Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
३७२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः।
ष्णस्पर्शवत्तेजः कारणमिति नव्याः, तेजस्त्वेन तत्र हेतुत्वम् , व्यणुकात्मकवह्नौ तृणत्वादिना, त्रसरेण्वादि. निष्ठवैजात्यावच्छिन्ने व्यणुकादिनिष्ठवह्नित्वेनेत्येतस्मात् कचिदेकान्तेन कचिच्च विकल्पेन, दण्डवादिना घटादौ तृणत्वादिना च वह्निविशेषादौ कारणतायुक्तागमबलात् तत्त्वज्ञानत्वेन कर्मविशेषत्वादिना च कारणताऽऽवश्यकीति नानुपायवादः श्रेयानिति नैयायिकादयः। ----
वयं तु ब्रूमः- तन्तोरेव पटो न कपालादेरिति, कुन इति प्रश्ने स्वभावादेवेति यदुत्तरं तत्र प्रश्नोत्तरे . किं हेतुविषये, उत नियामकविषये ? उभयत्रापि किं धालम्बने, उत धर्मालम्बने ? आद्य-तन्तु.
जन्यकपालाजन्यपटे स्वभावो हेतुरित्यागतम् , स च स्वात्मैवेत्यात्माश्रयः, द्वितीयेऽपि स एव दोषः स्वस्य स्वनियामकत्वासम्भवात् , भेदगर्भनियामकस्यैव जिज्ञासितत्वाच्च, न तृतीयः- धर्महेतोरजिज्ञासि.
कस्यचित् कारणस्यानुपदर्शनाद् वह्नित्वावच्छिन्ने किं कारणमित्याकाङ्खायास्तन्मतेऽनिवृत्तः, तस्मादन्यमतमेवैतत् । तथा च "मित्यन्ये" इत्यस्य स्थाने “मिति । अन्ये" इति पाठः "कारणमिति" इति स्थाने “ कारणमिति।" इति पाठः । "नव्याः," इत्यस्य स्थाने “ नव्यास्तु" इति पाठेन भाव्यम् , तस्य तेजस्त्वेनेत्याद्याग्रिमग्रन्थे समन्वय इति बोध्यम् । तत्र वह्नित्वावच्छिन्ने । तृणत्वादिनेत्यनन्तरं हेतुत्वमित्यनुषज्यते, एवमग्रेऽपि, तेजस्त्वावान्तरजातेः परमाण्वात्मकतेजस्थनुपगमान्न द्वयणुकात्मकवह्नौ परमाणुनिष्ठवह्नित्वेन कारणत्वसम्भव इति व्यणुकात्मकवह्नौ तृणवादिना हेतुत्वमङ्गीकृतम् । त्रसरेण्वादिनिष्ठेति-व्यणुके तेजस्त्वावान्तरवह्नित्वजातिः सम्भवतीति तद्रूपेण व्यणुकात्मकवह्वेनसरेण्वात्मकवहिगतवैजात्यावच्छिन्नं प्रति कारणत्वं सम्भवतीति । उपसंहरति-तस्मादिति । “नेत्यतस्मात्" इत्यस्य स्थाने " नेति, तस्मात्" इति पाठो युक्तः । क्वचिदेकान्तेनेति-घटादौ दण्डादेर्दण्डत्वादिना यत् कारणत्वं तदेकान्तेन, न हि दण्डादिकमन्तरेण कस्यापि घटादिजातीयस्य सम्भव इति, वह्निविशेषादौ तृणस्वादिना तृणादेयत् कारणत्वं तद् विकल्पेन, तृणाद् वा मण्यादितो वा वह्निविशेषादेः सम्भव इति । "कारणतायुक्तागम" इत्यस्य स्थाने "कारणता युक्ता, आगम" इति पाठो युक्तः। तत्वज्ञानत्वेनेति-मोक्षं प्रति तत्त्वज्ञानत्वेन कर्मविशेषत्वादिना च कारणताऽवश्यमभ्युपेयेत्यर्थः। इति एतस्मात् कारणात् । अनुपायवादः नियतिवादिनां स्वभावादेव कार्यमात्रमुपजायते न कस्यचित् किञ्चित् कारणमिति तत्त्वज्ञानादिकमन्तरेणापि मोक्षो भविष्यत्येवेति न तदर्थमायासो विधेय इत्यनुपायवादो न श्रेयान् न युक्त इति नैयायिकादयो वदन्तीत्यर्थः । -
स्वयं नियतिवादखण्डनमुपदर्शयति-वयं त्विति- स्याद्वादिनोऽस्मदादय इत्यर्थः। “रिति, कुत" इत्यस्य स्थाने "रिति कु" इति पाठो युक्तः । कि हेतूविषये इति-तन्तोरेव पटो न कपालादेरिति कस्माद्धेतोरिति हेतुविषयः प्रश्नः, तन्तोरेव पटो न कपालादेरिति स्वभावादेवेति हेतुविषयकमुत्तरमित्येवं प्रश्नोत्तरे किं हेतुविषये इत्यर्थः, उत नियामक विषये इति- तन्तोरेव पटो न कपालादेरिति कस्मानियामकादिति नियामकविषयः प्रश्नः, तन्तोरेव पटो न कपालादेरिति स्वभावादेव नियामकादित्येवं किं नियामकविषये प्रश्नोत्तरे इत्यर्थः । उभयत्रापि हेतुविषयप्रश्नोत्तरयोर्नियामकविषयप्रश्नोत्तरयोश्च । आधे धालम्बने हेतुविषये प्रश्नोत्तरे इति प्रथमपक्षे। आगतम उत्तरस्वरूप प्राप्तम् । धालम्बनपक्षे स्वमेव भावः स्वभाव इत्येतत्पक्षे व्युत्पत्त्या स्वभावः स्वमेव भवेत् , तथा च स्वस्मादेव भवतीति, न चैकस्यैव पौर्वापर्यनियतकार्यकारणभावः संभवत्यात्माश्रयश्चात्र दोष इत्याह- स चेति स्वभावश्चेत्यर्थः । द्वितीयेऽपि धालम्बने नियामकविषये प्रश्नोत्तरे इति द्वितीयपक्षेऽपि । स एव आत्माश्रय एव, यथाऽऽत्माश्रयात् स्वं न स्वस्य हेतुस्तथाऽऽत्माश्रयात् स्वं न स्वस्य नियामकमित्याह-स्वस्येति । जिज्ञासितविषयत्वात् प्रश्नस्य नहि स्वं स्वनियमकारीति स्वभिन्ननियमकारिणो जिज्ञासितत्वात् तद्विषयकप्रश्नस्योत्तरं स्वभिन्ननियामकविषयकमेव भवितुमर्हतीति निरुक्कोत्तरस्य स्वात्मनियामकगोचरस्य न तथात्वसम्भव इत्याह- मेदगर्भेति। न तृतीय इति धर्मालम्बने हेतुविषयप्रश्नोत्तरे इति तृतीयपक्षोऽपि न युक्त इत्यर्थः । निरकनिषेधेऽपि पूर्वोक्तमेव हेतुमुपदर्शयति-धर्महेतोरिति । नापि चतुर्थ इति - धर्मालम्बने नियामकविषये प्रश्नोत्तरे इति

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496