Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नबोपदेशः ।
ज्ञानादेव तु मुक्तिरत्र तु मता ज्ञाने क्रियाद्वारता, ज्ञानं मुक्तिनिदानमित्युदयनाचार्यस्तु संमन्यते । शानं कर्म च मुक्तिकारणमुझे ज्ञाने क्रियाद्वारता, नेष्टेत्येवमुदीरयन्ति कृतिनः श्रीभास्करीयाः स्फुटम् ॥ ५५ ॥ वार्ता चात्र तु विस्तृतोभयमतप्रागल्भ्यसम्पादिनी, अन्ते स्वानुमतं समुच्चयमत युक्त्या समुल्लासितम् । मिथ्यात्वापगमेन मोक्षकलिका टीका सुसेव्या बुधैः, श्रीवीरस्य नयोपदेशवचनं सम्यक स्तुतं कामदम् ॥ ५६ ॥ अस्यां न स्मय-रोषरागप्रमुखो हेतुर्जिनोक्त्यादरः, किन्त्वेको ननु हेतुरभ्युपगतो नो पक्षपातः क्वचित् । नीत्युक्तिः सफले प्रमाणवचने यात्यङ्गभङ्गात्मता, तस्मान्नो छलवत्त्विदं नयवचो विज्ञस्य शङ्कास्पदम् ॥ ५७ ॥ बोधो लौकिक आदिमो नयमयः स्यान्मध्यमोऽथान्तिमो, भानात्माखिलभङ्गतो गुरुमते यद्वत्तथा स्यात् क्रमात् । तात्पर्यानियताद् भवेदिह भिदा वाक्यैकमात्रोद्भवे, तात्पर्यज्ञ-तदज्ञयोरनुमता बोधे ततो भिन्नता ॥ ५८॥ तात्पर्य शुकशारिकादिवचने तच्छिक्षकाद्याधितं, ज्ञात्वा लौकिकबोधभिन्नविषये बोधस्ततोऽपेक्षया । वक्तुधान्यपरे तथव वचने तात्पर्यमन्यत् स्वयं, ज्ञात्वा वास्तवमप्रमाऽजननतः प्रामाण्यमिष्टैषिणाम् ॥ ५९॥ मिथ्यादृष्टिपरिग्रहादिह भवेत् सम्यक् श्रुते वस्तुतो, मिथ्यात्वं ननु तत्परत्वमतितो मिथ्यांश्रुते तत्त्वतः । सम्यग्दृष्टिपरिग्रहादनुमतं सम्यक्त्वमिष्टप्रद, तस्मात् तत्परतामतिस्तु वचने बोधोद्भवेऽपेक्षिता ।। ६०॥ स्यादेवं तु प्रमाणमर्थघटनातो लौकिकं चामुखे, तात्पर्यार्थगतौ प्रमाणमुदिता गीः सप्तभङ्गात्मिका । इत्थं सत्युपपद्यते ननु वचो यत्कल्पभाष्ये स्थितं, नाप्रामाण्य प्रमाणते स्वत इह स्यादर्थतस्ते इति ॥६॥ तात्पर्याभिधया य एव प्रथितोऽपेक्षेति सैवोच्यते, नीत्याख्यः स च शास्त्रगर्भप्रथितस्तेनोस्थिताः कल्पनाः । सिद्धान्ताम्बुधिगाः स्थिरं विरहितं ताभिः सुखैकात्मकं, ब्रह्म ज्ञानमयं भवेदिह तु वोऽनल्पं विकल्पोच्चयम् ॥ ६२ ।। निक्षेपादिविचारणा वचनगा शुजारमात्रात्मिका, यस्याग्रे न विभाति तच भगवन् । रूपं निजं दर्शय । आत्मन् ! बाढमपि प्रसीद कुशलाशंसा पर-स्वात्मगा, टीकाकर्तुरियं निजान्यविधुरा स्वात्मस्थिति गाहते ॥ ३॥ संक्षेपाद् विषया इमे निगदिता टीकागताः सुन्दरा, अभ्यासाद्धृदयं गता नयविदामानन्ददाः स्युर्न वा। अस्माकं तु जिनागमाम्बुधिगतज्ञानादिरत्नस्पृहां, स्वज्ञानाभ्यसनादतीव सफलो काले करिष्यन्ति वै ।। ६४ ॥ वर्षे विक्रमगेऽनलाम्बरनभोनेत्रप्रमाणं गते, वर्षावासगतेन भावनगरे सौराष्ट्रसद्भूषणे । लावण्याभिधसूरिणा गुरुकृपापात्रेण यत्नादिय, दक्षामोदकृते कृता स्फुटतरा टीका तरण्याख्यया ॥६५॥
नयामृततरङ्गिणीविषयबोधिनीयं कृतिर्मिताऽपि समुपासिता ध्रुवममन्दमोदप्रदा । गुरुप्रवरभक्तितो ननु मया मितप्रज्ञया, समुद्भवमुपागता स्थितिमुपैतु कल्पान्तगाम् ॥६६॥
इतिश्रीविजयलावण्यसूरिप्रणीता टीकाप्रशस्तिः समाप्ता । छद्मस्थेषु सदा स्खलद्वतितया दोषप्रबन्धान्वये नो हास्यास्पदमत्र दोषघटनायां स्यामहं धीमताम् । नो प्रार्थ्याः कृतिनो निसर्गगरिमावासा मया शोधने, येषां दोषगणप्रमार्जनविधिः स्वाभाविकोऽयं यतः ।। १॥
-
- - शुभं भवतु

Page Navigation
1 ... 493 494 495 496