Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 493
________________ ४२२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । D द्वेधाऽयं प्रथितो नयो विषयतो द्रव्यार्थिकश्चादिमः, पर्यायार्थिकनामकोऽपर इतो नान्ये नयाः सम्मताः । द्रव्यं केवलमेव चादिमनयेऽन्यस्मिन् नये पर्यवास्ते तिर्यक्प्रचयास्तथोर्ध्वप्रचया द्रव्यार्थिक कल्पिताः ॥१८॥ द्रव्य तेष्वनुगामि सत्यमुदितं नादौ न चान्ते स्थिताः, पर्याया न च मध्यगा अपि तथा भ्रान्त्या तथा लक्षिताः । स्यादन्त्येऽपि चलो विकल्प इह तन्मध्ये द्वयग्राहको, द्रव्यार्थानुमतो नयो नयविदां द्रव्यैकमात्रार्थगः ॥१९॥ पर्यायार्थिनये न पर्यवपृथग् द्रव्यं समस्तीष्टकृत् , पर्यायेभ्य इहेहितार्थजननं दृष्टं न वै नित्यतः । नित्ये न क्रम-योगपद्यनियता चार्थक्रिया युज्यते, इत्येवं ननु युक्तिजालरचना प्रश्नोत्तराभ्यां तता ॥२०॥ एकत्वावगतिर्नयेऽत्र गदिता सादृश्यदोषाद् यथा, केशादौ तत एव न क्षणिकता स्याद् बाधिताऽभिज्ञया। नाशो नैव सहेतुकोऽत्र हि मतस्तत्साधिका युक्तयः, पर्यायार्थनयानुसारिविदुषां सच्चर्चया भाविताः ॥ २१ ॥ शुद्धस्यैव तु पर्यवस्य मनना चेत्थं समुद्भाविता, तस्यावान्तरभेदगामिमनना द्रव्यार्थवत् कीर्तिता। शुद्धाशुद्धविवेकनिर्णयकथा सम्यक्त्वमिथ्यात्वगा, सिद्धान्तोक्तिविमिश्रिताऽपि प्रथिता प्रासङ्गिकी मोददा ॥ २२ ॥ भेदा द्रव्यनयस्य तार्किकमते स्यु गमाद्यास्त्रयश्चत्वारस्त्वृजुसूत्रनीतिचरमाः सैद्धान्तिकानां मते । पर्यायार्थगताः परे निगदितास्तात्पर्यभेदोऽनयोः, सूत्रस्याप्यविरोधहेतुरुदितः श्रीमद्यशोवाचकैः ॥२३॥ नामग्राहममी नयास्तु कथिताः सप्तत्वसङ्ख्याश्चिता, नाम्नो निर्वचनेन नैगमनयः सल्लक्षणालङ्कतः । स्यात् सामान्य-विशेषगोचरतया तत्त्वं तदेकात्यये, युक्तो नो व्यवहार इष्टगतये लोकप्रथासाधकः ॥ २४ ॥ अन्वर्थानुगमेन सङ्ग्रहनयो नाम्नैव संलक्षितः, सामान्येन परेण सङ्ग्रहविधिस्वेनापरेणापि सः । सामान्यव्यतिरिक्तमेष मनुते नो वै विशेषं ततस्तस्यावान्तरभेदतो बहुविधो जीवस्य भेदो मतः ॥२५॥ ये चेष्टा निगमे तथा व्यवहृतौ तत्त्वोपचारादिकास्ते नेष्टास्तत एव चास्य गदिता ताभ्यां परा शुद्धता । बाहुल्यादुपचारिणी व्यवहृति/विस्तृतार्था तु या, सा लोकव्यवहारसिद्धिनिपुणा तन्मानपक्षोद्धुरा ॥ २६ ॥ सामान्य त्वनुगामिनाऽत्र मनने नार्थक्रियाऽतो यतः, स्याद् व्यावृत्तिविशेषतोऽनुगतधीः शब्दानुगत्याऽथवा । दृष्टान्तोऽप्युपचारतो व्यवहृतौ संदर्शितो लौकिको, यस्मादेष मतं द्विरेफप्रमुख स्यात् पञ्चवर्णे शितम् ॥२७॥ लक्ष्मैतत्त्वजुसूत्रनीतिगमकं यद्वर्तमानै कगं, भावत्वं नियमादियं नियमधीः सा चाविशेषान्मता ॥ शब्दे सा तु विशेषिता न च ततोऽतिव्याप्तिरेतन्नये, स्वीयं केवलमिष्टमन्यसमयोऽतीतो न नानागतः ॥ २८ ॥ नावस्थान्तरसङ्गतिस्त्विह मता निष्टाक्रियाकालगं, द्रव्यं नास्ति ततः पलालदहनं नाग्नर्भिदा नो घटे । प्रव्रज्या न भवेदसंयतगता भव्यो न सिद्धो भवेत् , चर्चा चात्र तु विस्तृतैक्यविषया निष्ठा-क्रियाकालयोः ॥ २९॥ देशे स्कन्धपदोपचारबलतः शाटी प्रदग्धेति गीर्शयैतन्नयतो विशेषिततरः शब्दः क्षणात्मार्थगः । भावकोपगमाद् विशेषघटना स्यात् सप्तभङ्यर्पणालिङ्गादेरथवाऽत्र भेदवशतोऽप्यर्थस्य भेदाश्रयात् ॥ ३०॥ भाष्योक्त्या प्रविभकभङ्गरचनातः सप्तमङ्गीगतिश्चर्चा चार्थनयाश्रितादिविषया पुष्टिं तथा प्रापिता । सामानाधिकरण्यमत्र हि मतं नो भिन्नलिङ्गादिगं, यद्वत्तत्त्वजुसूत्रनीतिविषयो नैवाविकारान्ययोः ॥३१॥ सत्स्वर्थेषु न सङ्कम समभिरूढाख्यो नयो मन्यते, भेदैः स्याद्वचनस्य चैव नियमादर्थस्य भेदोऽमितः । संज्ञा नो परिभाषयाऽत्र तु मता स्वाभाविकोऽयं यतः, शब्दार्थोऽनुभवे विभाति न भवेदिच्छा कृतार्थस्थितिः ॥३२॥ एवम्भूतनयो विशेषणतया शब्दार्थयोहिकश्चान्योऽन्यं न च राजशब्दघटना लिङ्गात्यये राजगा । व्युत्पन्नः सकलोऽपि. शब्द उदितो व्युत्पत्तिहेतुक्रियाकाले शब्दप्रवृत्तिरत्र नियता शब्द क्रियैकार्थता ॥ ३३ ॥ व्युत्पत्त्यर्थप्रसिद्धयेऽत्र विपुला चर्चा प्रसङ्गागता, तस्यां शब्दनयानुसान्मतभिदा रूढ्यर्थचिन्तादिका । अन्या चापि कथाऽत्र सङ्गतिमिता नैयायिकादेवरा, अन्ते स्वानुमतं नयानुगमनं स्याद्वादतो दर्शितम् ॥ ३४ ॥ नवम्भूतनये तु जीवपदभाक् सिद्धो मतो जीवनाभावात् किन्तु तदर्थसङ्घटनतः संसारिजीवस्तथा। . सेवादर्थमिहोपपत्तिकलितास्तत्त्वार्थभाष्योक्तयो, जीवाजीवमुखोक्तिभेदघटिता आविष्कृता भाविताः ॥ ३५ ॥ सिद्धो निश्चयतो दिगम्बरमते यज्जीववाच्यो न तद्, युकं निश्चयसंज्ञकोऽन्तिमनयस्तत्र प्रथा चान्यथा । भायं सहनामको यदि तथा तत्रात्मता जीवता, सर्वत्रानुगता ततो नहि भवेत् सिद्धकता जीवता ॥ ३६॥

Loading...

Page Navigation
1 ... 491 492 493 494 495 496