Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
- मयाप्ततरहिणी-तरहिणीतरणिभ्या समबती मयोपदेशः ।
अन्या दिक्पटशङ्कितोक्तिघटना दूरीकृता युक्कितो, देश-प्रस्थकयोस्तथा च वसतेः स्वीकारदृष्टान्ततः। नीतीनां सुगमेन शुद्धिघटनाऽशुद्धस्तथा योजना, ये चैतेषु भवन्ति सूक्ष्मविषयाः शुद्धास्तदन्येऽन्यथा ॥ ३७॥ शुद्धत्वं व्यवहार एव फलतो नो निश्चये देशना, यत्सम्यक्त्वनिमित्ततामुपगता चाद्यस्य लोकोन्मुखा । या लोकव्यवहारबाह्यमनना मिथ्यात्वहेतुस्तु सा, नादेया ननु निश्चयस्य प्रथमं लोकप्रवृत्त्यर्थिभिः ॥ ३८॥ नग्नानां प्रथमं तु निश्चयघटा युक्त्या समुत्सारिता, तत्प्रश्नोत्तरभावसङ्गमनतो निर्णीतिरेवं कृता। भावः शन्दनयैर्मतो न च परो निक्षेप इष्टस्तु तैश्चत्वारोऽर्थनयैर्मता इति पुनः सम्यक्तया चर्चितम् ॥ ३९॥ निक्षेपस्य विचारणाऽत्र विहिता प्रत्येकशो लक्षण, नामादेरुपदर्शितं ननु भिदा तत्रापि सन्दर्शिता । चर्चा चागमवाक्प्रचाररचिता युक्त्या समुत्तेजिता, दृष्टान्तोक्त्यनुरजिता बहुविधा निक्षेपबोधानुगा ॥४॥ भिन्नद्रव्यगता चतुष्टयभिदा यद्वत् तथैवैकगा, स्वाभिख्याकृतिहेतुकार्यघटनातो भावनीया बुधैः । तत्तद्भेदनिवेशतो नहि भवेदव्यापि तेषां ततो, वस्तुव्यापकता चतुष्टयगता सामान्यतः स्थापिता ॥१॥ अन्येषां मतमत्र तस्य नियमे व्यावर्ण्य संदूषितं, निक्षेपोऽनुमतोऽथ सङ्ग्रहनये न स्थापनाख्यो यतः । नाम्ना सङ्ग्रहणं भविष्यति बुधः कैश्चिन्मतं दूषितं, चर्चात्रास्खलिता सुयुक्तिकलिता नीतिज्ञमोदप्रदा ॥ ४२ ॥ इष्टं स्थापनया विभिन्नमुदितं नाम्नोऽपि भिन्नं फलं, सम्बन्धोऽपि विभिन्न एव च तयोर्भावेन निर्धारितः । स्वात्मन्येव परात्मनो ननु समापत्तिस्तथा स्थापना, नाम्नोऽन्या विधिनाऽथवेति बहुधा भेदोऽनयोः स्थापितः ॥४३॥ एतेन व्यवहारगोऽप्यगतः स्यात् स्थापनासंग्रहो, द्रव्यं नो ऋजुसूत्र इच्छति यदि स्यात् सूत्रबाधस्तदा । तस्माद् भाष्यमता विभागघटना निक्षेपगा युज्यते, निक्षेपे नययोजनागतिरियं त्वालोचनीया बुधैः ॥ ४ ॥ द्रव्यानियतोऽभवन्ननु मतं शुद्धा तु वेदान्तिनां, तत्रैके जगुरद्वितीयममलं चैतन्यमन्ये पुनः । सच्छब्दकमयं द्वितीयविकलं ब्रह्मेति विस्तारतश्चर्चा तन्मतयोः सुयुक्तिकलिता संदर्शिता मोददा ।। ४५ ॥ द्रव्यार्थाद् व्यवहारतः समभवत् साङ्ख्यस्य यद्दर्शनं, तद् द्रव्यप्रतिपादकं भवति तत्पर्यायसंदर्शकम् । एतत्सम्मतपञ्चविंशतिविधं तत्त्वं समुद्भावितं, यद्युक्त्या कवलीकृतं मतिधनैयायिकाद्यैः स्फुटम् ॥ ४६ ॥ साङ्खयेऽद्वैतमते च शुद्धिसमता चैतन्यमात्राश्रिता, तद्भिन्ने व्यवहारदृष्टिरनयोस्तुल्यैव यद्यप्यसौ दृष्टथैवार्थसमष्टिसृष्टिरिति यद् वेदान्तिनिष्टङ्कितं, नो तत्र व्यवहारलेशघटनाऽप्येतावता भिन्नता ।। ४७ ॥ नो कस्यापि मतस्य नैगमनयो मूलं यतोऽयं पृथग्, नैवेष्टः कणभुमतं ननु भवेद् द्वाभ्यां नयाभ्यां परम् । मिथ्यात्वं स्वमताग्रहादिह मिथोऽपेक्षा यतो नानयोरेवं न्यायमतं विभाव्यममुना यत् साम्यमस्यापि च ॥४८॥ भिन्नो नैगम एष इष्ट इति चेत् तन्मूलिकैवास्तु चौलूक्यादेः समयप्रवृत्तिरिति संमत्याऽपि संवादितम् । बौदानामृजसूत्रनीतिप्रभृतैर्जातं चतुओं मतं, शब्दाद्या नयमिश्रजा ननु नया वाग्भिः समाः सङ्ख्यया ॥४९॥ स्याद्वादामिलितर्नयैः सममिता अन्यागमाः सम्मतौ, नीतीनां वचसा समानगणना चान्यागमास्तादृशाः । इत्येवं नययोजना मतगता ज्ञेयोपयुज्यव सा, दिग्वस्त्रैः परिभाविता तु वितथा वृद्धोकयो भाविताः ॥ ५० ॥ मिथ्यात्वाकलितानि षद् षडथ तद्भिन्नानि वैधर्म्यतः, सम्यक्त्वाकलितानि तान्यपि पथत्याग-प्रवेशाश्रयात् । ज्ञेयान्यन्यप्रथानि तत्र वितता चर्चा मतानां कृता, सा विज्ञर्मतभेदबोधरसिकैर्भूयो विलोक्याऽऽदरात् ॥५१॥ मिथ्यात्वं निजरूपतस्तु निखिला ज्ञेया नया यन्मिथोऽपेक्षातो विकलास्तथा नहि भवेद् भेदोऽस्तिताद्युत्थितः । स्यादेषां व्यवहारमेदजननादास्तिक्य-नास्तिक्ययोर्भेदस्तत्र नियामकं पुनरिदं ज्ञेयं नयज्ञैर्यथा ॥ ५२ ॥ धयंशे खलु नास्तिकस्तु प्रथितश्चार्वाक आत्मादिके, धर्माशे परतीर्थिकास्तु निखिला विज्ञैर्मता नास्तिकाः । इत्यं मार्गप्रवेश तत्परिहृतिभ्यां स्यात् क्रियावादिनः, सम्यक्त्वोक्किरथान्यवादिनियता मिथ्यात्ववाचः प्रथा ॥ ५३ ॥ सम्यक्त्वं च दृढीकृतं पुनरिहान्येभ्यः क्रियावादिनो, मुख्यत्वाद् गणनाभिदाऽपि प्रथिता तेषां विविका स्फुटम् । चर्चाऽत्रापि विशिष्टमोदजनिका दृब्धा नयानां पृथग, वादा श्लोकसमष्टितो निगदिता युक्त्या समुत्तेजिताः ॥ ५४॥

Page Navigation
1 ... 492 493 494 495 496