणोति - द्रव्यार्थ इतीति । द्रव्यार्थ इत्यस्य विवरण- द्रव्यार्थिकन ये इति, पर्यायार्थे चेत्यस्य विवरणं- पर्यायार्थिकनये चेति । तद्गुण इत्यस्य विवरणं

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496